Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
|| rāvaṇādhikṣēpaḥ ||
rāvaṇēna tu vaidēhī tadā pr̥ṣṭhā jihīrṣatā |
parivrājakaliṅgēna śaśaṁsātmānamaṅganā || 1 ||
brāhmaṇaścātithiścāyamanuktō hi śapēta mām |
iti dhyātvā muhūrtaṁ tu sītā vacanamabravīt || 2 ||
duhitā janakasyāhaṁ maithilasya mahātmanaḥ |
sītā nāmnā:’smi bhadraṁ tē rāmabhāryā dvijōttama || 3 ||
uṣitvā dvādaśa samā ikṣvākūṇāṁ nivēśanē |
bhuñjānānmānuṣānbhōgān sarvakāmasamr̥ddhinī || 4 ||
tatastrayōdaśē varṣē rājāmantrayata prabhuḥ |
abhiṣēcayituṁ rāmaṁ samētō rājamantribhiḥ || 5 ||
tasmin sambhriyamāṇē tu rāghavasyābhiṣēcanē |
kaikēyī nāma bhartāramāryā sā yācatē varam || 6 ||
pratigr̥hya tu kaikēyī śvaśuraṁ sukr̥tēna mē |
mama pravrājanaṁ bharturbharatasyābhiṣēcanam || 7 ||
dvāvayācata bhartāraṁ satyasandhaṁ nr̥pōttamam |
nādya bhōkṣyē na ca svapsyē na ca pāsyē kathañcana || 8 ||
ēṣa mē jīvitasyāntō rāmō yadyabhiṣicyatē |
iti bruvāṇāṁ kaikēyīṁ śvaśurō mē sa mānadaḥ || 9 ||
ayācatārthairanvarthairna ca yāñcāṁ cakāra sā |
mama bhartā mahātējā vayasā pañcaviṁśakaḥ || 10 ||
aṣṭādaśa hi varṣāṇi mama janmani gaṇyatē |
rāmēti prathitō lōkē guṇavān satyavāñśuciḥ || 11 ||
viśālākṣō mahābāhuḥ sarvabhūtahitē rataḥ |
kāmārtastu mahātējāḥ pitā daśarathaḥ svayam || 12 ||
kaikēyyāḥ priyakāmārthaṁ taṁ rāmaṁ nābhyaṣēcayat |
abhiṣēkāya tu pituḥ samīpaṁ rāmamāgatam || 13 ||
kaikēyī mama bhartāramityuvāca dhr̥taṁ vacaḥ |
tava pitrā samājñaptaṁ mamēdaṁ śr̥ṇu rāghava || 14 ||
bharatāya pradātavyamidaṁ rājyamakaṇṭakam |
tvayā hi khalu vastavyaṁ nava varṣāṇi pañca ca || 15 ||
vanē pravraja kākutstha pitaraṁ mōcayānr̥tāt |
tathētyuktvā ca tāṁ rāmaḥ kaikēyīmakutōbhayaḥ || 16 ||
cakāra tadvacastasyā mama bhartā dr̥ḍhavrataḥ |
dadyānna pratigr̥hṇīyātsatyaṁ brūyānna cānr̥tam || 17 ||
ētadbrāhmaṇa rāmasya dhruvaṁ vratamanuttamam |
tasya bhrātā tu dvaimātrō lakṣmaṇō nāma vīryavān || 18 ||
rāmasya puruṣavyāghraḥ sahāyaḥ samarē:’rihā |
sa bhrātā lakṣmaṇō nāma dharmacārī dr̥ḍhavrataḥ || 19 ||
anvagacchaddhanuṣpāṇiḥ pravrajantaṁ mayā saha |
jaṭī tāpasarūpēṇa mayā saha sahānujaḥ || 20 ||
praviṣṭō daṇḍakāraṇyaṁ dharmanityō jitēndriyaḥ |
tē vayaṁ pracyutā rājyāt kaikēyyāstu kr̥tē trayaḥ || 21 ||
vicarāma dvijaśrēṣṭha vanaṁ gambhīramōjasā |
samāśvasa muhūrtaṁ tu śakyaṁ vastumiha tvayā || 22 ||
āgamiṣyati mē bhartā vanyamādāya puṣkalam |
rurūn gōdhān varāhāṁśca hatvā:’:’dāyāmiṣān bahūn || 23 ||
sa tvaṁ nāma ca gōtraṁ ca kulaṁ cācakṣva tattvataḥ |
ēkaśca daṇḍakāraṇyē kimarthaṁ carasi dvija || 24 ||
ēvaṁ bruvantyāṁ sītāyāṁ rāmapatnyāṁ mahābalaḥ |
pratyuvācōttaraṁ tīvraṁ rāvaṇō rākṣasādhipaḥ || 25 ||
yēna vitrāsitā lōkāḥ sadēvāsurapannagāḥ |
ahaṁ sa rāvaṇō nāma sītē rakṣōgaṇēśvaraḥ || 26 ||
tvāṁ tu kāñcanavarṇābhāṁ dr̥ṣṭvā kauśēyavāsinīm |
ratiṁ svakēṣu dārēṣu nādhigacchāmyaninditē || 27 ||
bahvīnāmuttamastrīṇāmāhr̥tānāmitastataḥ |
sarvāsāmēva bhadraṁ tē mamāgramahiṣī bhava || 28 ||
laṅkā nāma samudrasya madhyē mama mahāpurī |
sāgarēṇa parikṣiptā niviṣṭā nagamūrdhani || 29 ||
tatra sītē mayā sārdhaṁ vanēṣu vihariṣyasi |
na cāsyāraṇyavāsasya spr̥hayiṣyasi bhāmini || 30 ||
pañca dāsyaḥ sahasrāṇi sarvābharaṇabhūṣitāḥ |
sītē paricariṣyanti bhāryā bhavasi mē yadi || 31 ||
rāvaṇēnaivamuktā tu kupitā janakātmajā |
pratyuvācānavadyāṅgī tamanādr̥tya rākṣasam || 32 ||
mahāgirimivākampyaṁ mahēndrasadr̥śaṁ patim |
mahōdadhimivākṣōbhyamahaṁ rāmamanuvratā || 33 ||
sarvalakṣaṇasampannaṁ nyagrōdhaparimaṇḍalam |
satyasandhaṁ mahābhāgamahaṁ rāmamanuvratā || 34 ||
mahābāhuṁ mahōraskaṁ siṁhavikrāntagāminam |
nr̥siṁhaṁ siṁhasaṅkāśamahaṁ rāmamanuvratā || 35 ||
pūrṇacandrānanaṁ rāmaṁ rājavatsaṁ jitēndriyam |
pr̥thukīrtiṁ mahātmānamahaṁ rāmamanuvratā || 36 ||
tvaṁ punarjambukaḥ siṁhīṁ māmicchasi sudurlabhām |
nāhaṁ śakyā tvayā spraṣṭumādityasya prabhā yathā || 37 ||
pādapān kāñcanānnūnaṁ bahūn paśyasi mandabhāk |
rāghavasya priyāṁ bhāryāṁ yastvamicchasi rāvaṇa || 38 ||
kṣudhitasya hi siṁhasya mr̥gaśatrōstarasvinaḥ |
āśīviṣasya vadanāddaṁṣṭrāmādātumicchasi || 39 ||
mandaraṁ parvataśrēṣṭhaṁ pāṇinā hartumicchasi |
kālakūṭaṁ viṣaṁ pītvā svastimān gantumicchasi || 40 ||
akṣi sūcyā pramr̥jasi jihvayā lēkṣi ca kṣuram |
rāghavasya priyāṁ bhāryāṁ yō:’dhigantuṁ tvamicchasi || 41 ||
avasajya śilāṁ kaṇṭhē samudraṁ tartumicchasi |
sūryācandramasau cōbhau pāṇibhyāṁ hartumicchasi || 42 ||
yō rāmasya priyāṁ bhāryāṁ pradharṣayitumicchasi |
agniṁ prajvalitaṁ dr̥ṣṭvā vastrēṇāhartumicchasi || 43 ||
kalyāṇavr̥ttāṁ rāmasya yō bhāryāṁ hartumicchasi |
ayōmukhānāṁ śūlānāmagrē caritumicchasi |
rāmasya sadr̥śīṁ bhāryāṁ yō:’dhigantuṁ tvamicchasi || 44 ||
yadantaraṁ siṁhaśr̥gālayōrvanē
yadantaraṁ syandinikāsamudrayōḥ |
surāgryasauvīrakayōryadantaramṁ
tadantaraṁ vai tava rāghavasya ca || 45 ||
yadantaraṁ kāñcanasīsalōhayō-
-ryadantaraṁ candanavāripaṅkayōḥ |
yadantaraṁ hastibiḍālayōrvanē
tadantaraṁ dāśarathēstavaiva ca || 46 ||
yadantaraṁ vāyasavainatēyayō-
-ryadantaraṁ madgumayūrayōrapi |
yadantaraṁ sārasagr̥dhrayōrvanē
tadantaraṁ dāśarathēstavaiva ca || 47 ||
tasmin sahasrākṣasamaprabhāvē
rāmē sthitē kārmukabāṇapāṇau |
hr̥tāpi tē:’haṁ na jarāṁ gamiṣyē
vajraṁ yathā makṣikayā:’vagīrṇam || 48 ||
itīva tadvākyamaduṣṭabhāvā
sudhr̥ṣṭamuktvā rajanīcaraṁ tam |
gātraprakampavyathitā babhūva
vātōddhatā sā kadalīva tanvī || 49 ||
tāṁ vēpamānāmupalakṣya sītāṁ
sa rāvaṇō mr̥tyusamaprabhāvaḥ |
kulaṁ balaṁ nāma ca karma ca svaṁ
samācacakṣē bhayakāraṇārtham || 50 ||
ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē araṇyakāṇḍē saptacatvāriṁśaḥ sargaḥ || 47 ||
See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See more vālmīki rāmāyaṇē araṇyakāṇḍa for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.