Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
|| kharasaṁnāhaḥ ||
ēvamādharṣitaḥ śūraḥ śūrpaṇakhyā kharastadā |
uvāca rakṣasāṁ madhyē kharaḥ kharataraṁ vacaḥ || 1 ||
tavāvamānaprabhavaḥ krōdhō:’yamatulō mama |
na śakyatē dhārayituṁ lavaṇāmbha ivōtthitam || 2 ||
na rāmaṁ gaṇayē vīryānmānuṣaṁ kṣīṇajīvitam |
ātmaduścaritaiḥ prāṇān hatō yō:’dya vimōkṣyati || 3 ||
bāṣpaḥ saṁhriyatāmēṣa sambhramaśca vimucyatām |
ahaṁ rāmaṁ saha bhrātrā nayāmi yamasādanam || 4 ||
paraśvadhahatasyādya mandaprāṇasya samyugē |
rāmasya rudhiraṁ raktamuṣṇaṁ pāsyasi rākṣasi || 5 ||
sā prahr̥ṣṭā vacaḥ śrutvā kharasya vadanāccyutam |
praśaśaṁsa punarmaurkhyādbhrātaraṁ rakṣasāṁ varam || 6 ||
tayā paruṣitaḥ pūrvaṁ punarēva praśaṁsitaḥ |
abravīddūṣaṇaṁ nāma kharaḥ sēnāpatiṁ tadā || 7 ||
caturdaśa sahasrāṇi mama cittānuvartinām |
rakṣasāṁ bhīmavēgānāṁ samarēṣvanivartinām || 8 ||
nīlajīmūtavarṇānāṁ ghōrāṇāṁ krūrakarmaṇām |
lōkahiṁsāvihārāṇāṁ balināmugratējasām || 9 ||
tēṣāṁ śārdūladarpāṇāṁ mahāsyānāṁ mahaujasām |
sarvōdyōgamudīrṇānāṁ rakṣasāṁ saumya kāraya || 10 ||
upasthāpaya mē kṣipraṁ rathaṁ saumya dhanūṁṣi ca |
śarāṁścitrāṁśca khaḍgaśca śaktīśca vividhāḥ śitāḥ || 11 ||
agrē niryātumicchāmi paulastyānāṁ mahātmanām |
vadhārthaṁ durvinītasya rāmasya raṇakōvida || 12 ||
iti tasya bruvāṇasya sūryavarṇaṁ mahāratham |
sadaśvaiḥ śabalairyuktamācacakṣē:’tha dūṣaṇaḥ || 13 ||
taṁ mēruśikharākāraṁ taptakāñcanabhūṣaṇam |
hēmacakramasambādhaṁ vaiḍūryamayakūbaram || 14 ||
matsyaiḥ puṣpairdrumaiḥ śailaiścandrasūryaiśca kāñcanaiḥ |
maṅgalaiḥ pakṣisaṅghaiśca tārābhirabhisaṁvr̥tam || 15 ||
dhvajanistriṁśasampannaṁ kiṅkiṇīkavirājitam |
sadaśvayuktaṁ sōmarṣādārurōha kharō ratham || 16 ||
niśāmya tu rathasthaṁ taṁ rākṣasā bhīmavikramāḥ |
tasthuḥ samparivāryainaṁ dūṣaṇaṁ ca mahābalam || 17 ||
kharastu tānmahēṣvāsān ghōravarmāyudhadhvajān |
niryātētyabravīddr̥ṣṭō rathasthaḥ sarvarākṣasān || 18 ||
tatastadrākṣasaṁ sainyaṁ ghōravarmāyudhadhvajam |
nirjagāma janasthānānmahānādaṁ mahājavam || 19 ||
mudgaraiḥ paṭ-ṭiśaiḥ śūlaiḥ sutīkṣṇaiśca paraśvadhaiḥ |
khaḍgaiścakraiśca hastasthairbhrājamānaiśca tōmaraiḥ || 20 ||
śaktibhiḥ parighairghōrairatimātraiśca kārmukaiḥ |
gadāsimusalairvajrairgr̥hītairbhīmadarśanaiḥ || 21 ||
rākṣasānāṁ sughōrāṇāṁ sahasrāṇi caturdaśa |
niryātāni janasthānātkharacittānuvartinām || 22 ||
tāṁstvabhidravatō dr̥ṣṭvā rākṣasān bhīmavikramān |
kharasyāpi rathaḥ kiñcijjagāma tadanantaram || 23 ||
tatastān śabalānaśvāṁstaptakāñcanabhūṣitān |
kharasya matamājñāya sārathiḥ samacōdayat || 24 ||
sa cōditō rathaḥ śīghraṁ kharasya ripughātinaḥ |
śabdēnāpūrayāmāsa diśaśca pradiśastadā || 25 ||
pravr̥ddhamanyustu kharaḥ kharasvanō
ripōrvadhārthaṁ tvaritō yathā:’ntakaḥ |
acūcudat sārathimunnadan ghanaṁ
mahābalō mēgha ivāśmavarṣavān || 26 ||
ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē araṇyakāṇḍē dvāviṁśaḥ sargaḥ || 22 ||
See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See more vālmīki rāmāyaṇē araṇyakāṇḍa for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.