Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
|| kharakrōdhaḥ ||
tāṁ tathā patitāṁ dr̥ṣṭvā virūpāṁ śōṇitōkṣitām |
bhaginīṁ krōdhasantaptaḥ kharaḥ papraccha rākṣasaḥ || 1 ||
uttiṣṭha tāvadākhyāhi pramōhaṁ jahi sambhramam |
vyaktamākhyāhi kēna tvamēvaṁrūpā virūpitā || 2 ||
kaḥ kr̥ṣṇasarpamāsīnamāśīviṣamanāgasam |
tudatyabhisamāpannamaṅgulyagrēṇa līlayā || 3 ||
kaḥ kālapāśamāsajya kaṇṭhē mōhānna budhyatē |
yastvāmadya samāsādya pītavān viṣamuttamam || 4 ||
balavikramasampannā kāmagā kāmarūpiṇī |
imāmavasthāṁ nītā tvaṁ kēnāntakasamā gatā || 5 ||
dēvagandharvabhūtānāmr̥ṣīṇāṁ ca mahātmanām |
kō:’yamēvaṁ virūpāṁ tvāṁ mahāvīryaścakāra ha || 6 ||
na hi paśyāmyahaṁ lōkē yaḥ kuryānmama vipriyam |
antarēṇa sahasrākṣaṁ mahēndraṁ pākaśāsanam || 7 ||
adyāhaṁ mārgaṇaiḥ prāṇānādāsyē jīvitāntakaiḥ |
salilē kṣīramāsaktaṁ niṣpibanniva sārasaḥ || 8 ||
nihatasya mayā saṅkhyē śarasaṅkr̥ttamarmaṇaḥ |
saphēnaṁ rudhiraṁ raktaṁ mēdinī kasya pāsyati || 9 ||
kasya patrarathāḥ kāyānmāṁsamutkr̥tya saṅgatāḥ |
prahr̥ṣṭā bhakṣayiṣyanti nihatasya mayā raṇē || 10 ||
taṁ na dēvā na gandharvā na piśācā na rākṣasāḥ |
mayāpakr̥ṣṭaṁ kr̥paṇaṁ śaktāstrātumihāhavē || 11 ||
upalabhya śanaiḥ sañjñāṁ taṁ mē śaṁsitumarhasi |
yēna tvaṁ durvinītēna vanē vikramya nirjitā || 12 ||
iti bhrāturvacaḥ śrutvā kruddhasya ca viśēṣataḥ |
tataḥ śūrpaṇakhā vākyaṁ sabāṣpamidamabravīt || 13 ||
taruṇau rūpasampannau sukūmārau mahābalau |
puṇḍarīkaviśālākṣau cīrakr̥ṣṇājināmbarau || 14 ||
phalamūlāśanau dāntau tāpasau dharmacāriṇau |
putrau daśarathasyāstāṁ bhrātarau rāmalakṣmaṇau || 15 ||
gandharvarājapratimau pārthivavyañjanānvitau |
dēvau vā mānuṣau vā tau na tarkayitumutsahē || 16 ||
taruṇī rūpasampannā sarvābharaṇabhūṣitā |
dr̥ṣṭā tatra mayā nārī tayōrmadhyē sumadhyamā || 17 ||
tābhyāmubhābhyāṁ sambhūya pramadāmadhikr̥tya tām |
imāmavasthāṁ nītāhaṁ yathānāthāsatī tathā || 18 ||
tasyāścānr̥juvr̥ttāyāstayōśca hatayōraham |
saphēnaṁ pātumicchāmi rudhiraṁ raṇamūrdhani || 19 ||
ēṣa mē prathamaḥ kāmaḥ kr̥tastāta tvayā bhavēt |
tasyāstayōśca rudhiraṁ pibēyamahamāhavē || 20 ||
iti tasyāṁ bruvāṇāyāṁ caturdaśa mahābalān |
vyādidēśa kharaḥ kruddhō rākṣasānantakōpamān || 21 ||
mānuṣau śastrasampannau cīrakr̥ṣṇājināmbarau |
praviṣṭau daṇḍakāraṇyaṁ ghōraṁ pramadayā saha || 22 ||
tau hatvā tāṁ ca durvr̥ttāmapāvartitumarhatha |
iyaṁ ca rudhiraṁ tēṣāṁ bhaginī mama pāsyati || 23 ||
manōrathō:’yamiṣṭō:’syā bhaginyā mama rākṣasāḥ |
śīghraṁ sampādyatāṁ tau ca pramathya svēna tējasā || 24 ||
yuṣmābhirnirhatau dr̥ṣṭvā tāvubhau bhrātarau raṇē |
iyaṁ prahr̥ṣṭā muditā rudhiraṁ yudhi pāsyati || 25 ||
iti pratisamādiṣṭā rākṣasāstē caturdaśa |
tatra jagmustayā sārdhaṁ ghanā vātēritā yathā || 26 ||
tatastu tē taṁ samudagratējasaṁ
tathāpi tīkṣṇapradarā niśācarāḥ |
na śēkurēnaṁ sahasā pramardituṁ
vanadvipā dīptamivāgnimutthitam || 27 ||
ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē araṇyakāṇḍē ēkōnaviṁśaḥ sargaḥ || 19 ||
See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See more vālmīki rāmāyaṇē araṇyakāṇḍa for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.