Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
tr̥ṣṇātantrē manasi tamasā durdinē bandhuvartī
mādr̥gjantuḥ kathamadhikarōtyaiśvaraṁ jyōtiragryam |
vācaḥ sphītā bhagavati harēssannikr̥ṣṭātmarūpā-
sstutyātmānassvayamivamukhādasya mē niṣpatanti || 1 ||
vēdhā viṣṇurvaruṇadhanadau vāsavō jīvitēśa-
ścandrādityau vasava iti yā dēvatā bhinnakakṣyāḥ |
manyē tāsāmapi na bhajatē bhāratī tē svarūpaṁ
sthūlē tvaṁśē spr̥śati sadr̥śaṁ tatpunarmādr̥śō:’pi || 2 ||
tannasthāṇōsstutiratibharā bhaktiruccairmukhī cē-
dgrāmyastōtā bhavati puruṣaḥ kaścidāraṇyakō vā |
nō cēdbhaktistvayi ca yadi vā brahmavidyātvadhītē
nānudhyēyastava paśurasāvātmakarmānabhijñaḥ || 3 ||
viśvaṁ prādurbhavati labhatē tvāmadhiṣṭhāyakaṁ cē-
nnēhyutpattiryadi janayitā nāsti caitanyayuktaḥ |
kṣityādīnāṁ bhava nijakalāvattayā janmavattā
sidhyatyēvaṁ sati bhagavatassarvalōkādhipatyam || 4 ||
bhōgyāmāhuḥ prakr̥timr̥ṣayaścētanāśaktiśūnyāṁ
bhōktā caināṁ pariṇamayituṁ buddhivartī samarthaḥ |
bhōgōpyasmin bhavati mithunē puṣkalastatra hētu-
rnīlagrīva tvamasi bhuvanasthāpanāsūtradhāraḥ || 5 ||
bhinnāvasthaṁ jagati bahunā dēśakālaprabhēdā-
ddvābhyāṁ pāpānyabhigiri haran yōnavadyaḥ kramābhyām |
prēkṣyārūḍhassr̥jati niyamādasya sarvaṁ hi yatta-
tsarvajñatvaṁ tribhuvana sr̥jā yatra sūtraṁ na kiñcit || 6 ||
cārūdrēkē rajasi jagatāṁ janmasatvē prakr̥ṣṭē
yātrāṁ bhūyastamasi bahulē bibhratassaṁhr̥tiṁ ca |
brahmādyaitatprakr̥tigahanaṁ staṁbhaparyantamāsī-
tkrīḍāvastu trinayana manōvr̥ttimātrānugaṁ tē || 7 ||
kr̥ttiścitrā nivasanapadē kalpitā pauṇḍarīkī
vāsāgāraṁ pitr̥vanabhuvaṁ vāhanaṁ kaścidukṣā |
ēvaṁ prāhuḥ pralaghuhr̥dayā yadyapi svārthapōṣaṁ
tvāṁ pratyēkaṁ dhvanati bhagavannīśa ityēṣa śabdaḥ || 8 ||
klr̥ptākalpaḥ kimayamaśivairasthimukhyaiḥ padārthaiḥ
kassyādasya stanakalaśayōrbhāranamrā bhavānī |
pāṇau khaṇḍaḥ paraśuridamapyakṣasūtraṁ kimasyē-
tyā cakṣāṇō hara kr̥tadhiyāmastu hāsyaikavēdyaḥ || 9 ||
yatkāpālavratamapi mahaddr̥ṣṭamēkāntaghōraṁ
muktēradhvā sa punaramalaḥ pāvanaḥ kiṁ na jātaḥ |
dākṣāyaṇyāṁ priyatamatayā vartatē yōgamāyā
sā syāddhattē mithunacaritaṁ vr̥ddhimūlaṁ prajānām || 10 ||
kaścinmartyaḥ kratukr̥śatanurnīlakaṇṭha tvayā cē-
ddr̥ṣṭisnigdhassa punaramarastrībhujagrāhyakaṇṭhaḥ |
apyārūḍhassuraparivr̥taṁ sthānamākhaṇḍalīyaṁ
tvaṁ cētkruddhassa patati nirālaṁbanō dhvāntajālē || 11 ||
śaśvadbālyaṁ śaravaṇabhavaṁ ṣaṇmukhaṁ dvādaśākṣaṁ
tējō yattē kanakanalinīpadmapatrāvadātam |
vismāryantē surayuvatayastēna sēndrāvarōdhā
daityēndrāṇāmasurajayināṁ bandhanāgāravāsam || 12 ||
vēgākr̥ṣṭagraharaviśaśivyaśnuvānaṁ digantā-
nnyakkurvāṇaṁ pralayapayasāmūrmibhaṅgāvalēpam |
muktākāraṁ hara tava jaṭābaddhasaṁsparśi sadyō
jajñē cūḍā kusumasubhagaṁ vāri bhāgīrathīyam || 13 ||
kalmāṣastē marakataśilābhaṅgakāntirna kaṇṭhē
na vyācaṣṭē bhuvanaviṣayāṁ tvatprasādapravr̥ttim |
vārāṁ garbhassahi viṣamayō mandarakṣōbhajanmā
naivaṁ ruddhō yadi na bhavati sthāvaraṁ jaṅgamaṁ vā || 14 ||
sandhāyāstraṁ dhanuṣi niyamōnmāthi sammōhanākhyaṁ
pārśvē tiṣṭhan giriśasadr̥śē pañcabāṇō muhūrtam |
tasmādūrdhvaṁ dahanaparidhau rōṣadr̥ṣṭi prasūtē
raktāśōkastabakita iva prāntadhūmadvirēphaḥ || 15 ||
laṅkānāthaṁ lavaṇajaladhisthūlavēlōrmidīrghaiḥ
kailāsaṁ tē nilayanagarīṁ bāhubhiḥ kampayantam |
ākrōśadbhirvamitarudhirairānanairāplutākṣai-
rāpātālānayadalasābaddhamaṅguṣṭhakarma || 16 ||
aiśvaryaṁ tē:’pyavr̥ṇatapatannēkamūrdhāvaśēṣaḥ
pādadvandvē daśamukhaśiraḥ puṇḍarīkōpahāraḥ |
yēnaivāsāvadhigataphalō rākṣasaśrīvidhēya-
ścakrē dēvāsurapariṣadō lōkapālaikaśatruḥ || 17 ||
bhaktirbāṇā suramapi bhavatpādapadmaṁ spr̥śantaṁ
sthānaṁ candrābharaṇa gamayāmāsa lōkasya mūrdhni |
sahyasyāpi bhrukuṭinayanādagnidaṁṣṭrākarālaṁ
draṣṭuṁ kaścidvadanamaśakaddēvadaityēśvarēṣu || 18 ||
pādanyāsānnamati vasudhā pannagaskandhalagnā
bāhukṣēpādgrahagaṇayutaṁ ghūrṇatē mēghabr̥ndam |
utsādyantē kṣaṇamiva diśō huṅkr̥tēnātimātraṁ
bhinnāvasthaṁ bhavati bhuvanaṁ tvayyupakrāntanr̥ttē || 19 ||
nōrdhvaṁ gamyaṁ sarasijabhuvō nāpyadhaśśārṅgapāṇē-
rāsīdantastava hutavahastaṁ bhamūrtyā sthitasya |
bhūyastābhyāmupari laghunā vismayēna stuvadbhyāṁ
kaṇṭhē kālaṁ kapilanayanaṁ rūpamāvirbabhūva || 20 ||
ślāghyāṁ dr̥ṣṭiṁ duhitari girērnyasya cāpōrdhvakōṭyāṁ
kr̥tvā bāhuṁ tripuravijayānantaraṁ tē sthitasya |
mandārāṇāṁ madhurasurabhayō vr̥ṣṭayaḥ pēturārdrā-
ssvargōdyānabhramaravanitādattadīrghānuyātāḥ || 21 ||
uddhr̥tyaikaṁ nayanamaruṇaṁ snigdhatārāparāgaṁ
pūrṇēthādyaḥ paramasulabhē duṣkarāṇāṁ sahasrē |
cakraṁ bhējē dahanajaṭilaṁ dakṣiṇaṁ tasya hastaṁ
bālasyēva dyūtivalayitaṁ maṇḍalaṁ bhāskarasya || 22 ||
viṣṇuścakrē karatalagatē viṣṭapānāṁ trayāṇāṁ
dattāśvāsō danusutaśiraśchēdadīkṣāṁ babandha |
pratyāsannaṁ tadapi nayanaṁ puṇḍarīkānukāri
ślāghyā bhaktistrinayana bhavatyarpitā kiṁ na sūtē || 23 ||
savyē śūlaṁ triśikhamaparē dōṣṇi bhikṣākapālaṁ
sōmō mugdhaśśirasi bhujagaḥ kaścidaṁsōttarīyaḥ |
kō:’yaṁ vēṣastrinayana kutō dr̥ṣṭa ityadrikanyā
prāyēṇa tvāṁ hasati bhagavan prēmaniryantritātmā || 24 ||
ārdraṁ nāgājinamavayavagranthimadbibhradaṁsē
rūpaṁ prāvr̥ḍghanarucimahābhairavaṁ darśayitvā |
paśyan gaurīṁ bhayacala karālaṁbita skandhahastāṁ
manyē prītyā dr̥ḍha iti bhavān vajradēhē:’pi jātaḥ || 25 ||
vyālākalpā viṣamanayanā vidrumātāmrabhāsō
jāyāmiśrā jaṭilaśirasaścandrarēkhāvataṁsāḥ |
nityānandā niyatalalitāssnigdhakalmāṣakaṇṭhāḥ
dēvā rudrā dhr̥taparaśavastē bhaviṣyanti bhaktāḥ || 26 ||
mantrābhyāsō niyamavidhayastīrthayātrānurōdhō
grāmē bhikṣācaraṇamuṭajē bījavr̥ttirvanē vā
ityāyāsē mahati ramatāmapragalbhaḥ phalārthē
smr̥tvēvāhaṁ tavacaraṇayōrnirvr̥tiṁ sādhayāmi || 27 ||
āstāṁ tāvatsnapanamuparikṣīradhārāpravāhai-
ssnēhābhyaṅgō bhavanakaraṇaṁ gandhadhūpārpaṇaṁ vā |
yastē kaścitkirati kusumānyuddiśan pādapīṭhaṁ
bhūyō naiṣa bhramati jananīgarbhakārāgr̥hēṣu || 28 ||
muktākāraṁ munibhiraniśaṁ cētasi dhyāyamānaṁ
muktāgauraṁ śirasijaṭilē jāhnavīmudvahantam |
nānākāraṁ navaśaśikalāśēkharaṁ nāgahāraṁ
nārīmiśraṁ dhr̥tanaratirōmālyamīśaṁ namāmi || 29 ||
tiryagyōnau tridaśanilayē mānuṣē rākṣasē vā
yakṣāvāsē viṣadharapurē dēva vidyādharē vā |
yasmin kasmiṁtsukr̥tanilayē janmani śrēyasē vā
bhūyādyuṣmaccaraṇakamaladhyāyinī cittavr̥ttiḥ || 30 ||
vandē rudraṁ varadamamalaṁ daṇḍinaṁ muṇḍadhāriṁ
divyajñānaṁ tripuradahanaṁ śaṅkaraṁ śūlapāṇim |
tējōrāśiṁ tribhuvanaguruṁ tīrthamauliṁ trinētraṁ
kailāsasthaṁ dhanapatisakhaṁ pārvatīnāthamīśam || 31 ||
yōgī bhōgī viṣabhugamr̥taśśastrapāṇiḥ tapasvī
śāntaḥ krūraḥ śamitaviṣayaḥ śailakanyāsahāyaḥ |
bhikṣāvr̥ttistribhuvanapatiḥ śuddhimānasthimālī
śakyō jñātuṁ kathamiva śiva tvaṁ viruddhasvabhāvaḥ || 32 ||
upadiśatī yaduccairjyōtirāmnāyavidyāṁ
parama paramadūraṁ dūramādyantaśūnyām |
tripurajayinī tasmin dēvadēvē niviṣṭāṁ
bhagavati parivartōnmādinī bhaktirastu || 33 ||
iti viracitamētaccārucandrārdhamaulē-
rlalitapadamudāraṁ daṇḍinā paṇḍitēna |
stavanamavanakāmēnātmanō:’nāmayākhyaṁ
bhavati vigatarōgō janturētajjapēna || 34 ||
stōtraṁ samyakparamaviduṣā daṇḍinā vācyavr̥ttā-
nmandākrāntān tribhuvanagurōḥ pārvatīvallabhasya |
kr̥tvā stōtraṁ yadi subhagamāpnōti nityaṁ hi puṇyaṁ
tēna vyādhiṁ hara hara nr̥ṇāṁ stōtrapāṭhēna satyam || 35 ||
iti daṇḍiviracitaṁ anāmayastōtram |
See more śrī śiva stotras for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.