Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
हरिरुवाच ।
नमः सुदर्शनायैव सहस्रादित्यवर्चसे ।
ज्वालामालाप्रदीप्ताय सहस्राराय चक्षुषे ॥ १ ॥
सर्वदुष्टविनाशाय सर्वपातकमर्दिने ।
सुचक्राय विचक्राय सर्वमन्त्रविभेदिने ॥ २ ॥
प्रसवित्रे जगद्धात्रे जगद्विध्वंसिने नमः ।
पालनार्थाय लोकानां दुष्टासुरविनाशिने ॥ ३ ॥
उग्राय चैव सौम्याय चण्डाय च नमो नमः ।
नमश्चक्षुःस्वरूपाय संसारभयभेदिने ॥ ४ ॥
मायापञ्जरभेत्रे च शिवाय च नमो नमः ।
ग्रहातिग्रहरूपाय ग्रहाणां पतये नमः ॥ ५ ॥
कालाय मृत्यवे चैव भीमाय च नमो नमः ।
भक्तानुग्रहदात्रे च भक्तगोप्त्रे नमो नमः ॥ ६ ॥
विष्णुरूपाय शान्ताय चायुधानां धराय च ।
विष्णुशस्त्राय चक्राय नमो भूयो नमो नमः ॥ ७ ॥
इति स्तोत्रं महापुण्यं चक्रस्य तव कीर्तितम् ।
यः पठेत्परया भक्त्या विष्णुलोकं स गच्छति ॥ ८ ॥
चक्रपूजाविधिं यश्च पठेद्रुद्र जितेन्द्रियः ।
स पापं भस्मसात्कृत्वा विष्णुलोकाय कल्पते ॥ ९ ॥
इति श्रीगारुडे महापुराणे आचारकाण्डे त्रयस्त्रिंशोऽध्याये हरिप्रोक्त श्री सुदर्शन चक्र स्तोत्रम् ।
इतर श्री विष्णु स्तोत्राणि पश्यतु |
గమనిక : మా తదుపరి ప్రచురణ "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" పుస్తకము ప్రింటు చేయుటకు ఆలోచన చేయుచున్నాము.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.