Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
पत्रिग्राम समुद्भूतं द्वारकामायि वासिनम् ।
भक्ताभीष्टप्रदं देवं सायिनाथं नमाम्यहम् ॥ १ ॥
महोन्नत कुलेजातं क्षीराम्बुधि समे शुभे ।
द्विजराजं तमोघ्नं तं सायिनाथं नमाम्यहम् ॥ २ ॥
जगदुद्धारणार्थं यो नररूप धरो विभुः ।
योगिनं च महात्मानं सायिनाथं नमाम्यहम् ॥ ३ ॥
साक्षात्कारे जये लाभे स्वात्मारामो गुरोर्मुखात् ।
निर्मलं मम गात्रं च सायिनाथं नमाम्यहम् ॥ ४ ॥
यस्य दर्शन मात्रेण नश्यन्ति व्याधि कोटयः ।
सर्वे पापाः प्रणश्यन्ति सायिनाथं नमाम्यहम् ॥ ५ ॥
नरसिंहादि शिष्याणां ददौ योऽनुग्रहं गुरुः ।
भवबन्धापहर्तारं सायिनाथं नमाम्यहम् ॥ ६ ॥
धनाढ्यान् च दरिद्रान्यः समदृष्ट्येव पश्यति ।
करुणासागरं देवं सायिनाथं नमाम्यहम् ॥ ७ ॥
समाधिस्थोपि यो भक्त्या समतीर्थार्थदानतः ।
अचिन्त्य महिमानन्तं सायिनाथं नमाम्यहम् ॥ ८ ॥
इति श्री सायिनाथ अष्टकम् ॥
इतर श्री शिर्डी साईबाबा स्तोत्राणि पश्यतु ।
గమనిక : మా తదుపరి ప్రచురణ "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" పుస్తకము ప్రింటు చేయుటకు ఆలోచన చేయుచున్నాము.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.