Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
आचम्य ।
प्राणानायम्य ।
देशकालौ सङ्कीर्त्य ।
सङ्कल्पं –
मम श्रीमहागणपति प्रसाद सिद्ध्यर्थे सर्वविघ्न निवारणार्थं चतुरावृत्ति तर्पणं करिष्ये ।
सूर्याभ्यर्थना –
ब्रह्माण्डोदरतीर्थानि करैः स्पृष्टानि ते रवे ।
तेन सत्येन मे देव तीर्थं देहि दिवाकर ॥
गङ्गा प्रार्थना –
आवाहयामि त्वां देवि तर्पणायेह सुन्दरि ।
एहि गङ्गे नमस्तुभ्यं सर्वतीर्थसमन्विते ॥
ह्वां ह्वीं ह्वूं ह्वैं ह्वौं ह्वः ।
क्रों इत्यङ्कुश मुद्रया गङ्गादि तीर्थान्यावाह्य ।
वं इत्यमृत बीजेन सप्तवारमभिमन्त्र्य ।
(तत्र चतुरस्ताष्टदल षट्कोण त्रिकोणात्मकं महागणपति यन्त्रं विचिन्त्य ।)
ऋष्यादि न्यासः ।
अस्य श्री महागणपति महामन्त्रस्य, गणक ऋषिः, निचृद्गायत्री छन्दः, महागणपतिर्देवता, ग्लां बीजं, ग्लीं शक्तिः, ग्लूं कीलकं, श्री महागणपति चतुरावृत्तितर्पणे विनियोगः ॥
करन्यासः ।
श्रीं ह्रीं क्लीं ओं गां अङ्गुष्ठाभ्यां नमः ।
श्रीं ह्रीं क्लीं श्रीं गीं तर्जनीभ्यां नमः ।
श्रीं ह्रीं क्लीं ह्रीं गूं मध्यमाभ्यां नमः ।
श्रीं ह्रीं क्लीं क्लीं गैं अनामिकाभ्यां नमः ।
श्रीं ह्रीं क्लीं ग्लौं गौं कनिष्ठिकाभ्यां नमः ।
श्रीं ह्रीं क्लीं गं गः करतलकरपृष्ठाभ्यां नमः ।
हृदयादि न्यासः ।
श्रीं ह्रीं क्लीं ओं गां हृदयाय नमः ।
श्रीं ह्रीं क्लीं श्रीं गीं शिरसे स्वाहा ।
श्रीं ह्रीं क्लीं ह्रीं गूं शिखायै वषट् ।
श्रीं ह्रीं क्लीं क्लीं गैं कवचाय हुम् ।
श्रीं ह्रीं क्लीं ग्लौं गौं नेत्रत्रयाय वौषट् ।
श्रीं ह्रीं क्लीं गं गः अस्त्राय फट् ।
भूर्भुवस्सुवरोमिति दिग्बन्धः ॥
ध्यानम् ।
ध्यायेत् हृदाब्जे शोणाङ्गं वामोत्सङ्ग विभूषया
सिद्धलक्ष्म्याः समाश्लिष्ट पार्श्वमर्धेन्दुशेखरम् ।
वामाधः करतोदक्षाधः करान्तेषु पुष्करे
परिष्कृतं मातुलुङ्गं गदा पुण्ड्रेक्षु कार्मुकैः ॥ १ ॥
शूलेन शङ्ख चक्राभ्यां पाशोत्पलयुगेन च
शालिमञ्जरिकास्वीयदन्तान् जलमणिघटैः ।
स्रवन्मदं च सानन्दं श्रीश्रीपत्यादिसंवृतं
अशेषविघ्नविध्वंस निघ्नं विघ्नेश्वरं भजे ॥ २ ॥
पञ्चोपचार पूजा ।
श्रीं ह्रीं क्लीं महागणपतये लं – पृथिव्यात्मकं गन्धं कल्पयामि नमः ।
श्रीं ह्रीं क्लीं महागणपतये हं – आकाशात्मकं पुष्पं कल्पयामि नमः ।
श्रीं ह्रीं क्लीं महागणपतये यं – वाय्वात्मकं धूपं कल्पयामि नमः ।
श्रीं ह्रीं क्लीं महागणपतये रं – वह्न्यात्मकं दीपं कल्पयामि नमः ।
श्रीं ह्रीं क्लीं महागणपतये वं – अमृतात्मकं नैवेद्यं कल्पयामि नमः ।
श्रीं ह्रीं क्लीं महागणपतये सं – सर्वात्मकं सर्वोपचार पूजां कल्पयामि नमः ।
मूलमन्त्रः ।
ओं श्रीं ह्रीं क्लीं ग्लौं गं गणपतये वरवरद सर्वजनं मे वशमानय स्वाहा ।
॥ तर्पणम् ॥
ओं श्रीं ह्रीं क्लीं ग्लौं गं गणपतये वरवरद सर्वजनं मे वशमानय स्वाहा ।
श्रीमहागणपतिं तर्पयामि । (द्वादशवारं) । १२
ओं श्रीं ह्रीं क्लीं “ओं” स्वाहा ।
श्रीमहागणपतिं तर्पयामि । (चतुर्वारं) । १६
ओं श्रीं ह्रीं क्लीं ग्लौं गं गणपतये वरवरद सर्वजनं मे वशमानय स्वाहा ।
श्रीमहागणपतिं तर्पयामि । (चतुर्वारं) । २०
ओं श्रीं ह्रीं क्लीं “श्रीं” स्वाहा ।
श्रीमहागणपतिं तर्पयामि । (चतुर्वारं) । २४
ओं श्रीं ह्रीं क्लीं ग्लौं गं गणपतये वरवरद सर्वजनं मे वशमानय स्वाहा ।
श्रीमहागणपतिं तर्पयामि । (चतुर्वारं) । २८
ओं श्रीं ह्रीं क्लीं “ह्रीं” स्वाहा ।
श्रीमहागणपतिं तर्पयामि । (चतुर्वारं) । ३२
ओं श्रीं ह्रीं क्लीं ग्लौं गं गणपतये वरवरद सर्वजनं मे वशमानय स्वाहा ।
श्रीमहागणपतिं तर्पयामि । (चतुर्वारं) । ३६
ओं श्रीं ह्रीं क्लीं “क्लीं” स्वाहा ।
श्रीमहागणपतिं तर्पयामि । (चतुर्वारं) । ४०
ओं श्रीं ह्रीं क्लीं ग्लौं गं गणपतये वरवरद सर्वजनं मे वशमानय स्वाहा ।
श्रीमहागणपतिं तर्पयामि । (चतुर्वारं) । ४४
ओं श्रीं ह्रीं क्लीं “ग्लौं” स्वाहा ।
श्रीमहागणपतिं तर्पयामि । (चतुर्वारं) । ४८
ओं श्रीं ह्रीं क्लीं ग्लौं गं गणपतये वरवरद सर्वजनं मे वशमानय स्वाहा ।
श्रीमहागणपतिं तर्पयामि । (चतुर्वारं) । ५२
ओं श्रीं ह्रीं क्लीं “गं” स्वाहा ।
श्रीमहागणपतिं तर्पयामि । (चतुर्वारं) । ५६
ओं श्रीं ह्रीं क्लीं ग्लौं गं गणपतये वरवरद सर्वजनं मे वशमानय स्वाहा ।
श्रीमहागणपतिं तर्पयामि । (चतुर्वारं) । ६०
ओं श्रीं ह्रीं क्लीं “गं” स्वाहा ।
श्रीमहागणपतिं तर्पयामि । (चतुर्वारं) । ६४
ओं श्रीं ह्रीं क्लीं ग्लौं गं गणपतये वरवरद सर्वजनं मे वशमानय स्वाहा ।
श्रीमहागणपतिं तर्पयामि । (चतुर्वारं) । ६८
ओं श्रीं ह्रीं क्लीं “णं” स्वाहा ।
श्रीमहागणपतिं तर्पयामि । (चतुर्वारं) । ७२
ओं श्रीं ह्रीं क्लीं ग्लौं गं गणपतये वरवरद सर्वजनं मे वशमानय स्वाहा ।
श्रीमहागणपतिं तर्पयामि । (चतुर्वारं) । ७६
ओं श्रीं ह्रीं क्लीं “पं” स्वाहा ।
श्रीमहागणपतिं तर्पयामि । (चतुर्वारं) । ८०
ओं श्रीं ह्रीं क्लीं ग्लौं गं गणपतये वरवरद सर्वजनं मे वशमानय स्वाहा ।
श्रीमहागणपतिं तर्पयामि । (चतुर्वारं) । ८४
ओं श्रीं ह्रीं क्लीं “तं” स्वाहा ।
श्रीमहागणपतिं तर्पयामि । (चतुर्वारं) । ८८
ओं श्रीं ह्रीं क्लीं ग्लौं गं गणपतये वरवरद सर्वजनं मे वशमानय स्वाहा ।
श्रीमहागणपतिं तर्पयामि । (चतुर्वारं) । ९२
ओं श्रीं ह्रीं क्लीं “यें” स्वाहा ।
श्रीमहागणपतिं तर्पयामि । (चतुर्वारं) । ९६
ओं श्रीं ह्रीं क्लीं ग्लौं गं गणपतये वरवरद सर्वजनं मे वशमानय स्वाहा ।
श्रीमहागणपतिं तर्पयामि । (चतुर्वारं) । १००
ओं श्रीं ह्रीं क्लीं “वं” स्वाहा ।
श्रीमहागणपतिं तर्पयामि । (चतुर्वारं) । १०४
ओं श्रीं ह्रीं क्लीं ग्लौं गं गणपतये वरवरद सर्वजनं मे वशमानय स्वाहा ।
श्रीमहागणपतिं तर्पयामि । (चतुर्वारं) । १०८
ओं श्रीं ह्रीं क्लीं “रं” स्वाहा ।
श्रीमहागणपतिं तर्पयामि । (चतुर्वारं) । ११२
ओं श्रीं ह्रीं क्लीं ग्लौं गं गणपतये वरवरद सर्वजनं मे वशमानय स्वाहा ।
श्रीमहागणपतिं तर्पयामि । (चतुर्वारं) । ११६
ओं श्रीं ह्रीं क्लीं “वं” स्वाहा ।
श्रीमहागणपतिं तर्पयामि । (चतुर्वारं) । १२०
ओं श्रीं ह्रीं क्लीं ग्लौं गं गणपतये वरवरद सर्वजनं मे वशमानय स्वाहा ।
श्रीमहागणपतिं तर्पयामि । (चतुर्वारं) । १२४
ओं श्रीं ह्रीं क्लीं “रं” स्वाहा ।
श्रीमहागणपतिं तर्पयामि । (चतुर्वारं) । १२८
ओं श्रीं ह्रीं क्लीं ग्लौं गं गणपतये वरवरद सर्वजनं मे वशमानय स्वाहा ।
श्रीमहागणपतिं तर्पयामि । (चतुर्वारं) । १३२
ओं श्रीं ह्रीं क्लीं “दं” स्वाहा ।
श्रीमहागणपतिं तर्पयामि । (चतुर्वारं) । १३६
ओं श्रीं ह्रीं क्लीं ग्लौं गं गणपतये वरवरद सर्वजनं मे वशमानय स्वाहा ।
श्रीमहागणपतिं तर्पयामि । (चतुर्वारं) । १४०
ओं श्रीं ह्रीं क्लीं “सं” स्वाहा ।
श्रीमहागणपतिं तर्पयामि । (चतुर्वारं) । १४४
ओं श्रीं ह्रीं क्लीं ग्लौं गं गणपतये वरवरद सर्वजनं मे वशमानय स्वाहा ।
श्रीमहागणपतिं तर्पयामि । (चतुर्वारं) । १४८
ओं श्रीं ह्रीं क्लीं “र्वं” स्वाहा ।
श्रीमहागणपतिं तर्पयामि । (चतुर्वारं) । १५२
ओं श्रीं ह्रीं क्लीं ग्लौं गं गणपतये वरवरद सर्वजनं मे वशमानय स्वाहा ।
श्रीमहागणपतिं तर्पयामि । (चतुर्वारं) । १५६
ओं श्रीं ह्रीं क्लीं “जं” स्वाहा ।
श्रीमहागणपतिं तर्पयामि । (चतुर्वारं) । १६०
ओं श्रीं ह्रीं क्लीं ग्लौं गं गणपतये वरवरद सर्वजनं मे वशमानय स्वाहा ।
श्रीमहागणपतिं तर्पयामि । (चतुर्वारं) । १६४
ओं श्रीं ह्रीं क्लीं “नं” स्वाहा ।
श्रीमहागणपतिं तर्पयामि । (चतुर्वारं) । १६८
ओं श्रीं ह्रीं क्लीं ग्लौं गं गणपतये वरवरद सर्वजनं मे वशमानय स्वाहा ।
श्रीमहागणपतिं तर्पयामि । (चतुर्वारं) । १७२
ओं श्रीं ह्रीं क्लीं “में” स्वाहा ।
श्रीमहागणपतिं तर्पयामि । (चतुर्वारं) । १७६
ओं श्रीं ह्रीं क्लीं ग्लौं गं गणपतये वरवरद सर्वजनं मे वशमानय स्वाहा ।
श्रीमहागणपतिं तर्पयामि । (चतुर्वारं) । १८०
ओं श्रीं ह्रीं क्लीं “वं” स्वाहा ।
श्रीमहागणपतिं तर्पयामि । (चतुर्वारं) । १८४
ओं श्रीं ह्रीं क्लीं ग्लौं गं गणपतये वरवरद सर्वजनं मे वशमानय स्वाहा ।
श्रीमहागणपतिं तर्पयामि । (चतुर्वारं) । १८८
ओं श्रीं ह्रीं क्लीं “शं” स्वाहा ।
श्रीमहागणपतिं तर्पयामि । (चतुर्वारं) । १९२
ओं श्रीं ह्रीं क्लीं ग्लौं गं गणपतये वरवरद सर्वजनं मे वशमानय स्वाहा ।
श्रीमहागणपतिं तर्पयामि । (चतुर्वारं) । १९६
ओं श्रीं ह्रीं क्लीं “मां” स्वाहा ।
श्रीमहागणपतिं तर्पयामि । (चतुर्वारं) । २००
ओं श्रीं ह्रीं क्लीं ग्लौं गं गणपतये वरवरद सर्वजनं मे वशमानय स्वाहा ।
श्रीमहागणपतिं तर्पयामि । (चतुर्वारं) । २०४
ओं श्रीं ह्रीं क्लीं “नं” स्वाहा ।
श्रीमहागणपतिं तर्पयामि । (चतुर्वारं) । २०८
ओं श्रीं ह्रीं क्लीं ग्लौं गं गणपतये वरवरद सर्वजनं मे वशमानय स्वाहा ।
श्रीमहागणपतिं तर्पयामि । (चतुर्वारं) । २१२
ओं श्रीं ह्रीं क्लीं “यं” स्वाहा ।
श्रीमहागणपतिं तर्पयामि । (चतुर्वारं) । २१६
ओं श्रीं ह्रीं क्लीं ग्लौं गं गणपतये वरवरद सर्वजनं मे वशमानय स्वाहा ।
श्रीमहागणपतिं तर्पयामि । (चतुर्वारं) । २२०
ओं श्रीं ह्रीं क्लीं “स्वां” स्वाहा ।
श्रीमहागणपतिं तर्पयामि । (चतुर्वारं) । २२४
ओं श्रीं ह्रीं क्लीं ग्लौं गं गणपतये वरवरद सर्वजनं मे वशमानय स्वाहा ।
श्रीमहागणपतिं तर्पयामि । (चतुर्वारं) । २२८
ओं श्रीं ह्रीं क्लीं “हां” स्वाहा ।
श्रीमहागणपतिं तर्पयामि । (चतुर्वारं) । २३२
ओं श्रीं ह्रीं क्लीं ग्लौं गं गणपतये वरवरद सर्वजनं मे वशमानय स्वाहा ।
श्रीमहागणपतिं तर्पयामि । (चतुर्वारं) । २३६
ओं श्रीं ह्रीं क्लीं “श्रियं” स्वाहा ।
श्रीमहागणपतिं तर्पयामि । (चतुर्वारं) । २४०
ओं श्रीं ह्रीं क्लीं ग्लौं गं गणपतये वरवरद सर्वजनं मे वशमानय स्वाहा ।
श्रीमहागणपतिं तर्पयामि । (चतुर्वारं) । २४४
ओं श्रीं ह्रीं क्लीं “श्रीपतिं” स्वाहा ।
श्रीमहागणपतिं तर्पयामि । (चतुर्वारं) । २४८
ओं श्रीं ह्रीं क्लीं ग्लौं गं गणपतये वरवरद सर्वजनं मे वशमानय स्वाहा ।
श्रीमहागणपतिं तर्पयामि । (चतुर्वारं) । २५२
ओं श्रीं ह्रीं क्लीं “गिरिजां” स्वाहा ।
श्रीमहागणपतिं तर्पयामि । (चतुर्वारं) । २५६
ओं श्रीं ह्रीं क्लीं ग्लौं गं गणपतये वरवरद सर्वजनं मे वशमानय स्वाहा ।
श्रीमहागणपतिं तर्पयामि । (चतुर्वारं) । २६०
ओं श्रीं ह्रीं क्लीं “गिरिजापतिं” स्वाहा ।
श्रीमहागणपतिं तर्पयामि । (चतुर्वारं) । २६४
ओं श्रीं ह्रीं क्लीं ग्लौं गं गणपतये वरवरद सर्वजनं मे वशमानय स्वाहा ।
श्रीमहागणपतिं तर्पयामि । (चतुर्वारं) । २६८
ओं श्रीं ह्रीं क्लीं “रतिं” स्वाहा ।
श्रीमहागणपतिं तर्पयामि । (चतुर्वारं) । २७२
ओं श्रीं ह्रीं क्लीं ग्लौं गं गणपतये वरवरद सर्वजनं मे वशमानय स्वाहा ।
श्रीमहागणपतिं तर्पयामि । (चतुर्वारं) । २७६
ओं श्रीं ह्रीं क्लीं “रतिपतिं” स्वाहा ।
श्रीमहागणपतिं तर्पयामि । (चतुर्वारं) । २८०
ओं श्रीं ह्रीं क्लीं ग्लौं गं गणपतये वरवरद सर्वजनं मे वशमानय स्वाहा ।
श्रीमहागणपतिं तर्पयामि । (चतुर्वारं) । २८४
ओं श्रीं ह्रीं क्लीं “महीं” स्वाहा ।
श्रीमहागणपतिं तर्पयामि । (चतुर्वारं) । २८८
ओं श्रीं ह्रीं क्लीं ग्लौं गं गणपतये वरवरद सर्वजनं मे वशमानय स्वाहा ।
श्रीमहागणपतिं तर्पयामि । (चतुर्वारं) । २९२
ओं श्रीं ह्रीं क्लीं “महीपतिं” स्वाहा ।
श्रीमहागणपतिं तर्पयामि । (चतुर्वारं) । २९६
ओं श्रीं ह्रीं क्लीं ग्लौं गं गणपतये वरवरद सर्वजनं मे वशमानय स्वाहा ।
श्रीमहागणपतिं तर्पयामि । (चतुर्वारं) । ३००
ओं श्रीं ह्रीं क्लीं “महालक्ष्मीं” स्वाहा ।
श्रीमहागणपतिं तर्पयामि । (चतुर्वारं) । ३०४
ओं श्रीं ह्रीं क्लीं ग्लौं गं गणपतये वरवरद सर्वजनं मे वशमानय स्वाहा ।
श्रीमहागणपतिं तर्पयामि । (चतुर्वारं) । ३०८
ओं श्रीं ह्रीं क्लीं “महागणपतिं” स्वाहा ।
श्रीमहागणपतिं तर्पयामि । (चतुर्वारं) । ३१२
ओं श्रीं ह्रीं क्लीं ग्लौं गं गणपतये वरवरद सर्वजनं मे वशमानय स्वाहा ।
श्रीमहागणपतिं तर्पयामि । (चतुर्वारं) । ३१६
ओं श्रीं ह्रीं क्लीं “ऋद्धिं” स्वाहा ।
श्रीमहागणपतिं तर्पयामि । (चतुर्वारं) । ३२०
ओं श्रीं ह्रीं क्लीं ग्लौं गं गणपतये वरवरद सर्वजनं मे वशमानय स्वाहा ।
श्रीमहागणपतिं तर्पयामि । (चतुर्वारं) । ३२४
ओं श्रीं ह्रीं क्लीं “आमोदं” स्वाहा ।
श्रीमहागणपतिं तर्पयामि । (चतुर्वारं) । ३२८
ओं श्रीं ह्रीं क्लीं ग्लौं गं गणपतये वरवरद सर्वजनं मे वशमानय स्वाहा ।
श्रीमहागणपतिं तर्पयामि । (चतुर्वारं) । ३३२
ओं श्रीं ह्रीं क्लीं “समृद्धिं” स्वाहा ।
श्रीमहागणपतिं तर्पयामि । (चतुर्वारं) । ३३६
ओं श्रीं ह्रीं क्लीं ग्लौं गं गणपतये वरवरद सर्वजनं मे वशमानय स्वाहा ।
श्रीमहागणपतिं तर्पयामि । (चतुर्वारं) । ३४०
ओं श्रीं ह्रीं क्लीं “प्रमोदं” स्वाहा ।
श्रीमहागणपतिं तर्पयामि । (चतुर्वारं) । ३४४
ओं श्रीं ह्रीं क्लीं ग्लौं गं गणपतये वरवरद सर्वजनं मे वशमानय स्वाहा ।
श्रीमहागणपतिं तर्पयामि । (चतुर्वारं) । ३४८
ओं श्रीं ह्रीं क्लीं “कान्तिं” स्वाहा ।
श्रीमहागणपतिं तर्पयामि । (चतुर्वारं) । ३५२
ओं श्रीं ह्रीं क्लीं ग्लौं गं गणपतये वरवरद सर्वजनं मे वशमानय स्वाहा ।
श्रीमहागणपतिं तर्पयामि । (चतुर्वारं) । ३५६
ओं श्रीं ह्रीं क्लीं “सुमुखं” स्वाहा ।
श्रीमहागणपतिं तर्पयामि । (चतुर्वारं) । ३६०
ओं श्रीं ह्रीं क्लीं ग्लौं गं गणपतये वरवरद सर्वजनं मे वशमानय स्वाहा ।
श्रीमहागणपतिं तर्पयामि । (चतुर्वारं) । ३६४
ओं श्रीं ह्रीं क्लीं “मदनावतिं” स्वाहा ।
श्रीमहागणपतिं तर्पयामि । (चतुर्वारं) । ३६८
ओं श्रीं ह्रीं क्लीं ग्लौं गं गणपतये वरवरद सर्वजनं मे वशमानय स्वाहा ।
श्रीमहागणपतिं तर्पयामि । (चतुर्वारं) । ३७२
ओं श्रीं ह्रीं क्लीं “दुर्मुखं” स्वाहा ।
श्रीमहागणपतिं तर्पयामि । (चतुर्वारं) । ३७६
ओं श्रीं ह्रीं क्लीं ग्लौं गं गणपतये वरवरद सर्वजनं मे वशमानय स्वाहा ।
श्रीमहागणपतिं तर्पयामि । (चतुर्वारं) । ३८०
ओं श्रीं ह्रीं क्लीं “मदद्रवां” स्वाहा ।
श्रीमहागणपतिं तर्पयामि । (चतुर्वारं) । ३८४
ओं श्रीं ह्रीं क्लीं ग्लौं गं गणपतये वरवरद सर्वजनं मे वशमानय स्वाहा ।
श्रीमहागणपतिं तर्पयामि । (चतुर्वारं) । ३८८
ओं श्रीं ह्रीं क्लीं “अविघ्नं” स्वाहा ।
श्रीमहागणपतिं तर्पयामि । (चतुर्वारं) । ३९२
ओं श्रीं ह्रीं क्लीं ग्लौं गं गणपतये वरवरद सर्वजनं मे वशमानय स्वाहा ।
श्रीमहागणपतिं तर्पयामि । (चतुर्वारं) । ३९६
ओं श्रीं ह्रीं क्लीं “द्राविणीं” स्वाहा ।
श्रीमहागणपतिं तर्पयामि । (चतुर्वारं) । ४००
ओं श्रीं ह्रीं क्लीं ग्लौं गं गणपतये वरवरद सर्वजनं मे वशमानय स्वाहा ।
श्रीमहागणपतिं तर्पयामि । (चतुर्वारं) । ४०४
ओं श्रीं ह्रीं क्लीं “विघ्नकर्तारं” स्वाहा ।
श्रीमहागणपतिं तर्पयामि । (चतुर्वारं) । ४०८
ओं श्रीं ह्रीं क्लीं ग्लौं गं गणपतये वरवरद सर्वजनं मे वशमानय स्वाहा ।
श्रीमहागणपतिं तर्पयामि । (चतुर्वारं) । ४१२
ओं श्रीं ह्रीं क्लीं “वसुधारां” स्वाहा ।
श्रीमहागणपतिं तर्पयामि । (चतुर्वारं) । ४१६
ओं श्रीं ह्रीं क्लीं ग्लौं गं गणपतये वरवरद सर्वजनं मे वशमानय स्वाहा ।
श्रीमहागणपतिं तर्पयामि । (चतुर्वारं) । ४२०
ओं श्रीं ह्रीं क्लीं “शङ्खनिधिं” स्वाहा ।
श्रीमहागणपतिं तर्पयामि । (चतुर्वारं) । ४२४
ओं श्रीं ह्रीं क्लीं ग्लौं गं गणपतये वरवरद सर्वजनं मे वशमानय स्वाहा ।
श्रीमहागणपतिं तर्पयामि । (चतुर्वारं) । ४२८
ओं श्रीं ह्रीं क्लीं “वसुमतीं” स्वाहा ।
श्रीमहागणपतिं तर्पयामि । (चतुर्वारं) । ४३२
ओं श्रीं ह्रीं क्लीं ग्लौं गं गणपतये वरवरद सर्वजनं मे वशमानय स्वाहा ।
श्रीमहागणपतिं तर्पयामि । (चतुर्वारं) । ४३६
ओं श्रीं ह्रीं क्लीं “पद्मनिधिं” स्वाहा ।
श्रीमहागणपतिं तर्पयामि । (चतुर्वारं) । ४४०
ओं श्रीं ह्रीं क्लीं ग्लौं गं गणपतये वरवरद सर्वजनं मे वशमानय स्वाहा ।
श्रीमहागणपतिं तर्पयामि । (चतुर्वारं) । ४४४
करन्यासः ।
श्रीं ह्रीं क्लीं ओं गां अङ्गुष्ठाभ्यां नमः ।
श्रीं ह्रीं क्लीं श्रीं गीं तर्जनीभ्यां नमः ।
श्रीं ह्रीं क्लीं ह्रीं गूं मध्यमाभ्यां नमः ।
श्रीं ह्रीं क्लीं क्लीं गैं अनामिकाभ्यां नमः ।
श्रीं ह्रीं क्लीं ग्लौं गौं कनिष्ठिकाभ्यां नमः ।
श्रीं ह्रीं क्लीं गं गः करतलकरपृष्ठाभ्यां नमः ।
हृदयादि न्यासः ।
श्रीं ह्रीं क्लीं ओं गां हृदयाय नमः ।
श्रीं ह्रीं क्लीं श्रीं गीं शिरसे स्वाहा ।
श्रीं ह्रीं क्लीं ह्रीं गूं शिखायै वषट् ।
श्रीं ह्रीं क्लीं क्लीं गैं कवचाय हुम् ।
श्रीं ह्रीं क्लीं ग्लौं गौं नेत्रत्रयाय वौषट् ।
श्रीं ह्रीं क्लीं गं गः अस्त्राय फट् ।
भूर्भुवस्सुवरोमिति दिग्विमोकः ॥
पञ्चोपचार पूजा ।
श्रीं ह्रीं क्लीं महागणपतये लं – पृथिव्यात्मकं गन्धं कल्पयामि नमः ।
श्रीं ह्रीं क्लीं महागणपतये हं – आकाशात्मकं पुष्पं कल्पयामि नमः ।
श्रीं ह्रीं क्लीं महागणपतये यं – वाय्वात्मकं धूपं कल्पयामि नमः ।
श्रीं ह्रीं क्लीं महागणपतये रं – वह्न्यात्मकं दीपं कल्पयामि नमः ।
श्रीं ह्रीं क्लीं महागणपतये वं – अमृतात्मकं नैवेद्यं कल्पयामि नमः ।
श्रीं ह्रीं क्लीं महागणपतये सं – सर्वात्मकं सर्वोपचार पूजां कल्पयामि नमः ।
समर्पणम् –
गुह्यातिगुह्यगोप्ता त्वं गृहाण कृततर्पणम् ।
सिद्धिर्भवतु मे देव त्वत्प्रसादान्मयि स्थिरा ॥
आयुरारोग्यमैश्वर्यं बलं पुष्टिर्महद्यशः ।
कवित्वं भुक्ति मुक्तिं च चतुरावृत्ति तर्पणात् ॥
अनेन कृत तर्पणेन भगवान् श्रीसिद्धलक्ष्मी सहितः श्रीमहागणपतिः प्रीयताम् ॥
ओं शान्तिः शान्तिः शान्तिः ।
इतर श्री गणेश स्तोत्राणि पश्यतु ।
గమనిక : మా తదుపరి ప్రచురణ "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" పుస్తకము ప్రింటు చేయుటకు ఆలోచన చేయుచున్నాము.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.