Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
कलयतु कल्याणततिं
कमलासखपद्मयोनिमुखवन्द्यः ।
करिमुखषण्मुखयुक्तः
कामेशस्त्रिपुरसुन्दरीनाथः ॥ १ ॥
एकैवाहं जगती-
-त्यायोधनमध्य अब्रवीद्यादौ ।
शुम्भं प्रति सा पाया-
-दाद्या शक्तिः कृपापयोराशिः ॥ २ ॥
ईषदिति मन्यते य-
-त्पदभक्तः शम्भुविष्णुमुखपदवीः ।
सा मे निश्चलविरतिं
दद्याद्विषयेषु विष इवात्यन्तम् ॥ ३ ॥
लभते परात्मविद्यां
सुदृढामेवाशु यत्पदासक्तः ।
तां नौमि बोधरूपा-
-माद्यां विद्यां शिवाजमुखसेव्याम् ॥ ४ ॥
ह्रीमान्भवेत्सुरेश-
-स्तद्गुरुरपि यत्पदाब्जभक्तस्य ।
लक्ष्मीं गिरं च दृष्ट्वा
सा मामव्यात्तयोः प्रदानेन ॥ ५ ॥
हसति विधुं हासेन
प्रवालमपि पञ्चशाखमार्दवतः ।
अधरेण बिम्बमव्या-
-त्सा मा सोमार्धमूर्धपुण्यततिः ॥ ६ ॥
सकलाम्नायशिरोभि-
-स्तात्पर्येणैव गीयते रूपम् ।
यस्याः सावतु सततं
गङ्गाधरपूर्वपुण्यपरिपाठी ॥ ७ ॥
कलिमलनिवारणव्रत-
-कृतदीक्षः कालसर्वगर्वहरः ।
करणवशीकरणपटु-
-प्राभवदः पातु पार्वतीनाथः ॥ ८ ॥
हरतु तमो हार्दं मे
हालाहलराजमानगलदेशः ।
हंसमनुप्रतिपाद्यः
परहंसाराध्यपादपाथोजः ॥ ९ ॥
ललनाः सुरेश्वराणां
यत्पादपाथोजमर्चयन्ति मुदा ।
सा मे मनसि विहारं
रचयतु राकेन्दुगर्वहरवदना ॥ १० ॥
ह्रीमन्तः कलयति यो
मूलं मूलं समस्तलक्ष्मीनाम् ।
तं चक्रवर्तिनोऽपि
प्रणमन्ति च यान्ति तस्य भृत्यत्वम् ॥
सदनं प्रभवति वाचां
यन्मूर्तिध्यानतो हि मूकोऽपि ।
सरसां सालङ्कारां
सा मे वाचं ददातु शिवमहिषी ॥ १२ ॥
करकलितपाशसृणिशर-
-शरासनः कामधुक्प्रणम्राणाम् ।
कामेश्वरीहृदम्बुज-
-भानुः पायाद्युवा कोऽपि ॥ १३ ॥
लब्ध्वा स्वयं पुमर्थां-
-श्चतुरः किञ्चात्मभक्तवर्येभ्यः ।
दद्याद्यत्पदभक्तः
सा मयि करुणां करोतु कामेशी ॥ १४ ॥
ह्रीङ्कारजपपराणां
जीवन्मुक्तिं च भुक्तिं च ।
या प्रददात्यचिरात्तां
नौमि श्रीचक्रराजकृतवसतिम् ॥ १५ ॥
श्रीमातृपदपयोजा-
-सक्तस्वान्तेन केनचिद्यतिना ।
रचिता स्तुतिरियमवनौ
पठतां भक्त्या ददाति शुभपङ्क्तिम् ॥ १६ ॥
इति शृङ्गेरि श्रीजगद्गुरु श्रीसच्चिदानन्दशिवाभिनवनृसिंहभारतीस्वामिभिः विरचितः श्री ललिताम्बा परमेश्वर स्तवः ।
इतर श्री ललिता स्तोत्राणि पश्यतु ।
గమనిక : మా తదుపరి ప్రచురణ "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" పుస్తకము ప్రింటు చేయుటకు ఆలోచన చేయుచున్నాము.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.