Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
ओं शिवायै नमः ।
ओं भवान्यै नमः ।
ओं कल्याण्यै नमः ।
ओं गौर्यै नमः ।
ओं काल्यै नमः ।
ओं शिवप्रियायै नमः ।
ओं कात्यायन्यै नमः ।
ओं महादेव्यै नमः ।
ओं दुर्गायै नमः । ९
ओं आर्यायै नमः ।
ओं चण्डिकायै नमः ।
ओं भवायै नमः ।
ओं चन्द्रचूडायै नमः ।
ओं चन्द्रमुख्यै नमः ।
ओं चन्द्रमण्डलवासिन्यै नमः ।
ओं चन्द्रहासकरायै नमः ।
ओं चन्द्रहासिन्यै नमः ।
ओं चन्द्रकोटिभायै नमः । १८
ओं चिद्रूपायै नमः ।
ओं चित्कलायै नमः ।
ओं नित्यायै नमः ।
ओं निर्मलायै नमः ।
ओं निष्कलायै नमः ।
ओं कलायै नमः ।
ओं भव्यायै नमः ।
ओं भवप्रियायै नमः ।
ओं भव्यरूपिण्यै नमः । २७
ओं कलभाषिण्यै नमः ।
ओं कविप्रियायै नमः ।
ओं कामकलायै नमः ।
ओं कामदायै नमः ।
ओं कामरूपिण्यै नमः ।
ओं कारुण्यसागरायै नमः ।
ओं काल्यै नमः ।
ओं संसारार्णवतारकायै नमः ।
ओं दूर्वाभायै नमः । ३६
ओं दुष्टभयदायै नमः ।
ओं दुर्जयायै नमः ।
ओं दुरितापहायै नमः ।
ओं ललितायै नमः ।
ओं राज्यदायै नमः ।
ओं सिद्धायै नमः ।
ओं सिद्धेश्यै नमः ।
ओं सिद्धिदायिन्यै नमः ।
ओं शर्मदायै नमः । ४५
ओं शान्त्यै नमः ।
ओं अव्यक्तायै नमः ।
ओं शङ्खकुण्डलमण्डितायै नमः ।
ओं शारदायै नमः ।
ओं शाङ्कर्यै नमः ।
ओं साध्व्यै नमः ।
ओं श्यामलायै नमः ।
ओं कोमलाकृत्यै नमः ।
ओं पुष्पिण्यै नमः । ५४
ओं पुष्पबाणाम्बायै नमः ।
ओं कमलायै नमः ।
ओं कमलासनायै नमः ।
ओं पञ्चबाणस्तुतायै नमः ।
ओं पञ्चवर्णरूपायै नमः ।
ओं सरस्वत्यै नमः ।
ओं पञ्चम्यै नमः ।
ओं परमायै नमः ।
ओं लक्ष्म्यै नमः । ६३
ओं पावन्यै नमः ।
ओं पापहारिण्यै नमः ।
ओं सर्वज्ञायै नमः ।
ओं वृषभारूढायै नमः ।
ओं सर्वलोकवशङ्कर्यै नमः ।
ओं सर्वस्वतन्त्रायै नमः ।
ओं सर्वेश्यै नमः ।
ओं सर्वमङ्गलकारिण्यै नमः ।
ओं निरवद्यायै नमः । ७२
ओं नीरदाभायै नमः ।
ओं निर्मलायै नमः ।
ओं निश्चयात्मिकायै नमः ।
ओं निर्मदायै नमः ।
ओं नियताचारायै नमः ।
ओं निष्कामायै नमः ।
ओं निगमालयायै नमः ।
ओं अनादिबोधायै नमः ।
ओं ब्रह्माण्यै नमः । ८१
ओं कौमार्यै नमः ।
ओं गुरुरूपिण्यै नमः ।
ओं वैष्णव्यै नमः ।
ओं समयाचारायै नमः ।
ओं कौलिन्यै नमः ।
ओं कुलदेवतायै नमः ।
ओं सामगानप्रियायै नमः ।
ओं सर्ववेदरूपायै नमः ।
ओं सरस्वत्यै नमः । ९०
ओं अन्तर्यागप्रियायै नमः ।
ओं आनन्दायै नमः ।
ओं बहिर्यागपरार्चितायै नमः ।
ओं वीणागानरसानन्दायै नमः ।
ओं अर्धोन्मीलितलोचनायै नमः ।
ओं दिव्यचन्दनदिग्धाङ्ग्यै नमः ।
ओं सर्वसाम्राज्यरूपिण्यै नमः ।
ओं तरङ्गीकृतस्वापाङ्गवीक्षारक्षितसज्जनायै नमः ।
ओं सुधापानसमुद्वेलहेलामोहितधूर्जटये नमः । ९९
ओं मतङ्गमुनिसम्पूज्यायै नमः ।
ओं मतङ्गकुलभूषणायै नमः ।
ओं मकुटाङ्गदमञ्जीरमेखलादामभूषितायै नमः ।
ओं ऊर्मिकाकिङ्किणीरत्नकङ्कणादिपरिष्कृतायै नमः ।
ओं मल्लिकामालतीकुन्दमन्दाराञ्चितमस्तकायै नमः ।
ओं ताम्बूलकवलोदञ्चत्कपोलतलशोभिन्यै नमः ।
ओं त्रिमूर्तिरूपायै नमः ।
ओं त्रैलोक्यसुमोहनतनुप्रभायै नमः ।
ओं श्रीमच्चक्राधिनगरीसाम्राज्यश्रीस्वरूपिण्यै नमः । १०८
इति श्री ललिताष्टोत्तरशतनामावली ।
గమనిక : మా తదుపరి ప్రచురణ "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" పుస్తకము ప్రింటు చేయుటకు ఆలోచన చేయుచున్నాము.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.