Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
वित्ततर्षरहितैर्मनुजानां
सत्तमैरनिशसेव्यपदाब्जम् ।
चित्तशुद्धिमभिलिप्सुरहं द्राक्
दत्तदेवमनिशं कलयामि ॥ १ ॥
कार्तवीर्यगुरुमत्रितनूजं
पादनम्रशिर आहितहस्तम् ।
श्रीदमुख्यहरिदीश्वरपूज्यं
दत्तदेवमनिशं कलयामि ॥ २ ॥
नाकनायकसमर्चितपादं
पाकचन्द्रधर मौल्यवतारम् ।
कोकबन्धुसमवेक्ष्यमहस्कं
दत्तदेवमनिशं कलयामि ॥ ३ ॥
मूकपङ्गु बधिरादिमलोकान्
लोकतस्तदितरान्विदधानम् ।
एकवस्तुपरिबोधयितारं
दत्तदेवमनिशं कलयामि ॥ ४ ॥
योगदानत इहैव हरन्तं
रोगमाशु नमतां भवसञ्ज्ञम् ।
रागमोहमुख वैरिनिवृत्त्यै
दत्तदेवमनिशं कलयामि ॥ ५ ॥
जामदग्न्यमुनये त्रिपुरायाः
ज्ञानखण्डमवबोधितवन्तम् ।
जामिताविदलनं नतपङ्क्तेः
दत्तदेवमनिशं कलयामि ॥ ६ ॥
तारकं भवमहाजलराशेः
पूरकं पदनतेप्सितराशेः ।
वारकं कलिमुखोत्थभयानां
दत्तदेवमनिशं कलयामि ॥ ७ ॥
सत्यवित्सुखनिरन्तरसक्तं
स्वान्तमानतजनं विदधानम् ।
श्रान्तलोकततितोषणचन्द्रं
दत्तदेवमनिशं कलयामि ॥ ८ ॥
रक्षणाय जगतो धृतदेहं
शिक्षणाय च दुरध्वगतानाम् ।
ऋक्षराजपरिभाविनिटालं
दत्तदेवमनिशं कलयामि ॥ ९ ॥
नवरत्नमालिकेयं
ग्रथिता भक्तेन केनचिद्यतिना ।
गुरुवरचरणाब्जयुगे
तन्मोदायार्पिता चिरं जीयात् ॥ १० ॥
इति श्रीजगद्गुरु श्रीचन्द्रशेखरभारतीस्वामिपादैः विरचिता श्री दत्त नवरत्नमालिका ।
इतर श्री दत्तात्रेय स्तोत्राणि पश्यतु |
గమనిక : మా తదుపరి ప్రచురణ "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" పుస్తకము ప్రింటు చేయుటకు ఆలోచన చేయుచున్నాము.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.