Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
ओं मूलवह्निसमुद्भूतायै नमः ।
ओं मूलाज्ञानविनाशिन्यै नमः ।
ओं निरुपाधिमहामायायै नमः ।
ओं शारदायै नमः ।
ओं प्रणवात्मिकायै नमः ।
ओं सुषुम्नामुखमध्यस्थायै नमः ।
ओं चिन्मय्यै नमः ।
ओं नादरूपिण्यै नमः ।
ओं नादातीतायै नमः । ९
ओं ब्रह्मविद्यायै नमः ।
ओं मूलविद्यायै नमः ।
ओं परात्परायै नमः ।
ओं सकामदायिनीपीठमध्यस्थायै नमः ।
ओं बोधरूपिण्यै नमः ।
ओं मूलाधारस्थगणपदक्षिणाङ्कनिवासिन्यै नमः ।
ओं विश्वाधारायै नमः ।
ओं ब्रह्मरूपायै नमः ।
ओं निराधारायै नमः । १८
ओं निरामयायै नमः ।
ओं सर्वाधारायै नमः ।
ओं साक्षिभूतायै नमः ।
ओं ब्रह्ममूलायै नमः ।
ओं सदाश्रयायै नमः ।
ओं विवेकलभ्यवेदान्तगोचरायै नमः ।
ओं मननातिगायै नमः ।
ओं स्वानन्दयोगसंलभ्यायै नमः ।
ओं निदिध्यासस्वरूपिण्यै नमः । २७
ओं विवेकादिभृत्ययुतायै नमः ।
ओं शमादिकिङ्करान्वितायै नमः ।
ओं भक्त्यादिकिङ्करीजुष्टायै नमः ।
ओं स्वानन्देशसमन्वितायै नमः ।
ओं महावाक्यार्थसंलभ्यायै नमः ।
ओं गणेशप्राणवल्लभायै नमः ।
ओं तमस्तिरोधानकर्यै नमः ।
ओं स्वानन्देशप्रदर्शिन्यै नमः ।
ओं स्वाधिष्ठानगतायै नमः । ३६
ओं वाण्यै नमः ।
ओं रजोगुणविनाशिन्यै नमः ।
ओं रागादिदोषशमन्यै नमः ।
ओं कर्मज्ञानप्रदायिन्यै नमः ।
ओं मणिपूराब्जनिलयायै नमः ।
ओं तमोगुणविनाशिन्यै नमः ।
ओं अनाहतैकनिलयायै नमः ।
ओं गुणसत्त्वप्रकाशिन्यै नमः ।
ओं अष्टाङ्गयोगफलदायै नमः । ४५
ओं तपोमार्गप्रकाशिन्यै नमः ।
ओं विशुद्धिस्थाननिलयायै नमः ।
ओं हृदयग्रन्धिभेदिन्यै नमः ।
ओं विवेकजनन्यै नमः ।
ओं प्रज्ञायै नमः ।
ओं ध्यानयोगप्रबोधिन्यै नमः ।
ओं आज्ञाचक्रसमासीनायै नमः ।
ओं निर्गुणब्रह्मसम्युतायै नमः ।
ओं ब्रह्मरन्ध्रपद्मगतायै नमः । ५४
ओं जगद्भावप्रणाशिन्यै नमः ।
ओं द्वादशान्तैकनिलयायै नमः ।
ओं स्वस्वानन्दप्रदायिन्यै नमः ।
ओं पीयूषवर्षिण्यै नमः ।
ओं बुद्ध्यै नमः ।
ओं स्वानन्देशप्रकाशिन्यै नमः ।
ओं इक्षुसागरमध्यस्थायै नमः ।
ओं निजलोकनिवासिन्यै नमः ।
ओं वैनायक्यै नमः । ६३
ओं विघ्नहन्त्र्यै नमः ।
ओं स्वानन्दब्रह्मरूपिण्यै नमः ।
ओं सुधामूर्त्यै नमः ।
ओं सुधावर्णायै नमः ।
ओं केवलायै नमः ।
ओं हृद्गुहामय्यै नमः ।
ओं शुभ्रवस्त्रायै नमः ।
ओं पीनकुचायै नमः ।
ओं कल्याण्यै नमः । ७२
ओं हेमकञ्चुकायै नमः ।
ओं विकचाम्भोरुहदललोचनायै नमः ।
ओं ज्ञानरूपिण्यै नमः ।
ओं रत्नताटङ्कयुगलायै नमः ।
ओं भद्रायै नमः ।
ओं चम्पकनासिकायै नमः ।
ओं रत्नदर्पणसङ्काशकपोलायै नमः ।
ओं निर्गुणात्मिकायै नमः ।
ओं ताम्बूलपूरितस्मेरवदनायै नमः । ८१
ओं सत्यरूपिण्यै नमः ।
ओं कम्बुकण्ठ्यै नमः ।
ओं सुबिम्बोष्ठ्यै नमः ।
ओं वीणापुस्तकधारिण्यै नमः ।
ओं गणेशज्ञातसौभाग्य-मार्दवोरुद्वयान्वितायै नमः ।
ओं कैवल्यज्ञानसुखदपदाब्जायै नमः ।
ओं भारत्यै नमः ।
ओं मतिः नमः ।
ओं वज्रमाणिक्यकटककिरीटायै नमः । ९०
ओं मञ्जुभाषिण्यै नमः ।
ओं विघ्नेशबद्धमाङ्गल्यसूत्रशोभितकन्धरायै नमः ।
ओं अनेककोटिकेशार्कयुग्मसेवितपादुकायै नमः ।
ओं वागीश्वर्यै नमः ।
ओं लोकमात्रे नमः ।
ओं महाबुद्ध्यै नमः ।
ओं सरस्वत्यै नमः ।
ओं चतुष्षष्टिकोटिविद्याकलालक्ष्मीनिषेवितायै नमः ।
ओं कटाक्षकिङ्करीभूतकेशबृन्दसमन्वितायै नमः । ९९
ओं ब्रह्मविष्ण्वीशशक्तीनां दृशा शासनकारिण्यै नमः ।
ओं पञ्चचित्तवृत्तिमय्यै नमः ।
ओं तारमन्त्रस्वरूपिण्यै नमः ।
ओं वरदायै नमः ।
ओं भक्तिवशगायै नमः ।
ओं भक्ताभीष्टप्रदायिन्यै नमः ।
ओं ब्रह्मशक्त्यै नमः ।
ओं महामायायै नमः ।
ओं जगद्ब्रह्मस्वरूपिण्यै नमः । १०८
इति श्री बुद्धिदेवी अष्टोत्तरशतनामावली सम्पूर्णम् ।
इतर श्री गणेश स्तोत्राणि पश्यतु ।
గమనిక (15-May) : "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" ప్రింటింగు పూర్తి అయినది. కొనుగోలు చేయుటకు ఈ లింకు క్లిక్ చేయండి - Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.