Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
श्रीदेव्युवाच ।
भगवन् भाषिताशेषसिद्धान्त करुणानिधे ।
बालात्रिपुरसुन्दर्याः मन्त्रनामसहस्रकम् ॥ १ ॥
श्रुत्वा धारयितुं देव ममेच्छावर्ततेऽधुना ।
कृपया केवलं नाथ तन्ममाख्यातुमर्हसि ॥ २ ॥
ईश्वर उवाच ।
मन्त्रनामसहस्रं ते कथयामि वरानने ।
गोपनीयं प्रयत्नेन शृणु तत्त्वं महेश्वरि ॥ ३ ॥
अस्य श्रीबालात्रिपुरसुन्दरी दिव्यसहस्रनाम स्तोत्रमहामन्त्रस्य ईश्वर ऋषिः, अनुष्टुप्छन्दः, श्रीबालात्रिपुरसुन्दरी देवता, ऐं बीजं, सौः शक्तिः, क्लीं कीलकं, मम श्रीबालात्रिपुरसुन्दरी प्रसादसिद्ध्यर्थे सहस्रनामस्तोत्र पारायणे विनियोगः ॥
करन्यासः –
ऐं अङ्गुष्ठाभ्यां नमः ।
क्लीं तर्जनीभ्यां नमः ।
सौः मध्यमाभ्यां नमः ।
ऐं अनामिकाभ्यां नमः ।
क्लीं कनिष्ठिकाभ्यां नमः ।
सौः करतलकरपृष्ठाभ्यां नमः ।
हृदयादिन्यासः –
ऐं हृदयाय नमः ।
क्लीं शिरसे स्वाहा ।
सौः शिखायै वषट् ।
ऐं कवचाय हुम् ।
क्लीं नेत्रत्रयाय वौषट् ।
सौः अस्त्राय फट् ।
ध्यानम् ।
ऐङ्कारासनगर्भितानलशिखां सौः क्लीं कलां बिभ्रतीं
सौवर्णाम्बरधारिणीं वरसुधाधौतान्तरङ्गोज्ज्वलाम् ।
वन्दे पुस्तकपाशसाङ्कुशजपस्रग्भासुरोद्यत्करां
तां बालां त्रिपुरां भजे त्रिनयनां षट्चक्रसञ्चारिणीम् ॥
लमित्यादि पञ्चपूजां कुर्यात् ॥
अथ स्तोत्रम् –
ओं सुभगा सुन्दरी सौम्या सुषुम्णा सुखदायिनी ।
मनोज्ञा सुमना रम्या शोभना ललिता शिवा ॥ १ ॥
कान्ता कान्तिमती कान्तिः कामदा कमलालया ।
कल्याणी कमला हृद्या पेशला हृदयङ्गमा ॥ २ ॥
सुभद्राख्यातिरमणी सर्वा साध्वी सुमङ्गला ।
रामा भव्यवती भव्या कमनीयाऽतिकोमला ॥ ३ ॥
शोभाभिरामा रमणी रमणीया रतिप्रिया ।
मनोन्मनी महामाया मातङ्गी मदिराप्रिया ॥ ४ ॥
महालक्ष्मीर्महाशक्तिर्महाविद्यास्वरूपिणी ।
महेश्वरी महानन्दा महानन्दविधायिनी ॥ ५ ॥
मानिनी माधवी माध्वी मदरूपा मदोत्कटा ।
आनन्दकन्दा विजया विश्वेशी विश्वरूपिणी ॥ ६ ॥
सुप्रभा कौमुदी शान्ता बिन्दुनादस्वरूपिणी ।
कामेश्वरी कामकला कामिनी कामवर्धिनी ॥ ७ ॥
भेरुण्डा चण्डिका चण्डी चामुण्डा मुण्डमालिनी ।
अणुरूपा महारूपा भूतेशी भुवनेश्वरी ॥ ८ ॥
चित्रा विचित्रा चित्राङ्गी हेमगर्भस्वरूपिणी ।
चैतन्यरूपिणी नित्या नित्यानित्यस्वरूपिणी ॥ ९ ॥
ह्रीङ्कारकुण्डली धात्री विधात्री भूतसम्प्लवा ।
उन्मादिनी महामारी सुप्रसन्ना सुरार्चिता ॥ १० ॥
परमानन्दनिष्यन्दा परमार्थस्वरूपिणी ।
योगीश्वरी योगमाता हंसिनी कलहंसिनी ॥ ११ ॥
कला कलावती रक्ता सुषुम्नावर्त्मशालिनी ।
विन्ध्याद्रिनिलया सूक्ष्मा हेमपद्मनिवासिनी ॥ १२ ॥
बाला सुरूपिणी माया वरेण्या वरदायिनी ।
विद्रुमाभा विशालाक्षी विशिष्टा विश्वनायिका ॥ १३ ॥
वीरेन्द्रवन्द्या विश्वात्मा विश्वा विश्वादिवर्धिनी ।
विश्वोत्पत्तिर्विश्वमाया विश्वाराध्या विकस्वरा ॥ १४ ॥
मदस्विन्ना मदोद्भिन्ना मानिनी मानवर्धिनी ।
मालिनी मोदिनी मान्या मदहस्ता मदालया ॥ १५ ॥
मदनिष्यन्दिनी माता मदिराक्षी मदालसा ।
मदात्मिका मदावासा मधुबिन्दुकृताधरा ॥ १६ ॥
मूलभूता महामूला मूलाधारस्वरूपिणी ।
सिन्दूररक्ता रक्ताक्षी त्रिनेत्रा त्रिगुणात्मिका ॥ १७ ॥
वशिनी वाशिनी वाणी वारुणी वारुणीप्रिया ।
अरुणा तरुणार्काभा भामिनी वह्निवासिनी ॥ १८ ॥
सिद्धा सिद्धेश्वरी सिद्धिः सिद्धाम्बा सिद्धमातृका ।
सिद्धार्थदायिनी विद्या सिद्धाढ्या सिद्धसम्मता ॥ १९ ॥
वाग्भवा वाक्प्रदा वन्द्या वाङ्मयी वादिनी परा ।
त्वरिता सत्वरा तुर्या त्वरयित्री त्वरात्मिका ॥ २० ॥
कमला कमलावासा सकला सर्वमङ्गला ।
भगोदरी भगक्लिन्ना भगिनी भगमालिनी ॥ २१ ॥
भगप्रदा भगानन्दा भगेशी भगनायिका ।
भगात्मिका भगावासा भगा भगनिपातिनी ॥ २२ ॥
भगावहा भगाराध्या भगाढ्या भगवाहिनी ।
भगनिष्यन्दिनी भर्गा भगाभा भगगर्भिणी ॥ २३ ॥
भगादिर्भगभोगादिः भगवेद्या भगोद्भवा ।
भगमाता भगकृता भगगुह्या भगेश्वरी ॥ २४ ॥
भगदेहा भगावासा भगोद्भेदा भगालसा ।
भगविद्या भगक्लिन्ना भगलिङ्गा भगद्रवा ॥ २५ ॥
सकला निष्कला काली कराली कलभाषिणी ।
कमला हंसिनी काला करुणा करुणावती ॥ २६ ॥
भास्वरा भैरवी भासा भद्रकाली कुलाङ्गना ।
रसात्मिका रसावासा रसस्यन्दा रसावहा ॥ २७ ॥
कामनिष्यन्दिनी काम्या कामिनी कामदायिनी ।
विद्या विधात्री विविधा विश्वदा त्रिविधा विधा ॥ २८ ॥
सर्वाङ्गा सुन्दरी सौम्या लावण्या सरिदम्बुधिः ।
चतुराङ्गी चतुर्बाहुश्चतुरा चारुहासिनी ॥ २९ ॥
मन्त्रा मन्त्रमयी माता मणिपूरसमाश्रया ।
मन्त्रात्मिका मन्त्रमाता मन्त्रगम्या सुमन्त्रका ॥ ३० ॥
पुष्पबाणा पुष्पजैत्री पुष्पिणी पुष्पवर्धिनी ।
वज्रेश्वरी वज्रहस्ता पुराणी पुरवासिनी ॥ ३१ ॥
तारा च तरुणाकारा तरुणी ताररूपिणी ।
इक्षुचापा महापाशा शुभदा प्रियवादिनी ॥ ३२ ॥
सर्वगा सर्वजननी सर्वार्था सर्वपावनी ।
आत्मविद्या महाविद्या ब्रह्मविद्या विवस्वती ॥ ३३ ॥
शिवेश्वरी शिवाराध्या शिवनाथा शिवात्मिका ।
आत्मिका ज्ञाननिलया निर्भेदा निर्वृतिप्रदा ॥ ३४ ॥
निर्वाणरूपिणी पूर्णा नियमा निष्कला प्रभा ।
श्रीफला श्रीप्रदा शिष्या श्रीमयी शिवरूपिणी ॥ ३५ ॥
क्रूरा कुण्डलिनी कुब्जा कुटिला कुटिलालका ।
महोदया महारूपा मही माही कलामयी ॥ ३६ ॥
वशिनी सर्वजननी चित्रवासा विचित्रिका ।
सूर्यमण्डलमध्यस्था स्थिरा शङ्करवल्लभा ॥ ३७ ॥
सुरभिः सुमहः सूर्या सुषुम्णा सोमभूषणा ।
सुधाप्रदा सुधाधारा सुश्रीः सम्पत्तिरूपिणी ॥ ३८ ॥
अमृता सत्यसङ्कल्पा सत्या षड्ग्रन्थिभेदिनी ।
इच्छाशक्तिर्महाशक्तिः क्रियाशक्तिः प्रियङ्करी ॥ ३९ ॥
लीला लीलालयाऽऽनन्दा सूक्ष्मबोधस्वरूपिणी ।
सकला रसना सारा सारगम्या सरस्वती ॥ ४० ॥
परा परायणी पद्मा परनिष्ठा परापरा ।
श्रीमती श्रीकरी व्योम्नी शिवयोनिः शिवेक्षणा ॥ ४१ ॥
निरानन्दा निराख्येया निर्द्वन्द्वा निर्गुणात्मिका ।
बृहती ब्राह्मणी ब्राह्मी ब्रह्माणी ब्रह्मरूपिणी ॥ ४२ ॥
धृतिः स्मृतिः श्रुतिर्मेधा श्रद्धा पुष्टिः स्तुतिर्मतिः ।
अद्वयाऽऽनन्दसम्बोधा वरा सौभाग्यरूपिणी ॥ ४३ ॥
निरामया निराकारा जृम्भिणी स्तम्भिनी रतिः ।
बोधिका कमला रौद्री द्राविणी क्षोभिणी मतिः ॥ ४४ ॥
कुचेली कुचमध्यस्था मध्यकूट गति प्रिया ।
कुलोत्तीर्णा कुलवती बोधा वाग्वादिनी सती ॥ ४५ ॥
उमा प्रियव्रता लक्ष्मीर्वकुला कुलरूपिणी ।
विश्वात्मिका विश्वयोनिः विश्वासक्ता विनायका ॥ ४६ ॥
ध्यायिनी नादिनी तीर्था शाङ्करी मन्त्रसाक्षिणी ।
सन्मन्त्ररूपिणी हृष्टा शाङ्करी सुरशङ्करी ॥ ४७ ॥
सुन्दराङ्गी सुरावासा सुरवन्द्या सुरेश्वरी ।
सुवर्णा वर्णसत्कीर्तिः सवर्णा वर्णरूपिणी ॥ ४८ ॥
ललिताङ्गी वरिष्ठा श्रीरस्पन्दा स्पन्दरूपिणी ।
शाम्भवी सच्चिदानन्दा सच्चिदानन्दरूपिणी ॥ ४९ ॥
जयिनी विश्वजननी विश्वनिष्ठा विलासिनी ।
भ्रूमध्याऽखिलनिष्ठाद्या निर्गुणा गुणवर्धिनी ॥ ५० ॥
हृल्लेखा भुवनेशानी भवना भवनात्मिका ।
विभूतिर्भुतिदा भूतिः सम्भूतिर्भूतिकारिणी ॥ ५१ ॥
ईशानी शाश्वती शैवी शर्वाणी शर्मदायिनी ।
भवानी भावगा भावा भावना भावनात्मिका ॥ ५२ ॥
हृत्पद्मनिलया शूरा स्वरावृत्तिः स्वरात्मिका ।
सूक्ष्मरूपा परानन्दा स्वात्मस्था विश्वदा शिवा ॥ ५३ ॥
परिपूर्णा दयापूर्णा मदघूर्णितलोचना ।
शरण्या तरुणार्काभा मदा रक्ता मनस्विनी ॥ ५४ ॥
अनन्ताऽनन्तमहिमा नित्यतृप्ता निरञ्जना ।
अचिन्त्या शक्तिश्चिन्त्यार्था चिन्त्याऽचिन्त्यस्वरूपिणी ॥ ५५ ॥
जगन्मयी जगन्माता जगत्सारा जगद्भवा ।
आप्यायिनी परानन्दा कूटस्थाऽऽवासरूपिणी ॥ ५६ ॥
ज्ञानगम्या ज्ञानमूर्तिः ज्ञापिनी ज्ञानरूपिणी ।
खेचरी खेचरीमुद्रा खेचरीयोगरूपिणी ॥ ५७ ॥
अनाथनाथा निर्नाथा घोराऽघोरस्वरूपिणी ।
सुधाप्रदा सुधाधारा सुधारूपा सुधामयी ॥ ५८ ॥
दहरा दहराकाशा दहराकाशमध्यगा ।
माङ्गल्या मङ्गलकरी महामाङ्गल्यदेवता ॥ ५९ ॥
माङ्गल्यदायिनी मान्या सर्वमङ्गलदायिनी ।
स्वप्रकाशा महाभूषा भामिनी भवरूपिणी ॥ ६० ॥
कात्यायनी कलावासा पूर्णा कामा यशस्विनी ।
अर्थाऽवसाननिलया नारायणमनोहरा ॥ ६१ ॥
मोक्षमार्गविधानज्ञा विरिञ्चोत्पत्तिभूमिका ।
अनुत्तरा महाराध्या दुष्प्रापा दुरतिक्रमा ॥ ६२ ॥
शुद्धिदा कामदा सौम्या ज्ञानदा मानदायिनी ।
स्वधा स्वाहा सुधा मेधा मधुरा मधुमन्दिरा ॥ ६३ ॥
निर्वाणदायिनी श्रेष्ठा शर्मिष्ठा शारदार्चिता ।
सुवर्चला सुराराध्या शुद्धसत्त्वा सुरार्चिता ॥ ६४ ॥
स्तुतिः स्तुतिमयी स्तुत्या स्तुतिरूपा स्तुतिप्रिया ।
कामेश्वरी कामवती कामिनी कामरूपिणी ॥ ६५ ॥
आकाशगर्भा ह्रीङ्कारी कङ्काली कालरूपिणी ।
विष्णुपत्नी विशुद्धार्था विश्वरूपेशवन्दिता ॥ ६६ ॥
विश्ववेद्या महावीरा विश्वघ्नी विश्वरूपिणी ।
सुशीलाढ्या शैलवती शैलस्था शैलरूपिणी ॥ ६७ ॥
रुद्राणी चण्डखट्वाङ्गी डाकिनी साकिनी प्रभा ।
नित्या निर्वेदखट्वाङ्गी जननी जनरूपिणी ॥ ६८ ॥
तलोदरी जगत्सूत्री जगती ज्वलिनी ज्वली ।
साकिनी सारसंहृद्या सर्वोत्तीर्णा सदाशिवा ॥ ६९ ॥
स्फुरन्ती स्फुरिताकारा स्फूर्तिः स्फुरणरूपिणी ।
शिवदूती शिवा शिष्टा शिवज्ञा शिवरूपिणी ॥ ७० ॥
रागिणी रञ्जनी रम्या रजनी रजनीकरा ।
विश्वम्भरा विनीतेष्टा विधात्री विधिवल्लभा ॥ ७१ ॥
विद्योतिनी विचित्रार्था विश्वाद्या विविधाभिधा ।
विश्वाक्षरा सरसिका विश्वस्थाऽतिविचक्षणा ॥ ७२ ॥
ब्रह्मयोनिर्महायोनिः कर्मयोनिस्त्रयीतनुः ।
हाकिनी हारिणी सौम्या रोहिणी रोगनाशनी ॥ ७३ ॥
श्रीप्रदा श्रीर्श्रीधरा च श्रीकरा श्रीमतिः श्रिया ।
श्रीमाता श्रीकरी श्रेयः श्रेयसी च सुरेश्वरी ॥ ७४ ॥
कामेश्वरी कामवती कामगिर्यालयस्थिता ।
रुद्रात्मिका रुद्रमाता रुद्रगम्या रजस्वला ॥ ७५ ॥
अकारषोडशान्तःस्था भैरवाऽऽह्लादिनी परा ।
कृपादेहाऽरुणा नाथा सुधाबिन्दुसमाश्रिता ॥ ७६ ॥
काली कामकला कन्या पार्वती पररूपिणी ।
मायावती घोरमुखी वादिनी दीपिनी शिवा ॥ ७७ ॥
मकारा मातृचक्रेशी महासेना विमोहिनी ।
उत्सुकाऽनुत्सुका हृष्टा ह्रीङ्कारी चक्रनायिका ॥ ७८ ॥
रुद्रा भवानी चामुण्डी ह्रीङ्कारी सौख्यदायिनी ।
गरुडा गारुडी ज्येष्ठा सकला ब्रह्मचारिणी ॥ ७९ ॥
कृष्णाङ्गा वाहिनी कृष्णा खेचरी कमलाप्रिया ।
भद्रिणी रुद्रचामुण्डा ह्रीङ्कारी सौभगा ध्रुवा ॥ ८० ॥
गरुडी गारुडी ज्येष्ठा स्वर्गदा ब्रह्मवादिनी ।
पानानुरक्ता पानस्था भीमरूपा भयापहा ॥ ८१ ॥
रक्ता चण्डा सुरानन्दा त्रिकोणा पानदर्पिता ।
महोत्सुका क्रतुप्रीता कङ्काली कालदर्पिता ॥ ८२ ॥
सर्ववर्णा सुवर्णाभा परामृतमहार्णवा ।
योग्यार्णवा नागबुद्धिर्वीरपाना नवात्मिका ॥ ८३ ॥
द्वादशान्तसरोजस्था निर्वाणसुखदायिनी ।
आदिसत्त्वा ध्यानसत्त्वा श्रीकण्ठस्वान्तमोहिनी ॥ ८४ ॥
परा घोरा करालाक्षी स्वमूर्तिर्मेरुनायिका ।
आकाशलिङ्गसम्भूता परामृतरसात्मिका ॥ ८५ ॥
शाङ्करी शाश्वती रुद्रा कपाला कुलदीपिका ।
विद्यातनुर्मन्त्रतनुश्चण्डा मुण्डा सुदर्पिता ॥ ८६ ॥
वागीश्वरी योगमुद्रा त्रिखण्डा सिद्धमण्डिता ।
शृङ्गारपीठनिलया काली मातङ्गकन्यका ॥ ८७ ॥
संवर्तमण्डलान्तःस्था भुवनोद्यानवासिनी ।
पादुकाक्रमसन्तृप्ता भैरवस्थाऽपराजिता ॥ ८८ ॥
निर्वाणा सौरभा दुर्गा महिषासुरमर्दिनी ।
भ्रमराम्बा शिखरिका ब्रह्मविष्ण्वीशतर्पिता ॥ ८९ ॥
उन्मत्तहेला रसिका योगिनी योगदर्पिता ।
सन्तानानन्दिनी बीजचक्रा परमकारुणी ॥ ९० ॥
खेचरी नायिका योग्या परिवृत्ताऽतिमोहिनी ।
शाकम्भरी सम्भवित्री स्कन्दाऽऽनन्दी मदार्पिता ॥ ९१ ॥
क्षेमङ्करी सुमा श्वासा स्वर्गदा बिन्दुकारिणी ।
चर्चिता चर्चितपदा चारुखट्वाङ्गधारिणी ॥ ९२ ॥
अघोरा मन्त्रितपदा भामिनी भवरूपिणी ।
उषा सङ्कर्षिणी धात्री चोमा कात्यायनी शिवा ॥ ९३ ॥
सुलभा दुर्लभा शास्त्री महाशास्त्री शिखण्डिनी ।
योगलक्ष्मीर्भोगलक्ष्मीः राज्यलक्ष्मीः कपालिनी ॥ ९४ ॥
देवयोनिर्भगवती धन्विनी नादिनीश्वरी ।
क्षेत्रात्मिका महाधात्री बलिनी केतुमालिनी ॥ ९५ ॥
सदानन्दा सदाभद्रा फल्गुनी रक्तवर्षिणी ।
मन्दारमन्दिरा तीव्रा ग्राहिणी सर्वभक्षिणी ॥ ९६ ॥
अग्निजिह्वा महाजिह्वा शूलिनी शुद्धिदा परा ।
सुवर्णिका कालदूती देवी कालस्वरूपिणी ॥ ९७ ॥
कुम्भिनी शयनी गुर्वी वाराही हुंफडात्मिका ।
उग्रात्मिका पद्मवती धूर्जटी चक्रधारिणी ॥ ९८ ॥
देवी तत्पुरुषा शिक्षा माध्वी स्त्रीरूपधारिणी ।
दक्षा दाक्षायणी दीक्षा मदना मदनातुरा ॥ ९९ ॥
धिष्ण्या हिरण्या सरणिः धरित्री धररूपिणी ।
वसुधा वसुधाछाया वसुधामा सुधामयी ॥ १०० ॥
शृङ्गिणी भीषणा सान्द्री प्रेतस्थाना मतङ्गिनी ।
खण्डिनी योगिनी तुष्टिः नादिनी भेदिनी नटी ॥ १०१ ॥
खट्वाङ्गिनी कालरात्रिः मेघमाला धरात्मिका ।
भापीठस्था भवद्रूपा महाश्रीर्धूम्रलोचना ॥ १०२ ॥
सुखदा गन्धिनी बन्धुर्बन्धिनी बन्धमोचिनी ।
सावित्री सत्कृतिः कर्त्री क्षमा माया महोदया ॥ १०३ ॥
गणेश्वरी गणाकारा सद्गुणा गणपूजिता ।
निर्मला गिरिजा शब्दा शर्वाणी शर्मदायिनी ॥ १०४ ॥
एकाकिनी सिन्धुकन्या काव्यसूत्रस्वरूपिणी ।
अव्यक्तरूपिणी व्यक्ता योगिनी पीठरूपिणी ॥ १०५ ॥
निर्मदा धामदाऽऽदित्या नित्या सेव्याऽक्षरात्मिका ।
तपिनी तापिनी दीक्षा शोधिनी शिवदायिनी ॥ १०६ ॥
स्वस्ति स्वस्तिमती बाला कपिला विस्फुलिङ्गिनी ।
अर्चिष्मती द्युतिमती कौलिनी कव्यवाहिनी ॥ १०७ ॥
जनाश्रिता विष्णुविद्या मानसी विन्ध्यवासिनी ।
विद्याधरी लोकधात्री सर्वा सारस्वरूपिणी ॥ १०८ ॥
पापघ्नी सर्वतोभद्रा त्रिस्था शक्तित्रयात्मिका ।
त्रिकोणनिलया त्रिस्था त्रयीमाता त्रयीतनुः ॥ १०९ ॥
त्रयीविद्या त्रयीसारा त्रयीरूपा त्रिपुष्करा ।
त्रिवर्णा त्रिपुरा त्रिश्रीः त्रिमूर्तिस्त्रिदशेश्वरी ॥ ११० ॥
त्रिकोणसंस्था त्रिविधा त्रिस्वरा त्रिपुराम्बिका ।
त्रिदिवा त्रिदिवेशानी त्रिस्था त्रिपुरदाहिनी ॥ १११ ॥
जङ्घिनी स्फोटिनी स्फूर्तिः स्तम्भिनी शोषिणी प्लुता ।
ऐङ्काराख्या वामदेवी खण्डिनी चण्डदण्डिनी ॥ ११२ ॥
क्लीङ्कारी वत्सला हृष्टा सौःकारी मदहंसिका ।
वज्रिणी द्राविणी जैत्री श्रीमती गोमती ध्रुवा ॥ ११३ ॥
परतेजोमयी संवित्पूर्णपीठनिवासिनी ।
त्रिधात्मा त्रिदशा त्र्यक्षा त्रिघ्नी त्रिपुरमालिनी ॥ ११४ ॥
त्रिपुराश्रीस्त्रिजननी त्रिभूस्त्रैलोक्यसुन्दरी ।
कुमारी कुण्डली धात्री बाला भक्तेष्टदायिनी ॥ ११५ ॥
कलावती भगवती भक्तिदा भवनाशिनी ।
सौगन्धिनी सरिद्वेणी पद्मरागकिरीटिनी ॥ ११६ ॥
तत्त्वत्रयी तत्त्वमयी मन्त्रिणी मन्त्ररूपिणी ।
सिद्धा श्रीत्रिपुरावासा बालात्रिपुरसुन्दरी ॥ ११७ ॥
बालात्रिपुरसुन्दर्या मन्त्रनामसहस्रकम् ।
कथितं देवदेवेशि सर्वमङ्गलदायकम् ॥ ११८ ॥
सर्वरक्षाकरं देवि सर्वसौभाग्यदायकम् ।
सर्वाश्रयकरं देवि सर्वानन्दकरं वरम् ॥ ११९ ॥
सर्वपापक्षयकरं सदा विजयवर्धनम् ।
सर्वदा श्रीकरं देवि सर्वयोगीश्वरीमयम् ॥ १२० ॥
सर्वपीठमयं देवि सर्वानन्दकरं परम् ।
सर्वदौर्भाग्यशमनं सर्वदुःखनिवारणम् ॥ १२१ ॥
सर्वाभिचारदोषघ्नं परमन्त्रविनाशनम् ।
परसैन्यस्तम्भकरं शत्रुस्तम्भनकारणम् ॥ १२२ ॥
महाचमत्कारकरं महाबुद्धिप्रवर्धनम् ।
महोत्पातप्रशमनं महाज्वरनिवारणम् ॥ १२३ ॥
महावश्यकरं देवि महासुखफलप्रदम् ।
एवमेतस्य मन्त्रस्य प्रभावो वर्णितुं मया ॥ १२४ ॥
न शक्यते वरारोहे कल्पकोटि शतैरपि ।
यः पठेत्सङ्गमे नित्यं सर्वदा मन्त्रसिद्धिदम् ॥ १२५ ॥
इति श्रीविष्णुयामले श्री बालात्रिपुरसुन्दरी सहस्रनाम स्तोत्रम् ।
इतर श्री बाला स्तोत्राणि पश्यतु ।
గమనిక (15-May) : "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" ప్రింటింగు పూర్తి అయినది. కొనుగోలు చేయుటకు ఈ లింకు క్లిక్ చేయండి - Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.