Site icon Stotra Nidhi

Sri Krishna Bhujanga Prayata Ashtakam – श्री कृष्ण भुजङ्गप्रयाताष्टकम्

 

Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)

सदा गोपिकामण्डले राजमानं
लसन्नृत्यबन्धादिलीलानिदानम् ।
गलद्दर्पकन्दर्पशोभाभिदानं
भजे नन्दसूनुं सदानन्दरूपम् ॥ १ ॥

व्रजस्त्रीजनानन्दसन्दोहसक्तं
सुधावर्षिवंशीनिनादानुरक्तम् ।
त्रिभङ्गाकृति स्वीकृतस्वीयभक्तं
भजे नन्दसूनुं सदानन्दरूपम् ॥ २ ॥

स्फुरद्रासलीलाविलासातिरम्यं
परित्यक्तगेहादिदासैकगम्यम् ।
विमानस्थिताशेषदेवादिनम्यं
भजे नन्दसूनुं सदानन्दरूपम् ॥ ३ ॥

स्वलीलारसानन्ददुग्धोदमग्नं
प्रियस्वामिनीबाहुकण्ठैकलग्नम् ।
रसात्मैकरूपाऽवबोधं त्रिभङ्गं
भजे नन्दसूनुं सदानन्दरूपम् ॥ ४ ॥

रसामोदसम्पादकं मन्दहासं
कृताभीरनारीविहारैकरासम् ।
प्रकाशीकृतस्वीयनानाविलासं
भजे नन्दसूनुं सदानन्दरूपम् ॥ ५ ॥

जिताऽनङ्गसर्वाङ्गशोभाभिरामं
क्षपापूरितस्वामिनीवृन्दकामम् ।
निजाधीनतावर्तिरामातिवामं
भजे नन्दसूनुं सदानन्दरूपम् ॥ ६ ॥

स्वसङ्गीकृतानन्तगोपालबालं
वृतस्वीयगोपीमनोवृत्तिपालम् ।
कृतानन्तचौर्यादिलीलारसालं
भजे नन्दसूनुं सदानन्दरूपम् ॥ ७ ॥

धृताद्रीशगोवर्धनाधारहस्तं
परित्रातगोगोपगोपीसमस्तम् ।
सुराधीशसर्वादिदेवप्रशस्तं
भजे नन्दसूनुं सदानन्दरूपम् ॥ ८ ॥

इति श्रीहरिरायाचार्य विरचितं श्री कृष्ण भुजङ्गप्रयाताष्टकम् ।


इतर श्री कृष्ण स्तोत्राणि पश्यतु ।


గమనిక : మా తదుపరి ప్రచురణ "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" పుస్తకము ప్రింటు చేయుటకు ఆలోచన చేయుచున్నాము.

పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments