Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
नित्याभूषा निगमशिरसां निस्समोत्तुङ्गवार्ता
कान्तोयस्याः कचविलुलितैः कामुको माल्यरत्नैः ।
सूक्त्या यस्याः श्रुतिसुभगया सुप्रभाता धरित्री
सैषा देवी सकलजननी सिञ्चितान्मामपाङ्गैः ॥ १ ॥
माता चेत्तुलसी पिता यदि तव श्रीविष्णुचित्तो महान्
भ्राता चेद्यतिशेखरः प्रियतमः श्रीरङ्गधामा यदि ।
ज्ञातारस्तनयास्त्वदुक्ति सरसस्तन्येन संवर्धिताः
गोदादेवि! कथं त्वमन्य सुलभा साधारणा श्रीरसि ॥ २ ॥
कल्पदौ हरिणा स्वयं जनहितं दृष्टेन सर्वात्मनां
प्रोक्तं स्वस्यच कीर्तनं प्रपदनं स्वस्मै प्रसूनार्पणम् ।
सर्वेषां प्रकटं विधातुमनिशं श्रीधन्विनव्ये पुरे
जातां वैदिकविष्णुचित्त तनयां गोदामुदारां स्तुमः ॥ ३ ॥
आकूतस्य परिष्क्रियामनुपमामासेचनं चक्षुषोः
आनन्दस्य परम्परामनुगुणामारामशैलेशितुः ।
तद्दोर्मध्यकिरीट कोटिघटितस्वोच्छिष्टकस्तूरिका
माल्यामोदसमेधितात्म विभवां गोदा मुदारां स्तुमः ॥ ४ ॥
स्वोच्छिष्टमालिकाबन्धरजिष्णवे ।
विष्णु चित्त तनूजायै गोदायै नित्यमङ्गलं ॥ ५ ॥
मादृशाकिञ्चनत्राणबद्धकङ्कणपाणये ।
विष्णुचित्त तनूजायै गोदायै नित्यमङ्गलम् ॥ ६ ॥
इतर विविध स्तोत्राणि पश्यतु ।
గమనిక : మా తదుపరి ప్రచురణ "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" పుస్తకము ప్రింటు చేయుటకు ఆలోచన చేయుచున్నాము.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.