Site icon Stotra Nidhi

Brahma Stotram (Deva Krutam) – ब्रह्म स्तोत्रम् (देव कृतम्)

 

Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)

देवा ऊचुः ।
ब्रह्मणे ब्रह्मविज्ञानदुग्धोदधि विधायिने ।
ब्रह्मतत्त्वदिदृक्षूणां ब्रह्मदाय नमो नमः ॥ १ ॥

कष्टसंसारमग्नानां संसारोत्तारहेतवे ।
साक्षिणे सर्वभूतानां साक्षिहीनाय ते नमः ॥ २ ॥

सर्वधात्रे विधात्रे च सर्वद्वन्द्वापहारिणे ।
सर्वावस्थासु सर्वेषां साक्षिणे वै नमो नमः ॥ ३ ॥

परात्परविहीनाय पराय परमेष्ठिने ।
परिज्ञानवतामात्तस्वरूपाय नमो नमः ॥ ४ ॥

पद्मजाय पवित्राय पद्मनाभसुताय च ।
पद्मपुष्पैः सुपूज्याय नमः पद्मधराय च ॥ ५ ॥

सुरज्येष्ठाय सूर्यादिदेवता तृप्तिकारिणे ।
सुरासुरनरादीनां सुखदाय नमो नमः ॥ ६ ॥

वेधसे विश्वनेत्राय विशुद्धज्ञानरूपिणे ।
वेदवेद्याय वेदान्तनिधये वै नमो नमः ॥ ७ ॥

विधये विधिहीनाय विधिवाक्यविधायिने ।
विध्युक्त कर्मनिष्ठानां नमो विद्याप्रदायिने ॥ ८ ॥

विरिञ्चाय विशिष्टाय विशिष्टार्तिहराय च ।
विषण्णानां विषादाब्धिविनाशाय नमो नमः ॥ ९ ॥

नमो हिरण्यगर्भाय हिरण्यगिरिवर्तिने ।
हिरण्यदानलभ्याय हिरण्यातिप्रियाय च ॥ १० ॥

शताननाय शान्ताय शङ्करज्ञानदायिने ।
शमादिसहितायैव ज्ञानदाय नमो नमः ॥ ११ ॥

शम्भवे शम्भुभक्तानां शङ्कराय शरीरिणाम् ।
शाङ्करज्ञानहीनानां शत्रवे वै नमो नमः ॥ १२ ॥

नमः स्वयम्भुवे नित्यं स्वयं भूब्रह्मदायिने ।
स्वयं ब्रह्मस्वरूपाय स्वतन्त्राय परात्मने ॥ १३ ॥

द्रुहिणाय दुराचारनिरतस्य दुरात्मनः ।
दुःखदायान्यजन्तूनां आत्मदाय नमो नमः ॥ १४ ॥

वन्द्यहीनाय वन्द्याय वरदाय परस्य च ।
वरिष्ठाय वरिष्ठानां चतुर्वक्त्राय वै नमः ॥ १५ ॥

प्रजापतिसमाख्याय प्रजानां पतये नमः ।
प्राजापत्यविरक्तस्य नमः प्रज्ञाप्रदायिने ॥ १६ ॥

पितामहाय पित्रादिकल्पनारहिताय च ।
पिशुनागम्यदेहाय पेशलाय नमो नमः ॥ १७ ॥

जगत्कर्त्रे जगद्गोप्त्रे जगद्धन्त्रे परात्मने ।
जगद्दृश्यविहीनाय चिन्मात्रज्योतिषे नमः ॥ १८ ॥

विश्वोत्तीर्णाय विश्वाय विश्वहीनाय साक्षिणे ।
स्वप्रकाशैकमानाय नमः पूर्णपरात्मने ॥ १९ ॥

स्तुत्याय स्तुतिहीनाय स्तोत्ररूपाय तत्त्वतः ।
स्तोतृणामपि सर्वेषां सुखदाय नमो नमः ॥ २० ॥

इति स्कान्दपुराणे सूतसंहितायां देवकृत ब्रह्मस्तोत्रम् ।


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments