Site icon Stotra Nidhi

Yuddha Kanda Sarga 91 – yuddhakāṇḍa ēkanavatitamaḥ sargaḥ (91)

 

Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)

|| rāvaṇivadhaḥ ||

sa hatāśvō mahātējā bhūmau tiṣṭhanniśācaraḥ |
indrajitparamakruddhaḥ samprajajvāla tējasā || 1 ||

tau dhanvinau jighāṁsantāvanyōnyamiṣubhirbhr̥śam |
vijayēnābhiniṣkrāntau vanē gajavr̥ṣāviva || 2 ||

nibarhayantaścānyōnyaṁ tē rākṣasavanaukasaḥ |
bhartāraṁ na jahuryuddhē sampatantastatastataḥ || 3 ||

tatastānrākṣasānsarvānharṣayanrāvaṇātmajaḥ |
stuvānō harṣamāṇaśca idaṁ vacanamabravīt || 4 ||

tamasā bahulēnēmāḥ saṁsaktāḥ sarvatō diśaḥ |
nēha vijñāyatē svō vā parō vā rākṣasōttamāḥ || 5 ||

dhr̥ṣṭaṁ bhavantō yudhyantu harīṇāṁ mōhanāya vai |
ahaṁ tu rathamāsthāya āgamiṣyāmi samyugam || 6 ||

tathā bhavantaḥ kurvantu yathēmē kānanaukasaḥ |
na yuddhyēyurdurātmānaḥ praviṣṭē nagaraṁ mayi || 7 ||

ityuktvā rāvaṇasutō vañcayitvā vanaukasaḥ |
pravivēśa purīṁ laṅkāṁ rathahētōramitrahā || 8 ||

sa rathaṁ bhūṣayitvā tu ruciraṁ hēmabhūṣitam |
prāsāsiśatasampūrṇaṁ yuktaṁ paramavājibhiḥ || 9 ||

adhiṣṭhitaṁ hayajñēna sūtēnāptōpadēśinā |
ārurōha mahātējā rāvaṇiḥ samitiñjayaḥ || 10 ||

sa rākṣasagaṇairmukhyairvr̥tō mandōdarīsutaḥ |
niryayau nagarāttūrṇaṁ kr̥tāntabalacōditaḥ || 11 ||

sō:’bhiniṣkramya nagarādindrajitparavīrahā |
abhyayājjavanairaśvairlakṣmaṇaṁ savibhīṣaṇam || 12 ||

tatō rathastamālōkya saumitrī rāvaṇātmajam |
vānarāśca mahāvīryā rākṣasaśca vibhīṣaṇaḥ || 13 ||

vismayaṁ paramaṁ jagmurlāghavāttasya dhīmataḥ |
rāvaṇiścāpi saṅkruddhō raṇē vānarayūthapān || 14 ||

pātayāmāsa bāṇaughaiḥ śataśō:’tha sahasraśaḥ |
sa maṇḍalīkr̥tadhanū rāvaṇiḥ samitiñjayaḥ || 15 ||

harīnabhyahanatkruddhaḥ paraṁ lāghavamāsthitaḥ |
tē vadhyamānā harayō nārācairbhīmavikramāḥ || 16 ||

saumitriṁ śaraṇaṁ prāptāḥ prajāpatimiva prajāḥ |
tataḥ samarakōpēna jvalitō raghunandanaḥ || 17 ||

cicchēda kārmukaṁ tasya darśayanpāṇilāghavam |
sō:’nyatkārmukamādaya sajyaṁ cakrē tvaranniva || 18 ||

tadapyasya tribhirbāṇairlakṣmaṇō nirakr̥ntata |
athainaṁ chinnadhanvānamāśīviṣaviṣōpamaiḥ || 19 ||

vivyādhōrasi saumitrī rāvaṇiṁ pañcabhiḥ śaraiḥ |
tē tasya kāyaṁ nirbhidya mahākārmukaniḥsr̥tāḥ || 20 ||

nipēturdharaṇīṁ bāṇā raktā iva mahōragāḥ |
sa bhinnavarmā rudhiraṁ vamanvaktrēṇa rāvaṇiḥ || 21 ||

jagrāha kārmukaśrēṣṭhaṁ dr̥ḍhajyaṁ balavattaram |
sa lakṣmaṇaṁ samuddiśya paraṁ lāghavamāsthitaḥ || 22 ||

vavarṣa śaravarṣāṇi varṣāṇīva purandaraḥ |
muktamindrajitā tattu śaravarṣamarindamaḥ || 23 ||

avārayadasambhrāntō lakṣmaṇaḥ sudurāsadam |
darśayāmāsa ca tadā rāvaṇiṁ raghunandanaḥ || 24 ||

asambhrāntō mahātējāstadadbhutamivābhavat |
tatastānrākṣasānsarvāṁstribhirēkaikamāhavē || 25 ||

avidhyatparamakruddhaḥ śīghrāstraṁ sampradarśayan |
rākṣasēndrasutaṁ cāpi bāṇaughaiḥ samatāḍayat || 26 ||

sō:’tividdhō balavatā śatruṇā śatrughātinā |
asaktaṁ prēṣayāmāsa lakṣmaṇāya bahūn śarān || 27 ||

tānaprāptān śitairbāṇaiścicchēda raghunandanaḥ |
sārathērasya ca raṇē rathinō rathasattamaḥ || 28 ||

śirō jahāra dharmātmā bhallēnānataparvaṇā |
asūtāstē hayāstatra rathamūhuraviklavāḥ || 29 ||

maṇḍalānyabhidhāvantastadadbhutamivābhavat |
amarṣavaśamāpannaḥ saumitrirdr̥ḍhavikramaḥ || 30 ||

pratyaviddhyaddhayāṁstasya śarairvitrāsayanraṇē |
amr̥ṣyamāṇastatkarma rāvaṇasya sutō balī || 31 ||

vivyādha daśabhirbāṇaiḥ saumitriṁ tamamarṣaṇam |
tē tasya vajrapratimāḥ śarāḥ sarpaviṣōpamāḥ || 32 ||

vilayaṁ jagmurāhatya kavacaṁ kāñcanaprabham |
abhēdyakavacaṁ matvā lakṣmaṇaṁ rāvaṇātmajaḥ || 33 ||

lalāṭē lakṣmaṇaṁ bāṇaiḥ supuṅkhaistribhirindrajit |
avidhyatparamakruddhaḥ śīghrāstraṁ ca pradarśayan || 34 ||

taiḥ pr̥ṣatkairlalāṭasthaiḥ śuśubhē raghunandanaḥ |
raṇāgrē samaraślāghī triśr̥ṅga iva parvataḥ || 35 ||

sa tathā hyarditō bāṇai rākṣasēna mahāmr̥dhē |
tamāśu prativivyādha lakṣmaṇaḥ pañcabhiḥ śaraiḥ || 36 ||

vikr̥ṣyēndrajitō yuddhē vadanē śubhakuṇḍalē |
lakṣmaṇēndrajitau vīrau mahābalaśarāsanau || 37 ||

anyōnyaṁ jaghnaturbāṇairviśikhairbhīmavikramau |
tataḥ śōṇitadigdhāṅgau lakṣmaṇēndrajitāvubhau || 38 ||

raṇē tau rējaturvīrau puṣpitāviva kiṁśukau |
tau parasparamabhyētya sarvagātrēṣu dhanvinau || 39 ||

ghōrairvivyadhaturbāṇaiḥ kr̥tabhāvāvubhau jayē |
tataḥ samarakōpēna samyuktō rāvaṇātmajaḥ || 40 ||

vibhīṣaṇaṁ tribhirbāṇairvivyādha vadanē śubhē |
ayōmukhaistrirbhirviddhvā rākṣasēndraṁ vibhīṣaṇam || 41 ||

ēkaikēnābhivivyādha tānsarvānhariyūthapān |
tasmai dr̥ḍhataraṁ kruddhō jaghāna gadayā hayān || 42 ||

vibhīṣaṇō mahātējā rāvaṇēḥ sa durātmanaḥ |
sa hatāśvādavaplutya rathānnihatasārathēḥ || 43 ||

rathaśaktiṁ mahātējāḥ pitr̥vyāya mumōca ha |
tāmāpatantīṁ samprēkṣya sumitrānandavardhanaḥ || 44 ||

cicchēda niśitairbāṇairdaśadhā sā:’patadbhuvi |
tasmai dr̥ḍhadhanuḥ kruddhō hatāśvāya vibhīṣaṇaḥ || 45 ||

vajrasparśasamānpañca sasarjōrasi mārgaṇān |
tē tasya kāyaṁ nirbhidya rukmapuṅkhā nimittagāḥ || 46 ||

babhūvurlōhitā digdhā raktā iva mahōragāḥ |
sa pitr̥vyāya saṅkruddha indrajiccharamādadē || 47 ||

uttamaṁ rakṣasāṁ madhyē yamadattaṁ mahābalaḥ |
taṁ samīkṣya mahātējā mahēṣuṁ tēna saṁhitam || 48 ||

lakṣmaṇō:’pyādadē bāṇamanyaṁ bhīmaparākramaḥ |
kubērēṇa svayaṁ svapnē svasmai dattaṁ mahātmanā || 49 ||

durjayaṁ durviṣahyaṁ ca sēndrairapi surāsuraiḥ |
tayōstē dhanuṣī śrēṣṭhē bāhubhiḥ parighōpamaiḥ || 50 ||

vikr̥ṣyamāṇē balavat krauñcāviva cukūjatuḥ |
tābhyāṁ tau dhanuṣi śrēṣṭhē saṁhitau sāyakōttamau || 51 ||

vikr̥ṣyamāṇau vīrābhyāṁ bhr̥śaṁ jajvalatuḥ śriyā |
tau bhāsayantāvākāśaṁ dhanurbhyāṁ viśikhau cyutau || 52 ||

mukhēna mukhamāhatya sannipētaturōjasā |
sannipātastayōrāsīccharayōrghōrarūpayōḥ || 53 ||

sadhūmavisphuliṅgaśca tajjōgnirdāruṇō:’bhavat |
tau mahāgrahasaṅkāśāvanyōnyaṁ sannipatya ca || 54 ||

saṅgrāmē śatadhā yāntau mēdinyāṁ vinipētatuḥ |
śarau pratihatau dr̥ṣṭvā tāvubhau raṇamūrdhani || 55 ||

vrīḍitau jātarōṣau ca lakṣmaṇēndrajitau tadā |
susaṁrabdhastu saumitrirastraṁ vāruṇamādadē || 56 ||

raudraṁ mahēndrajidyuddhē vyasr̥jadyudhi niṣṭhitaḥ |
tēna tadvihataṁ tvastraṁ vāruṇaṁ paramādbhutam || 57 ||

tataḥ kruddhō mahātējā indrajitsamitiñjayaḥ |
āgnēyaṁ sandadhē dīptaṁ sa lōkaṁ saṅkṣipanniva || 58 ||

saurēṇāstrēṇa tadvīrō lakṣmaṇaḥ pratyavārayat |
astraṁ nivāritaṁ dr̥ṣṭvā rāvaṇiḥ krōdhamūrchitaḥ || 59 ||

āsuraṁ śatrunāśāya ghōramastraṁ samādadē |
tasmāccāpādviniṣpēturbhāsvarāḥ kūṭamudgarāḥ || 60 ||

śūlāni ca bhuśuṇḍyaśca gadāḥ khaḍgāḥ paraśvadhāḥ |
taddr̥ṣṭvā lakṣmaṇaḥ saṅkhyē ghōramastramathāsuram || 61 ||

avāryaṁ sarvabhūtānāṁ sarvaśatruvināśanam |
māhēśvarēṇa dyutimāṁstadastraṁ pratyavārayat || 62 ||

tayōḥ sutumulaṁ yuddhaṁ sambabhūvādbhutōpamam |
gaganasthāni bhūtāni lakṣmaṇaṁ paryavārayan || 63 ||

bhairavābhirutē bhīmē yuddhē vānararakṣasām |
bhūtairbahubhirākāśaṁ vismitairāvr̥taṁ babhau || 64 ||

r̥ṣayaḥ pitarō dēvā gandharvā garuḍōragāḥ |
śatakratuṁ puraskr̥tya rarakṣurlakṣmaṇaṁ raṇē || 65 ||

athānyaṁ mārgaṇaśrēṣṭhaṁ sandadhē rāghavānujaḥ |
hutāśanasamasparśaṁ rāvaṇātmajadāraṇam || 66 ||

supatramanuvr̥ttāṅgaṁ suparvāṇaṁ susaṁsthitam |
suvarṇavikr̥taṁ vīraḥ śarīrāntakaraṁ śaram || 67 ||

durāvāraṁ durviṣahyaṁ rākṣasānāṁ bhayāvaham |
āśīviṣaviṣaprakhyaṁ dēvasaṅghaiḥ samarcitam || 68 ||

yēna śakrō mahātējā dānavānajayatprabhuḥ |
purā daivāsurē yuddhē vīryavānharivāhanaḥ || 69 ||

tadaindramastraṁ saumitriḥ samyugēṣvaparājitam |
śaraśrēṣṭhaṁ dhanuḥ śrēṣṭhē naraśrēṣṭhō:’bhisandadhē || 70 ||

sandhāyāmitradalanaṁ vicakarṣa śarāsanam |
sajyamāyamya durdharṣaṁ kālō lōkakṣayē yathā || 71 ||

sandhāya dhanuṣi śrēṣṭhē vikarṣannidamabravīt |
lakṣmīvām̐llakṣmaṇō vākyamarthasādhakamātmanaḥ || 72 ||

dharmātmā satyasandhaśca rāmō dāśarathiryadi |
pauruṣē cāpratidvandvaḥ śarainaṁ jahi rāvaṇim || 73 ||

ityuktvā bāṇamākarṇaṁ vikr̥ṣya tamajihmagam |
lakṣmaṇaḥ samarē vīraḥ sasarjēndrajitaṁ prati || 74 ||

aindrāstrēṇa samāyōjya lakṣmaṇaḥ paravīrahā |
sa śiraḥ saśirastrāṇaṁ śrīmajjvalitakuṇḍalam || 75 ||

pramathyēndrajitaḥ kāyātpātayāmāsa bhūtalē |
tadrākṣasatanūjasya chinnaskandhaṁ śirō mahat || 76 ||

tapanīyanibhaṁ bhūmau dadr̥śē rudhirōkṣitam |
hatastu nipapātāśu dharaṇyāṁ rāvaṇātmajaḥ || 77 ||

kavacī saśirastrāṇō vidhvastaḥ saśarāsanaḥ |
cukruśustē tataḥ sarvē vānarāḥ savibhīṣaṇāḥ || 78 ||

hr̥ṣyantō nihatē tasmindēvā vr̥travadhē yathā |
athāntarikṣē dēvānāmr̥ṣīṇāṁ ca mahātmanām || 79 ||

abhijajñē ca sannādō gandharvāpsarasāmapi |
patitaṁ tamabhijñāya rākṣasī sā mahācamūḥ || 80 ||

vadhyamānā diśō bhējē haribhirjitakāśibhiḥ |
vānarairvadhyamānāstē śastrāṇyutsr̥jya rākṣasāḥ || 81 ||

laṅkāmabhimukhāḥ sastrurnaṣṭasañjñāḥ pradhāvitāḥ |
dudruvurbahudhā bhītā rākṣasāḥ śataśō diśaḥ || 82 ||

tyaktvā praharaṇānsarvē paṭ-ṭiśāsiparaśvadhān |
kēcillaṅkāṁ paritrastāḥ praviṣṭā vānarārditāḥ || 83 ||

samudrē patitāḥ kēcitkēcitparvatamāśritāḥ |
hatamindrajitaṁ dr̥ṣṭvā śayānaṁ samarakṣitau || 84 ||

rākṣasānāṁ sahasrēṣu na kaścitpratyadr̥śyata |
yathāstaṅgata ādityē nāvatiṣṭhanti raśmayaḥ || 85 ||

tathā tasminnipatitē rākṣasāstē gatā diśaḥ |
śāntaraśmirivādityō nirvāṇa iva pāvakaḥ || 86 ||

sa babhūva mahātējā vyapāstagatajīvitaḥ |
praśāntapīḍābahulō naṣṭāriṣṭaḥ pratāpavān || 87 ||

babhūva lōkaḥ patitē rākṣasēndrasutē tadā |
harṣaṁ ca śakrō bhagavānsaha sarvaiḥ surarṣabhaiḥ || 88 ||

jagāma nihatē tasminrākṣasē pāpakarmaṇi |
ākāśē cāpi dēvānāṁ śuśruvē dundubhisvanaḥ || 89 ||

nr̥tyadbhirapsarōbhiśca gandharvaiśca mahātmabhiḥ |
vavr̥ṣuḥ puṣpavarṣāṇi tadadbhutamabhūttadā || 90 ||

praśaśaṁsurhatē tasminrākṣasē krūrakarmaṇi |
śuddhā āpō diśaścaiva jahr̥ṣurdaityadānavāḥ || 91 ||

ājagmuḥ patitē tasminsarvalōkabhayāvahē |
ūcuśca sahitāḥ sarvē dēvagandharvadānavāḥ || 92 ||

vijvarāḥ śāntakaluṣā brāhmaṇā vicarantviti |
tatō:’bhyanandan saṁhr̥ṣṭāḥ samarē hariyūthapāḥ || 93 ||

tamapratibalaṁ dr̥ṣṭvā hataṁ nairr̥tapuṅgavam |
vibhīṣaṇō hanūmāṁśca jāmbavāṁścarkṣayūthapaḥ || 94 ||

vijayēnābhinandantastuṣṭuvuścāpi lakṣmaṇam |
kṣvēlantaśca nadantaśca garjantaśca plavaṅgamāḥ || 95 ||

labdhalakṣā raghusutaṁ parivāryōpatasthirē |
lāṅgūlāni pravidhyantaḥ sphōṭayantaśca vānarāḥ || 96 ||

lakṣmaṇō jayatītyēvaṁ vākyaṁ viśrāvayaṁstadā |
anyōnyaṁ ca samāśliṣya kapayō hr̥ṣṭamānasāḥ |
cakruruccāvacaguṇā rāghavāśrayajāḥ kathāḥ || 97 ||

tadasukaramathābhivīkṣya hr̥ṣṭāḥ
priyasuhr̥dō yudhi lakṣmaṇasya karma |
paramamupalabhanmanaḥ praharṣaṁ
vinihatamindraripuṁ niśamya dēvāḥ || 98 ||

ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē yuddhakāṇḍē ēkanavatitamaḥ sargaḥ || 91 ||

yuddhakāṇḍa dvinavatitamaḥ sargaḥ (92) >>


See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See more vālmīki rāmāyaṇē yuddhakāṇḍa for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments