Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
|| rāmavipralambhaḥ ||
sā tu nīlēna vidhivatsvārakṣā susamāhitā |
sāgarasyōttarē tīrē sādhu sēnā nivēśitā || 1 ||
maindaśca dvividaścōbhau tatra vānarapuṅgavau |
vicēratuśca tāṁ sēnāṁ rakṣārthaṁ sarvatō diśam || 2 ||
niviṣṭāyāṁ tu sēnāyāṁ tīrē nadanadīpatēḥ |
pārśvasthaṁ lakṣmaṇaṁ dr̥ṣṭvā rāmō vacanamabravīt || 3 ||
śōkaśca kila kālēna gacchatā hyapagacchati |
mama cāpaśyataḥ kāntāmahanyahani vardhatē || 4 ||
na mē duḥkhaṁ priyā dūrē na mē duḥkhaṁ hr̥tēti vā |
ētadēvānuśōcāmi vayō:’syā hyativartatē || 5 ||
vāhi vāta yataḥ kāntā tāṁ spr̥ṣṭvā māmapi spr̥śa |
tvayi mē gātrasaṁsparśaścandrē dr̥ṣṭisamāgamaḥ || 6 ||
tanmē dahati gātrāṇi viṣaṁ pītamivāśayē |
hā nāthēti priyā sā māṁ hriyamāṇā yadabravīt || 7 ||
tadviyōgēndhanavatā taccintāvipulārciṣā |
rātriṁ-divaṁ śarīraṁ mē dahyatē madanāgninā || 8 ||
avagāhyārṇavaṁ svapsyē saumitrē bhavatā vinā |
kathañcitprajvalankāmō sa mā suptaṁ jalē dahēt || 9 ||
bahvētatkāmayānasya śakyamētēna jīvitum |
yadahaṁ sā ca vāmōrūrēkāṁ dharaṇimāśritau || 10 ||
kēdārasyēva kēdāraḥ sōdakasya nirūdakaḥ |
upasnēhēna jīvāmi jīvantīṁ yacchr̥ṇōmi tām || 11 ||
kadā nu khalu suśrōṇīṁ śatapatrāyatēkṣaṇām |
vijitya śatrūn drakṣyāmi sītāṁ sphītāmiva śriyam || 12 ||
kadā nu cārubimbōṣṭhaṁ tasyāḥ padmamivānanam |
īṣadunnamya pāsyāmi rasāyanamivāturaḥ || 13 ||
tasyāstu saṁhatau pīnau stanau tālaphalōpamau |
kadā nu khalu sōtkampau śliṣyantyā māṁ bhajiṣyataḥ || 14 ||
sā nūnamasitāpāṅgī rakṣōmadhyagatā satī |
mannāthā nāthahīnēva trātāraṁ nādhigacchati || 15 ||
kathaṁ janakarājasya duhitā sā mama priyā |
rākṣasīmadhyagā śētē snuṣā daśarathasya ca || 16 ||
kadā:’vikṣōbhyarakṣāṁsi sā vidhūyōtpatiṣyati |
vidhūya jaladānnīlān śaśirēkhā śaratsviva || 17 ||
svabhāvatanukā nūnaṁ śōkēnānaśanēna ca |
bhūyastanutarā sītā dēśakālaviparyayāt || 18 ||
kadā nu rākṣasēndrasya nidhāyōrasi sāyakān |
sītāṁ pratyāhariṣyāmi śōkamutsr̥jya mānasam || 19 ||
kadā nu khalu māṁ sādhvī sītā surasutōpamā |
sōtkaṇṭhā kaṇṭhamālambya mōkṣyatyānandajaṁ payaḥ || 20 ||
kadā śōkamimaṁ ghōraṁ maithilī viprayōgajam |
sahasā vipramōkṣyāmi vāsaḥ śuklētaraṁ yathā || 21 ||
ēvaṁ vilapatastasya tatra rāmasya dhīmataḥ |
dinakṣayānmandarucirbhāskarō:’stamupāgamat || 22 ||
āśvāsitō lakṣmaṇēna rāmaḥ sandhyāmupāsata |
smaran kamalapatrākṣīṁ sītāṁ śōkākulīkr̥taḥ || 23 ||
ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē yuddhakāṇḍē pañcamaḥ sargaḥ || 5 ||
yuddhakāṇḍa ṣaṣṭhaḥ sargaḥ (6)>>
See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See more vālmīki rāmāyaṇē yuddhakāṇḍa for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.