Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
|| sugrīvādyanuśōkaḥ ||
tatō dyāṁ pr̥thivīṁ caiva vīkṣamāṇā vanaukasaḥ |
dadr̥śuḥ santatau bāṇairbhrātarau rāmalakṣmaṇau || 1 ||
vr̥ṣṭvēvōparatē dēvē kr̥takarmaṇi rākṣasē |
ājagāmātha taṁ dēśaṁ sasugrīvō vibhīṣaṇaḥ || 2 ||
nīladvividamaindāśca suṣēṇakumudāṅgadāḥ |
tūrṇaṁ hanumatā sārdhamanvaśōcanta rāghavau || 3 ||
acēṣṭau mandaniśvāsau śōṇitaughapariplutau |
śarajālācitau stabdhau śayānau śaratalpayōḥ || 4 ||
niḥśvasantau yathā sarpau niścēṣṭau mandavikramau |
rudhirasrāvadigdhāṅgau tāpanīyāviva dhvajau || 5 ||
tau vīraśayanē vīrau śayānau mandacēṣṭitau |
yūthapaistaiḥ parivr̥tau bāṣpavyākulalōcanaiḥ || 6 ||
rāghavau patitau dr̥ṣṭvā śarajālasamāvr̥tau |
babhūvurvyathitāḥ sarvē vānarāḥ savibhīṣaṇāḥ || 7 ||
antarikṣaṁ nirīkṣantō diśaḥ sarvāśca vānarāḥ |
na cainaṁ māyayā cchannaṁ dadr̥śū rāvaṇiṁ raṇē || 8 ||
taṁ tu māyāpraticchannaṁ māyayaiva vibhīṣaṇaḥ |
vīkṣamāṇō dadarśātha bhrātuḥ putramavasthitam || 9 ||
tamapratimakarmāṇamapratidvandvamāhavē |
dadarśāntarhitaṁ vīraṁ varadānādvibhīṣaṇaḥ || 10 ||
tējasā yaśasā caiva vikramēṇa ca samyutam |
indrajittvātmanaḥ karma tau śayānau samīkṣya ca || 11 ||
uvāca paramaprītō harṣayansarvanairr̥tān |
dūṣaṇasya ca hantārau kharasya ca mahābalau || 12 ||
sāditau māmakairbāṇairbhrātarau rāmalakṣmaṇau |
nēmau mōkṣayituṁ śakyāvētasmādiṣubandhanāt || 13 ||
sarvairapi samāgamya sarṣisaṅghaiḥ surāsuraiḥ |
yatkr̥tē cintayānasya śōkārtasya piturmama || 14 ||
aspr̥ṣṭvā śayanaṁ gātraistriyāmā yāti śarvarī |
kr̥tsnēyaṁ yatkr̥tē laṅkā nadī varṣāsvivākulā || 15 ||
sō:’yaṁ mūlaharō:’narthaḥ sarvēṣāṁ nihatō mayā |
rāmasya lakṣmaṇasyāpi sarvēṣāṁ ca vanaukasām || 16 ||
vikramā niṣphalāḥ sarvē yathā śaradi tōyadāḥ |
ēvamuktvā tu tānsarvānrākṣasānparipārśvataḥ || 17 ||
yūthapānapi tānsarvāṁstāḍayāmāsa rāvaṇiḥ |
nīlaṁ navabhirāhatya maindaṁ ca dvividaṁ tathā || 18 ||
tribhistribhiramitraghnastatāpa pravarēṣubhiḥ |
jāmbavantaṁ mahēṣvāsō viddhvā bāṇēna vakṣasi || 19 ||
hanūmatō vēgavatō visasarja śarāndaśa |
gavākṣaṁ śarabhaṁ caiva dvāvapyamitatējasau || 20 ||
dvābhyāṁ dvābhyāṁ mahāvēgō vivyādha yudhi rāvaṇiḥ |
gōlāṅgūlēśvaraṁ caiva vāliputramathāṅgadam || 21 ||
vivyādha bahubhirbāṇaistvaramāṇō:’tha rāvaṇiḥ |
tānvānaravarānbhittvā śarairagniśikhōpamaiḥ || 22 ||
nanāda balavāṁstatra mahāsattvaḥ sa rāvaṇiḥ |
tānardayitvā bāṇaughaistrāsayitvā ca vānarān || 23 ||
prajahāsa mahābāhurvacanaṁ cēdamabravīt |
śarabandhēna ghōrēṇa mayā baddhau camūmukhē || 24 ||
sahitau bhrātarāvētau niśāmayata rākṣasāḥ |
ēvamuktāstu tē sarvē rākṣasāḥ kūṭayōdhinaḥ || 25 ||
paraṁ vismayamājagmuḥ karmaṇā tēna harṣitāḥ |
vinēduśca mahānādānsarvatō jaladōpamāḥ || 26 ||
hatō rāma iti jñātvā rāvaṇiṁ samapūjayan |
niṣpandau tu tadā dr̥ṣṭvā tāvubhau rāmalakṣmaṇau || 27 ||
vasudhāyāṁ nirucchvāsau hatāvityanvamanyata |
harṣēṇa tu samāviṣṭa indrajitsamitiñjayaḥ || 28 ||
pravivēśa purīṁ laṅkāṁ harṣayansarvarākṣasān |
rāmalakṣmaṇayōrdr̥ṣṭvā śarīrē sāyakaiścitē || 29 ||
sarvāṇi cāṅgōpāṅgāni sugrīvaṁ bhayamāviśat |
tamuvāca paritrastaṁ vānarēndraṁ vibhīṣaṇaḥ || 30 ||
sabāṣpavadanaṁ dīnaṁ śōkavyākulalōcanam |
alaṁ trāsēna sugrīva bāṣpavēgō nigr̥hyatām || 31 ||
ēvaṁ prāyāṇi yuddhāni vijayō nāsti naiṣṭhikaḥ |
saśēṣabhāgyatā:’smākaṁ yadi vīra bhaviṣyati || 32 ||
mōhamētau prahāsyētē mahātmānau mahābalau |
paryavasthāpayātmānamanāthaṁ māṁ ca vānara || 33 ||
satyadharmābhiraktānāṁ nāsti mr̥tyukr̥taṁ bhayam |
ēvamuktvā tatastasya jalaklinnēna pāṇinā || 34 ||
sugrīvasya śubhē nētrē pramamārja vibhiṣaṇaḥ |
tataḥ salilamādāya vidyayā parijapya ca || 35 ||
sugrīvanētrē dharmātmā sa mamārja vibhīṣaṇaḥ |
pramr̥jya vadanaṁ tasya kapirājasya dhīmataḥ || 36 ||
abravītkālasamprāptamasambhramamidaṁ vacaḥ |
na kālaḥ kapirājēndra vaiklavyamanuvartitum || 37 ||
atisnēhō:’pyakālē:’sminmaraṇāyōpakalpatē |
tasmādutsr̥jya vaiklavyaṁ sarvakāryavināśanam || 38 ||
hitaṁ rāmapurōgāṇāṁ sainyānāmanucintyatām |
athavā rakṣyatāṁ rāmō yāvatsañjñāviparyayaḥ || 39 ||
labdhasañjñau hi kākutsthau bhayaṁ nō vyapanēṣyataḥ |
naitatkiñcana rāmasya na ca rāmō mumūrṣati || 40 ||
na hyēnaṁ hāsyatē lakṣmīrdurlabhā yā gatāyuṣām |
tasmādāśvāsayātmānaṁ balaṁ cāśvāsaya svakam || 41 ||
yāvatkāryāṇi sarvāṇi punaḥ saṁsthāpayāmyaham |
ētē hi phullanayanāstrāsādāgatasādhvasāḥ || 42 ||
karṇē karṇē prakathitā harayō harisattama |
māṁ tu dr̥ṣṭvā pradhāvantamanīkaṁ sampraharṣitum || 43 ||
tyajantu harayastrāsaṁ bhuktapūrvāmiva srajam |
samāśvāsya tu sugrīvaṁ rākṣasēndrō vibhīṣaṇaḥ || 44 ||
vidrutaṁ vānarānīkaṁ tatsamāśvāsayatpunaḥ |
indrajittu mahāmāyaḥ sarvasainyasamāvr̥taḥ || 45 ||
vivēśa nagarīṁ laṅkāṁ pitaraṁ cābhyupāgamat |
tatra rāvaṇamāsīnamabhivādya kr̥tāñjaliḥ || 46 ||
ācacakṣē priyaṁ pitrē nihatau rāmalakṣmaṇau |
utpapāta tatō hr̥ṣṭaḥ putraṁ ca pariṣasvajē || 47 ||
rāvaṇō rakṣasāṁ madhyē śrutvā śatrū nipātitau |
upāghrāya sa mūrdhnyēnaṁ papraccha prītamānasaḥ || 48 ||
pr̥cchatē ca yathāvr̥ttaṁ pitrē sarvaṁ nyavēdayat |
yathā tau śarabandhēna niścēṣṭau niṣprabhā kr̥tau || 49 ||
sa harṣavēgānugatāntarātmā
śrutvā vacastasya mahārathasya |
jahau jvaraṁ dāśarathēḥ samutthitaṁ
prahr̥ṣya vācā:’bhinananda putram || 50 ||
ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē yuddhakāṇḍē ṣaṭcatvāriṁśaḥ sargaḥ || 46 ||
yuddhakāṇḍa saptacatvāriṁśaḥ sargaḥ (47) >>
See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See more vālmīki rāmāyaṇē yuddhakāṇḍa for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.