Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
|| śārdūlādicāraprēṣaṇam ||
śukēna tu samākhyātāṁstāndr̥ṣṭvā hariyūthapān |
samīpasthaṁ ca rāmasya bhrātaraṁ svaṁ vibhīṣaṇam || 1 ||
lakṣmaṇaṁ ca mahāvīryaṁ bhujaṁ rāmasya dakṣiṇam |
sarvavānararājaṁ ca sugrīvaṁ bhīmavikramam || 2 ||
gajaṁ gavākṣaṁ gavayaṁ maindaṁ dvividamēva ca |
aṅgadaṁ caiva balinaṁ vajrahastātmajātmajam || 3 ||
hanumantaṁ ca vikrāntaṁ jāmbavantaṁ ca durjayam |
suṣēṇaṁ kumudaṁ nīlaṁ nalaṁ ca plavagarṣabham || 4 ||
kiñcidāvignahr̥dayō jātakrōdhaśca rāvaṇaḥ |
bhartsayāmāsa tau vīrau kathāntē śukasāraṇau || 5 ||
adhōmukhau tau praṇatāvabravīcchukasāraṇau |
rōṣagadgadayā vācā saṁrabdhaḥ paruṣaṁ vacaḥ || 6 ||
na tāvatsadr̥śaṁ nāma sacivairupajīvibhiḥ |
vipriyaṁ nr̥patērvaktuṁ nigrahapragrahē prabhōḥ || 7 ||
ripūṇāṁ pratikūlānāṁ yuddhārthamabhivartatām |
ubhābhyāṁ sadr̥śaṁ nāma vaktumaprastavē stavam || 8 ||
ācāryā guravō vr̥ddhā vr̥thā vāṁ paryupāsitāḥ |
sāraṁ yadrājaśāstrāṇāmanujīvyaṁ na gr̥hyatē || 9 ||
gr̥hītō vā na vijñātō bhārō jñānasya vōhyatē |
īdr̥śaiḥ sacivairyuktō mūrkhairdiṣṭyā dharāmyaham || 10 ||
kiṁ nu mr̥tyōrbhayaṁ nāsti vaktuṁ māṁ paruṣaṁ vacaḥ |
yasya mē śāsatō jihvā prayacchati śubhāśubham || 11 ||
apyēva dahanaṁ spr̥ṣṭvā vanē tiṣṭhanti pādapāḥ |
rājadōṣaparāmr̥ṣṭāstiṣṭhantē nāparādhinaḥ || 12 ||
hanyāmahaṁ tvimau pāpau śatrupakṣapraśaṁsakau |
yadi pūrvōpakāraistu na krōdhō mr̥dutāṁ vrajēt || 13 ||
apadhvaṁsata gacchadhvaṁ sannikarṣāditō mama |
na hi vāṁ hantumicchāmi smarāmyupakr̥tāni vām || 14 ||
hatāvēva kr̥taghnau tau mayi snēhaparāṅmukhau |
ēvamuktau tu savrīḍau tāvubhau śukasāraṇau || 15 ||
rāvaṇaṁ jayaśabdēna pratinandyābhiniḥsr̥tau |
abravīttu daśagrīvaḥ samīpasthaṁ mahōdaram || 16 ||
upasthāpaya mē śīghraṁ cārānnītiviśāradān |
mahōdarastathōktastu śīghramājñāpayaccarān || 17 ||
tataścārāḥ santvaritāḥ prāptāḥ pārthivaśāsanāt |
upasthitāḥ prāñjalayō vardhayitvā jayāśiṣā || 18 ||
tānabravīttatō vākyaṁ rāvaṇō rākṣasādhipaḥ |
cārānpratyāyitān śūrānbhaktānvigatasādhvasān || 19 ||
itō gacchata rāmasya vyavasāyaṁ parīkṣatha |
mantriṣvabhyantarā yē:’sya prītyā tēna samāgatāḥ || 20 ||
kathaṁ svapiti jāgarti kimanyacca kariṣyati |
vijñāya nipuṇaṁ sarvamāgantavyamaśēṣataḥ || 21 ||
cārēṇa viditaḥ śatruḥ paṇḍitairvasudhādhipaiḥ |
yuddhē svalpēna yatnēna samāsādya nirasyatē || 22 ||
cārāstu tē tathētyuktvā prahr̥ṣṭā rākṣasēśvaram |
śārdūlamagrataḥ kr̥tvā tataścakruḥ pradakṣiṇam || 23 ||
tatastē taṁ mahātmānaṁ cārā rākṣasasattamam |
kr̥tvā pradakṣiṇaṁ jagmuryatra rāmaḥ salakṣmaṇam || 24 ||
tē suvēlasya śailasya samīpē rāmalakṣmaṇau |
pracchannā dadr̥śurgatvā sasugrīvavibhīṣaṇau || 25 ||
prēkṣamāṇāścamūṁ tāṁ ca babhūvurbhayaviklavāḥ |
tē tu dharmātmanā dr̥ṣṭā rākṣasēndrēṇa rākṣasāḥ || 26 ||
vibhīṣaṇēna tatrasthā nigr̥hītā yadr̥cchayā |
śārdūlō grāhitastvēkaḥ pāpō:’yamiti rākṣasaḥ || 27 ||
mōcitaḥ sō:’pi rāmēṇa vadhyamānaḥ plavaṅgamaiḥ |
ānr̥śaṁsyēna rāmasya mōcitā rākṣasāḥ parē || 28 ||
vānarairarditāstē tu vikrāntairlaghuvikramaiḥ |
punarlaṅkāmanuprāptāḥ śvasantō naṣṭacētasaḥ || 29 ||
tatō daśagrīvamupasthitāstu tē
cārā bahirnityacarā niśācarāḥ |
girēḥ suvēlasya samīpavāsinaṁ
nyavēdayanbhīmabalaṁ mahābalāḥ || 30 ||
ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē yuddhakāṇḍē ēkōnatriṁśaḥ sargaḥ || 29 ||
yuddhakāṇḍa triṁśaḥ sargaḥ (30) >>
See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See more vālmīki rāmāyaṇē yuddhakāṇḍa for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.