Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
|| sētubandhaḥ ||
athōvāca raghuśrēṣṭhaḥ sāgaraṁ dāruṇaṁ vacaḥ |
adya tvāṁ śōṣayiṣyāmi sapātālaṁ mahārṇava || 1 ||
śaranirdagdhatōyasya pariśuṣkasya sāgara |
mayā śōṣitasattvasya pāṁsurutpadyatē mahān || 2 ||
matkārmukavisr̥ṣṭēna śaravarṣēṇa sāgara |
pāraṁ tē:’dya gamiṣyanti padbhirēva plavaṅgamāḥ || 3 ||
vicinvannābhijānāsi pauruṣaṁ vā:’pi vikramam |
dānavālaya santāpaṁ mattō nādhigamiṣyasi || 4 ||
brāhmēṇāstrēṇa samyōjya brahmadaṇḍanibhaṁ śaram |
samyōjya dhanuṣi śrēṣṭhē vicakarṣa mahābalaḥ || 5 ||
tasminvikr̥ṣṭē sahasā rāghavēṇa śarāsanē |
rōdasī sampaphālēva parvatāśca cakampirē || 6 ||
tamaśca lōkamāvavrē diśaśca na cakāśirē |
paricukṣubhirē cāśu sarāṁsi saritastathā || 7 ||
tiryakca saha nakṣatraḥ saṅgatau candrabhāskarau |
bhāskarāṁśubhirādīptaṁ tamasā ca samāvr̥tam || 8 ||
pracakāśē tadākāśamulkāśatavidīpitam |
antarikṣācca nirghātā nirjagmuratulasvanāḥ || 9 ||
pusphuruśca ghanā divyā divi mārutapaṅktayaḥ |
babhañja ca tadā vr̥kṣān jaladānudvahannapi || 10 ||
arujaṁścaiva śailāgrān śikharāṇi prabhañjanaḥ |
divispr̥śō mahāmēghāḥ saṅgatāḥ samahāsvanāḥ || 11 ||
mumucurvaidyutānagnīṁstē mahāśanayastadā |
yāni bhūtāni dr̥śyāni cakruśuścāśanēḥ samam || 12 ||
adr̥śyāni ca bhūtāni mumucurbhairavasvanam |
śiśyarē cāpi bhūtāni santrastānyudvijanti ca || 13 ||
sampravivyathirē cāpi na ca paspandirē bhayāt |
saha bhūtaiḥ satōyōrmiḥ sanāgaḥ saharākṣasaḥ || 14 ||
sahasā:’bhūttatō vēgādbhīmavēgō mahōdadhiḥ |
yōjanaṁ vyaticakrāma vēlāmanyatra samplavāt || 15 ||
taṁ tadā samatikrāntaṁ nāticakrāma rāghavaḥ |
samuddhatamamitraghnō rāmō nadanadīpatim || 16 ||
tatō madhyātsamudrasya sāgaraḥ svayamutthitaḥ |
udayanhi mahāśailānmērōriva divākaraḥ || 17 ||
pannagaiḥ saha dīptāsyaiḥ samudraḥ pratyadr̥śyata |
snigdhavaiḍūryasaṅkāśō jāmbūnadavibhūṣitaḥ || 18 ||
raktamālyāmbaradharaḥ padmapatranibhēkṣaṇaḥ |
sarvapuṣpamayīṁ divyāṁ śirasā dhārayansrajam || 19 ||
jātarūpamayaiścaiva tapanīyavibhūṣitaiḥ |
ātmajānāṁ ca ratnānāṁ bhūṣitō bhūṣaṇōttamaiḥ || 20 ||
dhātubhirmaṇḍitaḥ śailō vividhairhimavāniva |
ēkāvalīmadhyagataṁ taralaṁ pāṇḍaraprabham || 21 || [pāṭala]
vipulēnōrasā bibhratkaustubhasya sahōdaram |
āghūrṇitataraṅgaughaḥ kālikānilasaṅkulaḥ || 22 ||
[* adhikaślōkaḥ –
udvartitamahāgrāhaḥ saṁbhrāntōragarākṣasaḥ |
dēvatānāṁ surūpāṇāṁ nānārūpābhirīśvaraḥ |
*]
gaṅgāsindhupradhānābhirāpagābhiḥ samāvr̥taḥ |
sāgaraḥ samupakramya pūrvamāmantrya vīryavān || 23 ||
abravītprāñjalirvākyaṁ rāghavaṁ śarapāṇinam |
pr̥thivī vāyurākāśamāpō jyōtiśca rāghava || 24 ||
svabhāvē saumya tiṣṭhanti śāśvataṁ mārgamāśritāḥ |
tatsvabhāvō mamāpyēṣa yadagādhō:’hamaplavaḥ || 25 ||
vikārastu bhavēdgādha ētattē vēdayāmyaham | [pravadāmi]
na kāmānna ca lōbhādvā na bhayātpārthivātmaja || 26 ||
grāhanakrākulajalaṁ stambhayēyaṁ kathañcana |
vidhāsyē rāma yēnāpi viṣahiṣyē hyahaṁ tathā || 27 ||
grāhā na prahariṣyanti yāvatsēnā tariṣyati |
harīṇāṁ taraṇē rāma kariṣyāmi yathā sthalam || 28 ||
tamabravīttadā rāma udyatō hi nadīpatē |
amōghō:’yaṁ mahābāṇaḥ kasmindēśē nipātyatām || 29 ||
rāmasya vacanaṁ śrutvā taṁ ca dr̥ṣṭvā mahāśaram |
mahōdadhirmahātējā rāghavaṁ vākyamabravīt || 30 ||
uttarēṇāvakāśō:’sti kaścitpuṇyatamō mama |
drumakulya iti khyātō lōkē khyātō yathā bhavān || 31 ||
ugradarśanakarmāṇō bahavastatra dasyavaḥ |
ābhīrapramukhāḥ pāpāḥ pibanti salilaṁ mama || 32 ||
taistu saṁsparśanaṁ prāptairna sahē pāpakarmabhiḥ |
amōghaḥ kriyatāṁ rāma tatra tēṣu śarōttamaḥ || 33 ||
tasya tadvacanaṁ śrutvā sāgarasya sa rāghavaḥ |
mumōca taṁ śaraṁ dīptaṁ vīraḥ sāgaradarśanāt || 34 ||
tēna tanmarukāntāraṁ pr̥thivyāṁ khalu viśrutam |
nipātitaḥ śarō yatra dīptāśanisamaprabhaḥ || 35 ||
nanāda ca tadā tatra vasudhā śalyapīḍitā |
tasmādvraṇamukhāttōyamutpapāta rasātalāt || 36 ||
sa babhūva tadā kūpō vraṇa ityabhiviśrutaḥ |
satataṁ cōtthitaṁ tōyaṁ samudrasyēva dr̥śyatē || 37 ||
avadāraṇaśabdaśca dāruṇaḥ samapadyata |
tasmāttadbāṇapātēna tvapaḥ kukṣiṣvaśōṣayat || 38 ||
vikhyātaṁ triṣu lōkēṣu marukāntāramēva tat |
śōṣayitvā tataḥ kukṣiṁ rāmō daśarathātmajaḥ || 39 ||
varaṁ tasmai dadau vidvānmaravē:’maravikramaḥ |
paśavyaścālparōgaśca phalamūlarasāyutaḥ || 40 ||
bahusnēhō bahukṣīraḥ sugandhirvividhauṣadhaḥ |
ēvamētairguṇairyuktō bahubhiḥ satataṁ maruḥ || 41 ||
rāmasya varadānācca śivaḥ panthā babhūva ha |
tasmindagdhē tadā kukṣau samudraḥ saritāṁ patiḥ || 42 ||
rāghavaṁ sarvaśāstrajñamidaṁ vacanamabravīt |
ayaṁ saumya nalō nāma tanujō viśvakarmaṇaḥ || 43 ||
pitrā dattavaraḥ śrīmānpratimō viśvakarmaṇaḥ |
ēṣa sētuṁ mahōtsāhaḥ karōtu mayi vānaraḥ || 44 ||
tamahaṁ dhārayiṣyāmi tathā hyēṣa yathā pitā |
ēvamuktvōdadhirnaṣṭaḥ samutthāya nalastadā || 45 ||
abravīdvānaraśrēṣṭhō vākyaṁ rāmaṁ mahābalaḥ |
ahaṁ sētuṁ kariṣyāmi vistīrṇē varuṇālayē || 46 ||
pituḥ sāmarthyamāsthāya tattvamāha mahōdadhiḥ |
daṇḍa ēva varō lōkē puruṣasyēti mē matiḥ || 47 ||
dhik kṣamāmakr̥tajñēṣu sāntvāṁ dānamathāpi vā |
ayaṁ hi sāgarō bhīmaḥ sētukarmadidr̥kṣayā || 48 ||
dadau daṇḍabhayādgādhaṁ rāghavāya mahōdadhiḥ |
mama māturvarō dattō mandarē viśvakarmaṇā || 49 ||
[* mayā tu sadr̥śaḥ putrastava dēvi bhaviṣyati | *]
aurasastasya putrō:’haṁ sadr̥śō viśvakarmaṇā || 50 ||
[* adhikapāṭhaḥ –
pitrōḥ prāsādātkākutstha tataḥ sētuṁ karōmyaham |
smāritō:’smyahamētēna tattvamāha mahōdadhiḥ |
*]
na cāpyahamanuktō vai prabrūyāmātmanō guṇān || 51 ||
samarthaścāpyahaṁ sētuṁ kartuṁ vai varuṇālayē |
kāmamadyaiva badhnantu sētuṁ vānarapuṅgavāḥ || 53 ||
tatō:’tisr̥ṣṭā rāmēṇa sarvatō hariyūthapāḥ |
abhipēturmahāraṇyaṁ hr̥ṣṭāḥ śatasahasraśaḥ || 53 ||
tē nagānnagasaṅkāśāḥ śākhāmr̥gagaṇarṣabhāḥ |
babhañjurvānarāstatra pracakarṣuśca sāgaram || 54 ||
tē sālaiścāśvakarṇaiśca dhavairvaṁśaiśca vānarāḥ |
kuṭajairarjunaistālaistilakaistimiśairapi || 55 ||
bilvaiśca saptaparṇaiśca karṇikāraiśca puṣpitaiḥ |
cūtaiścāśōkavr̥kṣaiśca sāgaraṁ samapūrayan || 56 ||
samūlāṁśca vimūlāṁśca pādapānharisattamāḥ |
indrakētūnivōdyamya prajahrurharayastarūn || 57 ||
tālāndāḍimagulmāṁśca nārikēlānvibhītakān |
vakulānkhadirānnimbānsamājahruḥ samantataḥ || 58 ||
hastimātrānmahākāyāḥ pāṣāṇāṁśca mahābalāḥ |
parvatāṁśca samutpāṭya yantraiḥ parivahanti ca || 59 ||
prakṣipyamāṇairacalaiḥ sahasā jalamuddhatam |
samutpatitamākāśamupāsarpattatastataḥ || 60 ||
samudraṁ kṣōbhayāmāsurvānarāśca samantataḥ |
sūtrāṇyanyē pragr̥hṇanti vyāyataṁ śatayōjanam || 61 ||
nalaścakrē mahāsētuṁ madhyē nadanadīpatēḥ |
sa tathā kriyatē sēturvānarairghōrakarmabhiḥ || 62 ||
daṇḍānanyē pragr̥hṇanti vicinvanti tathā parē |
vānarāḥ śataśastatra rāmasyājñāpuraḥ sarāḥ || 63 ||
mēghābhaiḥ parvatāgraiśca tr̥ṇaiḥ kāṣṭhairbabandhirē |
puṣpitāgraiśca tarubhiḥ sētuṁ badhnanti vānarāḥ || 64 ||
pāṣāṇāṁśca giriprakhyāngirīṇāṁ śikharāṇi ca |
dr̥śyantē paridhāvantō gr̥hya vāraṇasannibhāḥ || 65 ||
śilānāṁ kṣipyamāṇānāṁ śailānāṁ ca nipātyatām |
babhūva tumulaḥ śabdastadā tasminmahōdadhau || 66 ||
kr̥tāni prathamēnāhnā yōjanāni caturdaśa |
prahr̥ṣṭairgajasaṅkāśaistvaramāṇaiḥ plavaṅgamaiḥ || 67 ||
dvitīyēna tathā cāhnā yōjanāni tu viṁśatiḥ |
kr̥tāni plavagaistūrṇaṁ bhīmakāyairmahābalaiḥ || 68 ||
ahnā tr̥tīyēna tathā yōjanāni kr̥tāni tu |
tvaramāṇairmahākāyairēkaviṁśatirēva ca || 69 ||
caturthēna tathā cāhnā dvāviṁśatirathāpi ca |
yōjanāni mahāvēgaiḥ kr̥tāni tvaritaistu taiḥ || 70 ||
pañcamēna tathā cāhnā plavagaiḥ kṣiprakāribhiḥ |
yōjanāni trayōviṁśatsuvēlamadhikr̥tya vai || 71 ||
sa vānaravaraḥ śrīmānviśvakarmātmajō balī |
babandha sāgarē sētuṁ yathā cāsya pitā tathā || 72 ||
sa nalēna kr̥taḥ sētuḥ sāgarē makarālayē |
śuśubhē subhagaḥ śrīmān svātīpatha ivāmbarē || 73 ||
tatō dēvāḥ sagandharvāḥ siddhāśca paramarṣayaḥ |
āgamya gaganē tasthurdraṣṭukāmāstadadbhutam || 74 ||
daśayōjanavistīrṇaṁ śatayōjanamāyatam |
dadr̥śurdēvagandharvā nalasētuṁ suduṣkaram || 75 ||
āplavantaḥ plavantaśca garjantaśca plavaṅgamāḥ |
tadacintyamasahyaṁ ca adbhutaṁ rōmaharṣaṇam || 76 ||
dadr̥śuḥ sarvabhūtāni sāgarē sētubandhanam |
tānikōṭisahasrāṇi vānarāṇāṁ mahaujasām || 77 ||
badhnantaḥ sāgarē sētuṁ jagmuḥ pāraṁ mahōdadhēḥ |
viśālaḥ sukr̥taḥ śrīmānsubhūmiḥ susamāhitaḥ || 78 ||
aśōbhata mahāsētuḥ sīmanta iva sāgarē |
tataḥ pārē samudrasya gadāpāṇirvibhīṣaṇaḥ || 79 ||
parēṣāmabhighātārthamatiṣṭhatsacivaiḥ saha |
sugrīvastu tataḥ prāha rāmaṁ satyaparākramam || 80 ||
hanumantaṁ tvamārōha aṅgadaṁ cāpi lakṣmaṇaḥ |
ayaṁ hi vipulō vīra sāgarō makarālayaḥ || 81 ||
vaihāyasau yuvāmētau vānarau tārayiṣyataḥ |
agratastasya sainyasya śrīmānrāmaḥ salakṣmaṇaḥ || 82 ||
jagāma dhanvī dharmātmā sugrīvēṇa samanvitaḥ |
anyē madhyēna gacchanti pārśvatō:’nyē plavaṅgamāḥ || 83 ||
salilē prapatantyanyē mārgamanyē na lēbhirē |
kēcidvaihāyasagatāḥ suparṇā iva pupluvuḥ || 84 ||
ghōṣēṇa mahatā tasya sindhōrghōṣaṁ samucchritam |
bhīmamantardadhē bhīmā tarantī harivāhinī || 85 ||
vānarāṇāṁ hi sā tīrṇā vāhinī nalasētunā |
tīrē niviviśē rājñō bahumūlaphalōdakē || 86 ||
tadadbhutaṁ rāghavakarma duṣkaraṁ
samīkṣya dēvāḥ saha siddhacāraṇaiḥ |
upētya rāmaṁ sahasā maharṣibhiḥ
samabhyaṣiñcansuśubhairjalaiḥ pr̥thak || 87 ||
jayasva śatrūnnaradēva mēdinīṁ
sasāgarāṁ pālaya śāśvatīḥ samāḥ |
itīva rāmaṁ naradēvasatkr̥taṁ
śubhairvacōbhirvividhairapūjayan || 88 ||
ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē yuddhakāṇḍē dvāviṁśaḥ sargaḥ || 22 ||
yuddhakāṇḍa trayōviṁśaḥ sargaḥ (23) >>
See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See more vālmīki rāmāyaṇē yuddhakāṇḍa for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.