Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
|| samudrasaṅkṣōbhaḥ ||
tataḥ sāgaravēlāyāṁ darbhānāstīrya rāghavaḥ |
añjaliṁ prāṅmukhaḥ kr̥tvā pratiśiśyē mahōdadhēḥ || 1 ||
bāhuṁ bhujagabhōgābhamupadhāyārisūdanaḥ |
jātarūpamayaiścaiva bhūṣaṇairbhūṣitaṁ purā || 2 ||
varakāñcanakēyūramuktāpravarabhūṣaṇaiḥ |
bhujaiḥ paramanārīṇāmabhimr̥ṣṭamanēkadhā || 3 ||
candanāgarubhiścaiva purastādadhivāsitam |
bālasūryapratīkāśaiścandanairupaśōbhitam || 4 ||
śayanē cōttamāṅgēna sītāyāḥ śōbhitaṁ purā |
takṣakasyēva sambhōgaṁ gaṅgājalaniṣēvitam || 5 ||
samyugē yugasaṅkāśaṁ śatrūṇāṁ śōkavardhanam |
suhr̥dānandanaṁ dīrghaṁ sāgarāntavyapāśrayam || 6 ||
asyatā ca punaḥ savyaṁ jyāghātavigatatvacam |
dakṣiṇō dakṣiṇaṁ bāhuṁ mahāparighasannibham || 7 ||
gōsahasrapradātāramupadhāya mahadbhujam |
adya mē maraṇaṁ vā:’tha taraṇaṁ sāgarasya vā || 8 ||
iti rāmō matiṁ kr̥tvā mahābāhurmahōdadhim |
adhiśiśyē ca vidhivatprayatō niyatō muniḥ || 9 ||
tasya rāmasya suptasya kuśāstīrṇē mahītalē |
niyamādapramattasya niśāstisrō:’ticakramuḥ || 10 ||
sa trirātrōṣitastatra nayajñō dharmavatsalaḥ |
upāsata tadā rāmaḥ sāgaraṁ saritāṁ patim || 11 ||
na ca darśayatē mandastadā rāmasya sāgaraḥ |
prayatēnāpi rāmēṇa yathārhamabhipūjitaḥ || 12 ||
samudrasya tataḥ kruddhō rāmō raktāntalōcanaḥ |
samīpasthamuvācēdaṁ lakṣmaṇaṁ śubhalakṣaṇam || 13 ||
avalēpaḥ samudrasya na darśayati yatsvayam |
praśamaśca kṣamā caiva ārjavaṁ priyavāditā || 14 ||
asāmarthyaṁ phalantyētē nirguṇēṣu satāṁ guṇāḥ |
ātmapraśaṁsinaṁ duṣṭaṁ dhr̥ṣṭaṁ viparidhāvakam || 15 ||
sarvatrōtsr̥ṣṭadaṇḍaṁ ca lōkaḥ satkurutē naram |
na sāmnā śakyatē kīrtirna sāmnā śakyatē yaśaḥ || 16 ||
prāptuṁ lakṣmaṇa lōkē:’smin jayō vā raṇamūrdhani |
adya madbāṇanirbhinnairmakarairmakarālayam || 17 ||
niruddhatō:’yaṁ saumitrē plavadbhiḥ paśya sarvataḥ |
mahābhōgāni matsyānāṁ kariṇāṁ ca karāniha || 18 ||
bhōgināṁ paśya nāgānāṁ mayā chinnāni lakṣmaṇa |
saśaṅkhaśuktikājālaṁ samīnamakaraṁ śaraiḥ || 19 ||
adya yuddhēna mahatā samudraṁ pariśōṣayē |
kṣamayā hi samāyuktaṁ māmayaṁ makarālayaḥ || 20 ||
asamarthaṁ vijānāti dhik kṣamāmīdr̥śē janē |
na darśayati sāmnā mē sāgarō rūpamātmanaḥ || 21 ||
cāpamānaya saumitrē śarāṁścāśīviṣōpamān |
sāgaraṁ śōṣayiṣyāmi padbhyāṁ yāntu plavaṅgamāḥ || 22 ||
adyākṣōbhyamapi kruddhaḥ kṣōbhayiṣyāmi sāgaram |
vēlāsu kr̥tamaryādaṁ sahasōrmisamākulam || 23 ||
nirmaryādaṁ kariṣyāmi sāyakairvaruṇālayam |
mahārṇavaṁ kṣōbhayiṣyē mahānakrasamākulam || 24 || [dānava]
ēvamuktvā dhanuṣpāṇiḥ krōdhavisphāritēkṣaṇaḥ |
babhūva rāmō durdharṣō yugāntāgniriva jvalan || 25 ||
sampīḍya ca dhanurghōraṁ kampayitvā śarairjagat |
mumōca viśikhānugrānvajrāniva śatakratuḥ || 26 ||
tē jvalantō mahāvēgāstējasā sāyakōttamāḥ |
praviśanti samudrasya salilaṁ trastapannagam || 27 ||
tōyavēgaḥ samudrasya sanakramakarō mahān |
sambabhūva mahāghōraḥ samārutaravastadā || 28 ||
mahōrmijālavitataḥ śaṅkhaśuktisamāvr̥taḥ |
sadhūmaparivr̥ttōrmiḥ sahasā:’:’sīnmahōdadhiḥ || 29 ||
vyathitāḥ pannagāścāsandīptāsyā dīptalōcanāḥ |
dānavāśca mahāvīryāḥ pātālatalavāsinaḥ || 30 ||
ūrmayaḥ sindhurājasya sanakramakarāstadā |
vindhyamandarasaṅkāśāḥ samutpētuḥ sahasraśaḥ || 31 ||
āghūrṇitataraṅgaughaḥ sambhrāntōragarākṣasaḥ |
udvartitamahāgrāhaḥ saṁvr̥ttaḥ salilāśayaḥ || 32 ||
tatastu taṁ rāghavamugravēgaṁ
prakarṣamāṇaṁ dhanurapramēyam |
saumitrirutpatya samucchvasantaṁ
mā mēti cōktvā dhanurālalambē || 33 ||
[* adhikaślōkāḥ –
ētadvināpi hyudadhēstavādya
sampatsyatē vīratamasya kāryam |
bhavadvidhāḥ kōpavaśaṁ na yānti
dīrghaṁ bhavānpaśyatu sādhuvr̥ttam || 34 ||
antarhitaiścaiva tathāntarikṣē
brahmarṣibhiścaiva surarṣibhiśca |
śabdaḥ kr̥taḥ kaṣṭamiti bruvadbhi-
-rmā mēti cōktvā mahatā svarēṇa || 35 ||
*]
ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē yuddhakāṇḍē ēkaviṁśaḥ sargaḥ || 21 ||
yuddhakāṇḍa dvāviṁśaḥ sargaḥ (22) >>
See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See more vālmīki rāmāyaṇē yuddhakāṇḍa for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.