Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
|| vibhīṣaṇaśaraṇāgatinivēdanam ||
ityuktvā paruṣaṁ vākyaṁ rāvaṇaṁ rāvaṇānujaḥ |
ājagāma muhūrtēna yatra rāmaḥ salakṣmaṇaḥ || 1 ||
taṁ mēruśikharākāraṁ dīptāmiva śatahradām |
gaganasthaṁ mahīsthāstē dadr̥śurvānarādhipāḥ || 2 ||
sa hi mēghācalaprakhyō vajrāyudhasamaprabhaḥ | [mahēndrasamavikramaḥ]
varāyudhadharō vīrō divyābharaṇabhūṣitaḥ || 3 ||
yē cāpyanucarāstasya catvārō bhīmavikramāḥ |
tē:’pi varmāyudhōpētā bhūṣaṇaiścāpi bhūṣitāḥ || 4 || [sarvā]
tamātmapañcamaṁ dr̥ṣṭvā sugrīvō vānarādhipaḥ |
vānaraiḥ saha durdharṣaścintayāmāsa buddhimān || 5 ||
cintayitvā muhūrtaṁ tu vānarāṁstānuvāca ha |
hanumatpramukhānsarvānidaṁ vacanamuttamam || 6 ||
ēṣa sarvāyudhōpētaścaturbhiḥ saha rākṣasaiḥ |
rākṣasō:’bhyēti paśyadhvamasmānhantuṁ na saṁśayaḥ || 7 ||
sugrīvasya vacaḥ śrutvā sarvē tē vānarōttamāḥ |
sālānudyamya śailāṁśca idaṁ vacanamabruvan || 8 ||
śīghraṁ vyādiśa nō rājanvadhāyaiṣāṁ durātmanām |
nipatanti hatā yāvaddharaṇyāmalpatējasaḥ || 9 || [caitē]
tēṣāṁ sambhāṣamāṇānāmanyōnyaṁ sa vibhīṣaṇaḥ |
uttaraṁ tīramāsādya khastha ēva vyatiṣṭhata || 10 ||
uvāca ca mahāprājñaḥ svarēṇa mahatā mahān |
sugrīvaṁ tāṁśca samprēkṣya sarvānvānarayūthapān || 11 ||
rāvaṇō nāma durvr̥ttō rākṣasō rākṣasēśvaraḥ |
tasyāhamanujō bhrātā vibhīṣaṇa iti śrutaḥ || 12 ||
tēna sītā janasthānāddhr̥tā hatvā jaṭāyuṣam |
ruddhā ca vivaśā dīnā rākṣasībhiḥ surakṣitā || 13 ||
tamahaṁ hētubhirvākyairvividhaiśca nyadarśayam |
sādhu niryātyatāṁ sītā rāmāyēti punaḥ punaḥ || 14 ||
sa ca na pratijagrāha rāvaṇaḥ kālacōditaḥ |
ucyamānaṁ hitaṁ vākyaṁ viparīta ivauṣadham || 15 ||
sō:’haṁ paruṣitastēna dāsavaccāvamānitaḥ |
tyaktvā putrāṁśca dārāṁśca rāghavaṁ śaraṇaṁ gataḥ || 16 ||
sarvalōkaśaraṇyāya rāghavāya mahātmanē |
nivēdayata māṁ kṣipraṁ vibhīṣaṇamupasthitam || 17 ||
ētattu vacanaṁ śrutvā sugrīvō laghuvikramaḥ |
lakṣmaṇasyāgratō rāmaṁ saṁrabdhamidamabravīt || 18 ||
rāvaṇasyānujō bhrātā vibhīṣaṇa iti śrutaḥ |
caturbhiḥ saha rakṣōbhirbhavantaṁ śaraṇaṁ gataḥ || 19 ||
mantrē vyūhē nayē cārē yuktō bhavitumarhasi |
vānarāṇāṁ ca bhadraṁ tē parēṣāṁ ca parantapa || 20 ||
antardhānagatā hyētē rākṣasāḥ kāmarūpiṇaḥ |
śūrāśca nikr̥tijñāśca tēṣu jātu na viśvasēt || 21 ||
praṇīdhī rākṣasēndrasya rāvaṇasya bhavēdayam |
anupraviśya sō:’smāsu bhēdaṁ kuryānna saṁśayaḥ || 22 ||
athavā svayamēvaiṣa chidramāsādya buddhimān |
anupraviśya viśvastē kadācitpraharēdapi || 23 ||
mitrāṭavībalaṁ caiva maulaṁ bhr̥tyabalaṁ tathā |
sarvamētadbalaṁ grāhyaṁ varjayitvā dviṣadbalam || 24 ||
prakr̥tyā rākṣasō hyēṣa bhrātā:’mitrasya vai prabhō |
āgataśca ripōḥ pakṣātkathamasminhi viśvasēt || 25 ||
rāvaṇēna praṇihitaṁ tamavēhi vibhīṣaṇam |
tasyāhaṁ nigrahaṁ manyē kṣamaṁ kṣamavatāṁ vara || 26 ||
rākṣasō jihmayā buddhyā sandiṣṭō:’yamupasthitaḥ | [upāgataḥ]
prahartuṁ māyayā cchannō viśvastē tvayi rāghava || 27 ||
praviṣṭaḥ śatrusainyaṁ hi prājñaḥ śatruratarkitaḥ |
nihanyādantaraṁ labdhvā ulūka iva vāyasān || 28 ||
vadhyatāmēṣa daṇḍēna tīvrēṇa sacivaiḥ saha |
rāvaṇasya nr̥śaṁsasya bhrātā hyēṣa vibhīṣaṇaḥ || 29 ||
ēvamuktvā tu taṁ rāmaṁ saṁrabdhō vāhinīpatiḥ |
vākyajñō vākyakuśalaṁ tatō maunamupāgamat || 30 ||
sugrīvasya tu tadvākyaṁ śrutvā rāmō mahāyaśāḥ |
samīpasthānuvācēdaṁ hanumatpramukhānharīn || 31 ||
yaduktaṁ kapirājēna rāvaṇāvarajaṁ prati |
vākyaṁ hētumadarthyaṁ ca bhavadbhirapi tacchrutam || 32 ||
suhr̥dā hyarthakr̥cchrēṣu yuktaṁ buddhimatā satā |
samarthēnāpi sandēṣṭuṁ śāśvatīṁ bhūtimicchatā || 33 ||
ityēvaṁ paripr̥ṣṭāstē svaṁ svaṁ matamatandritāḥ |
sōpacāraṁ tadā rāmamūcurhitacikīrṣavaḥ || 34 ||
ajñātaṁ nāsti tē kiñcittriṣu lōkēṣu rāghava |
ātmānaṁ sūcayanrāma pr̥cchasyasmānsuhr̥ttayā || 35 || [jānan]
tvaṁ hi satyavrataḥ śūrō dhārmikō dr̥ḍhavikramaḥ |
parīkṣyakārī smr̥timānnisr̥ṣṭātmā suhr̥tsu ca || 36 ||
tasmādēkaikaśastāvadbruvantu sacivāstava |
hētutō matisampannāḥ samarthāśca punaḥ punaḥ || 37 ||
ityuktē rāghavāyātha matimānaṅgadō:’grataḥ |
vibhīṣaṇaparīkṣārthamuvāca vacanaṁ hariḥ || 38 ||
śatrōḥ sakāśātsamprāptaḥ sarvathā śaṅkya ēva hi |
viśvāsayōgyaḥ sahasā na kartavyō vibhīṣaṇaḥ || 39 ||
chādayitvā:’:’tmabhāvaṁ hi caranti śaṭhabuddhayaḥ |
praharanti ca randhrēṣu sō:’narthaḥ sumahānbhavēt || 40 ||
arthānarthau viniścitya vyavasāyaṁ bhajēta ha |
guṇataḥ saṅgrahaṁ kuryāddōṣatastu visarjayēt || 41 ||
yadi dōṣō mahāṁstasmiṁstyajyatāmaviśaṅkitam |
guṇānvā:’pi bahūn jñātvā saṅgrahaḥ kriyatāṁ nr̥pa || 42 ||
śarabhastvatha niścitya sārthaṁ vacanamabravīt | [sādhyaṁ]
kṣipramasminnaravyāghra cāraḥ pratividhīyatām || 43 ||
praṇidhāya hi cārēṇa yathāvatsūkṣmabuddhinā |
parīkṣya ca tataḥ kāryō yathānyāyaṁ parigrahaḥ || 44 ||
jāmbavāṁstvatha samprēkṣya śāstrabuddhyā vicakṣaṇaḥ |
vākyaṁ vijñāpayāmāsa guṇavaddōṣavarjitam || 45 ||
baddhavairācca pāpācca rākṣasēndrādvibhīṣaṇaḥ |
adēśakālē samprāptaḥ sarvathā śaṅkyatāmayam || 46 ||
tatō maindastu samprēkṣya nayāpanayakōvidaḥ |
vākyaṁ vacanasampannō babhāṣē hētumattaram || 47 ||
vacanaṁ nāma tasyaiṣa rāvaṇasya vibhīṣaṇaḥ |
pr̥cchyatāṁ madhurēṇāyaṁ śanairnaravarēśvara || 48 ||
bhāvamasya tu vijñāya tatastattvaṁ kariṣyasi |
yadi duṣṭō na duṣṭō vā buddhipūrvaṁ nararṣabha || 49 ||
atha saṁskārasampannō hanūmānsacivōttamaḥ |
uvāca vacanaṁ ślakṣṇamarthavanmadhuraṁ laghu || 50 ||
na bhavantaṁ matiśrēṣṭhaṁ samarthaṁ vadatāṁ varam |
atiśāyayituṁ śaktō br̥haspatirapi bruvan || 51 ||
na vādānnāpi saṅgharṣānnādhikyānna ca kāmataḥ |
vakṣyāmi vacanaṁ rājanyathārthaṁ rāmagauravāt || 52 ||
arthānarthanimittaṁ hi yaduktaṁ sacivaistava |
tatra dōṣaṁ prapaśyāmi kriyā na hyupapadyatē || 53 ||
r̥tē niyōgātsāmarthyamavabōddhuṁ na śakyatē |
sahasā viniyōgō hi dōṣavānpratibhāti mā || 54 ||
cārapraṇihitaṁ yuktaṁ yaduktaṁ sacivaistava |
arthasyāsambhavāttatra kāraṇaṁ nōpapadyatē || 55 ||
adēśakālē samprāpta ityayaṁ yadvibhīṣaṇaḥ |
vivakṣā tatra mē:’stīyaṁ tāṁ nibōdha yathāmati || 56 ||
sa ēṣa dēśaḥ kālaśca bhavatīti yathātathā |
puruṣātpuruṣaṁ prāpya tathā dōṣaguṇāvapi || 57 ||
daurātmyaṁ rāvaṇē dr̥ṣṭvā vikramaṁ ca tathā tvayi |
yuktamāgamanaṁ tasya sadr̥śaṁ tasya buddhitaḥ || 58 ||
ajñātarūpaiḥ puruṣaiḥ sa rājanpr̥cchyatāmiti |
yaduktamatra mē prēkṣā kācidasti samīkṣitā || 59 ||
pr̥cchyamānō viśaṅkēta sahasā buddhimānvacaḥ |
tatra mitraṁ praduṣyēta mithyā pr̥ṣṭaṁ sukhāgatam || 60 ||
aśakyaḥ sahasā rājanbhāvō vēttuṁ parasya vai |
antaḥsvabhāvairgītaistairnaipuṇyaṁ paśyatā bhr̥śam || 61 ||
na tvasya bruvatō jātu lakṣyatē duṣṭabhāvatā |
prasannaṁ vadanaṁ cāpi tasmānmē nāsti saṁśayaḥ || 62 ||
aśaṅkitamatiḥ svasthō na śaṭhaḥ parisarpati |
na cāsya duṣṭā vākcāpi tasmānnāstīha saṁśayaḥ || 63 ||
ākāraśchādyamānō:’pi na śakyō vinigūhitum |
balāddhi vivr̥ṇōtyēva bhāvamantargataṁ nr̥ṇām || 64 ||
dēśakālōpapannaṁ ca kāryaṁ kāryavidāṁ vara |
svaphalaṁ kurutē kṣipraṁ prayōgēṇābhisaṁhitam || 65 ||
udyōgaṁ tava samprēkṣya mithyāvr̥ttaṁ ca rāvaṇam |
vālinaśca vadhaṁ śrutvā sugrīvaṁ cābhiṣēcitam || 66 ||
rājyaṁ prārthayamānaśca buddhipūrvamihāgataḥ |
ētāvattu puraskr̥tya yujyatē tatra saṅgrahaḥ || 67 ||
yathāśakti mayōktaṁ tu rākṣasasyārjavaṁ prati |
tvaṁ pramāṇaṁ tu śēṣasya śrutvā buddhimatāṁ vara || 68 ||
ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē yuddhakāṇḍē saptadaśaḥ sargaḥ || 17 ||
yuddhakāṇḍa aṣṭādaśaḥ sargaḥ (18) >>
See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See more vālmīki rāmāyaṇē yuddhakāṇḍa for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.