Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
|| rāvaṇāntaḥpuraparidēvanam ||
rāvaṇaṁ nihataṁ śrutvā rāghavēṇa mahātmanā |
antaḥpurādviniṣpētū rākṣasyaḥ śōkakarśitāḥ || 1 ||
vāryamāṇāḥ subahuśō vēṣṭantyaḥ kṣitipāṁsuṣu |
vimuktakēśyō duḥkhārtā gāvō vatsahatā iva || 2 ||
uttarēṇa viniṣkramya dvārēṇa saha rākṣasaiḥ |
praviśyāyōdhanaṁ ghōraṁ vicinvantyō hataṁ patim || 3 ||
rājaputrētivādinyō hā nāthēti ca sarvaśaḥ |
paripētuḥ kabandhāṅkāṁ mahīṁ śōṇitakardamām || 4 ||
tā bāṣpaparipūrṇākṣyō bhartr̥śōkaparājitāḥ |
karēṇva iva nardantyō vinēdurhatayūthapāḥ || 5 ||
dadr̥śustaṁ mahāvīryaṁ mahākāyaṁ mahādyutim |
rāvaṇaṁ nihataṁ bhūmau nīlāñjanacayōpamam || 6 ||
tāḥ patiṁ sahasā dr̥ṣṭvā śayānaṁ raṇapāṁsuṣu |
nipētustasya gātrēṣu cchinnā vanalatā iva || 7 ||
bahumānātpariṣvajya kācidēnaṁ rurōda ha |
caraṇau kācidāliṅgya kācitkaṇṭhē:’valambya ca || 8 ||
uddhr̥tya ca bhujau kācidbhūmau sma parivartatē |
hatasya vadanaṁ dr̥ṣṭvā kācinmōhamupāgamat || 9 ||
kācidaṅkē śiraḥ kr̥tvā rurōda mukhamīkṣatī |
snāpayantī mukhaṁ bāṣpaistuṣārairiva paṅkajam || 10 ||
ēvamārtāḥ patiṁ dr̥ṣṭvā rāvaṇaṁ nihataṁ bhuvi |
cukruśurbahudhā śōkādbhūyastāḥ paryadēvayan || 11 ||
yēna vitrāsitaḥ śakrō yēna vitrāsitō yamaḥ |
yēna vaiśravaṇō rājā puṣpakēṇa viyōjitaḥ || 12 ||
gandharvāṇāmr̥ṣīṇāṁ ca surāṇāṁ ca mahātmanām |
bhayaṁ yēna mahaddattaṁ sō:’yaṁ śētē raṇē hataḥ || 13 ||
asurēbhyaḥ surēbhyō vā pannagēbhyō:’pi vā tathā |
na bhayaṁ yō vijānāti tasyēdaṁ mānuṣādbhayam || 14 ||
avadhyō dēvatānāṁ yastathā dānavarakṣasām |
hataḥ sō:’yaṁ raṇē śētē mānuṣēṇa padātinā || 15 ||
yō na śakyaḥ surairhantuṁ na yakṣairnāsuraistathā |
sō:’yaṁ kaścidivāsattvō mr̥tyuṁ martyēna lambhitaḥ || 16 ||
ēvaṁ vadantyō bahudhā rurudustasya tāḥ striyaḥ |
bhūya ēva ca duḥkhārtā vilēpuśca punaḥpunaḥ || 17 ||
aśr̥ṇvatā ca suhr̥dāṁ satataṁ hitavādinām |
maraṇāyāhr̥tā sītā ghātitāśca niśācarāḥ || 18 ||
ētāḥ samamidānīṁ tē vayamātmā ca pātitāḥ |
bruvāṇō:’pi hitaṁ vākyamiṣṭō bhrātā vibhīṣaṇaḥ || 19 ||
dhr̥ṣṭaṁ paruṣitō mōhāttvayā:’:’tmavadhakāṅkṣiṇā |
yadi niryātitā tē syātsītā rāmāya maithilī || 20 ||
na naḥ syādvyasanaṁ ghōramidaṁ mūlaharaṁ mahat |
vr̥ttakāmō bhavēdbhrātā rāmō mitrakulaṁ bhavēt || 21 ||
vayaṁ cāvidhavāḥ sarvāḥ sakāmā na ca śatravaḥ |
tvayā punarnr̥śaṁsēna sītāṁ saṁrundhatā balāt || 22 ||
rākṣasā vayamātmā ca trayaṁ tulyaṁ nipātitam |
na kāmakāraḥ kāmaṁ vā tava rākṣasapuṅgava || 23 ||
daivaṁ cēṣṭayatē sarvaṁ hataṁ daivēna hanyatē |
vānarāṇāṁ vināśō:’yaṁ rakṣasāṁ ca mahāhavē || 24 ||
tava caiva mahābāhō daivayōgādupāgataḥ |
naivārthēna na kāmēna vikramēṇa na cājñayā || 25 ||
śakyā daivagatirlōkē nivartayitumudyatā |
vilēpurēvaṁ dīnāstā rākṣasādhipayōṣitaḥ |
kurarya iva duḥkhārtā bāṣpaparyākulēkṣaṇāḥ || 26 ||
ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē yuddhakāṇḍē trayōdaśōttaraśatatamaḥ sargaḥ || 113 ||
yuddhakāṇḍa caturdaśōttaraśatatamaḥ sargaḥ (114) >>
See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See more vālmīki rāmāyaṇē yuddhakāṇḍa for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.