Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
|| paulastyavadhaḥ ||
atha saṁsmārayāmāsa rāghavaṁ mātalistadā |
ajānanniva kiṁ vīra tvamēnamanuvartasē || 1 ||
visr̥jāsmai vadhāya tvamastraṁ paitāmahaṁ prabhō |
vināśakālaḥ kathitō yaḥ suraiḥ sō:’dya vartatē || 2 ||
tataḥ saṁsmāritō rāmastēna vākyēna mātalēḥ |
jagrāha saśaraṁ dīptaṁ niḥśvasantamivōragam || 3 ||
yamasmai prathamaṁ prādādagastyō bhagavānr̥ṣiḥ |
brahmadattaṁ mahābāṇamamōghaṁ yudhi vīryavān || 4 ||
brahmaṇā nirmitaṁ pūrvamindrārthamamitaujasā |
dattaṁ surapatēḥ pūrvaṁ trilōkajayakāṅkṣiṇaḥ || 5 ||
yasya vājēṣu pavanaḥ phalē pāvakabhāskarau |
śarīramākāśamayaṁ gauravē mērumandarau || 6 ||
jājvalyamānaṁ vapuṣā supuṅkhaṁ hēmabhūṣitam |
tējasā sarvabhūtānāṁ kr̥taṁ bhāskaravarcasam || 7 ||
sadhūmamiva kālāgniṁ dīptamāśīviṣaṁ yathā |
paranāgāśvavr̥ndānāṁ bhēdanaṁ kṣiprakāriṇam || 8 ||
dvārāṇāṁ parighāṇāṁ ca girīṇāmapi bhēdanam |
nānārudhirasiktāṅgaṁ mēdōdigdhaṁ sudāruṇam || 9 ||
vajrasāraṁ mahānādaṁ nānāsamitidāraṇam |
sarvavitrāsanaṁ bhīmaṁ śvasantamiva pannagam || 10 ||
kaṅkagr̥dhrabalānāṁ ca gōmāyugaṇarakṣasām |
nityaṁ bhakṣyapradaṁ yuddhē yamarūpaṁ bhayāvaham || 11 ||
nandanaṁ vānarēndrāṇāṁ rakṣasāmavasādanam |
vājitaṁ vividhairvājaiścārucitrairgarutmataḥ || 12 ||
tamuttamēṣuṁ lōkānāmikṣvākubhayanāśanam |
dviṣatāṁ kīrtiharaṇaṁ praharṣakaramātmanaḥ || 13 ||
abhimantrya tatō rāmastaṁ mahēṣuṁ mahābalaḥ |
vēdaprōktēna vidhinā sandadhē kārmukē balī || 14 ||
tasminsandhīyamānē tu rāghavēṇa śarōttamē |
sarvabhūtāni vitrēsuścacāla ca vasundharā || 15 ||
sa rāvaṇāya saṅkruddhō bhr̥śamāyamya kārmukam |
cikṣēpa paramāyattastaṁ śaraṁ marmaghātinam || 16 ||
sa vajra iva durdharṣō vajribāhuvisarjitaḥ |
kr̥tānta iva cāvāryō nyapatadrāvaṇōrasi || 17 ||
sa visr̥ṣṭō mahāvēgaḥ śarīrāntakaraḥ śaraḥ |
bibhēda hr̥dayaṁ tasya rāvaṇasya durātmanaḥ || 18 ||
rudhirāktaḥ sa vēgēna jīvitāntakaraḥ śaraḥ |
rāvaṇasya haranprāṇānvivēśa dharaṇītalam || 19 ||
sa śarō rāvaṇaṁ hatvā rudhirārdrīkr̥tacchaviḥ |
kr̥takarmā nibhr̥tavatsvatūṇīṁ punarāgamat || 20 ||
tasya hastāddhatasyāśu kārmukaṁ tatsasāyakam |
nipapāta saha prāṇairbhraśyamānasya jīvitāt || 21 ||
gatāsurbhīmavēgastu nairr̥tēndrō mahādyutiḥ |
papāta syandanādbhūmau vr̥trō vajrahatō yathā || 22 ||
taṁ dr̥ṣṭvā patitaṁ bhūmau hataśēṣā niśācarāḥ |
hatanāthā bhayatrastāḥ sarvataḥ sampradudruvuḥ || 23 ||
nardantaścābhipētustānvānarā drumayōdhinaḥ |
daśagrīvavadhaṁ dr̥ṣṭvā vijayaṁ rāghavasya ca || 24 ||
arditā vānarairhr̥ṣṭairlaṅkāmabhyapatanbhayāt |
gatāśrayatvātkaruṇairbāṣpaprasravaṇairmukhaiḥ || 25 ||
tatō vinēduḥ saṁhr̥ṣṭā vānarā jitakāśinaḥ |
vadantō rāghavajayaṁ rāvaṇasya ca tadvadham || 26 ||
athāntarikṣē vyanadatsaumyastridaśadundubhiḥ |
divyagandhavahastatra mārutaḥ sasukhō vavau || 27 ||
nipapātāntarikṣācca puṣpavr̥ṣṭistadā bhuvi |
kirantī rāghavarathaṁ duravāpā manōramā || 28 ||
rāghavastavasamyuktā gaganē:’pi ca śuśruvē |
sādhu sādhviti vāgagryā daivatānāṁ mahātmanām || 29 ||
āvivēśa mahāharṣō dēvānāṁ cāraṇaiḥ saha |
rāvaṇē nihatē raudrē sarvalōkabhayaṅkarē || 30 ||
tataḥ sakāmaṁ sugrīvamaṅgadaṁ ca mahābalam |
cakāra rāghavaḥ prītō hatvā rākṣasapuṅgavam || 31 ||
tataḥ prajagmuḥ praśamaṁ marudgaṇā
diśaḥ prasēdurvimalaṁ nabhō:’bhavat |
mahī cakampē na hi mārutō vavau
sthiraprabhaścāpyabhavaddivākaraḥ || 32 ||
tatastu sugrīvavibhīṣaṇādayaḥ
suhr̥dviśēṣāḥ sahalakṣmaṇāstadā |
samētya hr̥ṣṭā vijayēna rāghavaṁ
raṇē:’bhirāmaṁ vidhinā hyapūjayan || 33 ||
sa tu nihataripuḥ sthirapratijñaḥ
svajanabalābhivr̥tō raṇē rarāja |
raghukulanr̥panandanō mahaujā-
-stridaśagaṇairabhisaṁvr̥tō yathēndraḥ || 34 ||
ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē yuddhakāṇḍē ēkādaśōttaraśatatamaḥ sargaḥ || 111 ||
yuddhakāṇḍa dvādaśōttaraśatatamaḥ sargaḥ (112) >>
See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See more vālmīki rāmāyaṇē yuddhakāṇḍa for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.