Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
sāmba uvāca |
ādidēva namastubhyaṁ prasīda mama bhāskara |
divākara namastubhyaṁ prabhākara namō:’stu tē || 1 ||
saptāśvarathamārūḍhaṁ pracaṇḍaṁ kaśyapātmajam |
śvētapadmadharaṁ dēvaṁ taṁ sūryaṁ praṇamāmyaham || 2 ||
lōhitaṁ rathamārūḍhaṁ sarvalōkapitāmaham |
mahāpāpaharaṁ dēvaṁ taṁ sūryaṁ praṇamāmyaham || 3 ||
traiguṇyaṁ ca mahāśūraṁ brahmaviṣṇumahēśvaram |
mahāpāpaharaṁ dēvaṁ taṁ sūryaṁ praṇamāmyaham || 4 ||
br̥ṁhitaṁ tējasāṁ puñjaṁ vāyumākāśamēva ca |
prabhuṁ ca sarvalōkānāṁ taṁ sūryaṁ praṇamāmyaham || 5 ||
bandhūkapuṣpasaṅkāśaṁ hārakuṇḍalabhūṣitam |
ēkacakrarathaṁ dēvaṁ taṁ sūryaṁ praṇamāmyaham || 6 || [dharaṁ]
taṁ sūryaṁ jagatkartāraṁ mahātējaḥpradīpanam |
mahāpāpaharaṁ dēvaṁ taṁ sūryaṁ praṇamāmyaham || 7 ||
taṁ sūryaṁ jagatāṁ nāthaṁ jñānavijñānamōkṣadam |
mahāpāpaharaṁ dēvaṁ taṁ sūryaṁ praṇamāmyaham || 8 ||
sūryāṣṭakaṁ paṭhēnnityaṁ grahapīḍāpraṇāśanam |
aputrō labhatē putraṁ daridrō dhanavānbhavēt || 9 ||
āmiṣaṁ madhupānaṁ ca yaḥ karōti ravērdinē |
saptajanma bhavēdrōgī janmajanma daridratā || 10 ||
strītailamadhumāṁsāni yē tyajanti ravērdinē |
na vyādhiḥ śōkadāridryaṁ sūryalōkaṁ sa gacchati || 11 ||
iti śrī sūryāṣṭakam |
See more śrī sūrya stōtrāṇi for chanting. See more navagraha stōtrāṇi for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.