Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
|| cūḍāmaṇipradānam ||
tataḥ prasravaṇaṁ śailaṁ tē gatvā citrakānanam |
praṇamya śirasā rāmaṁ lakṣmaṇaṁ ca mahābalam || 1 ||
yuvarājaṁ puraskr̥tya sugrīvamabhivādya ca |
pravr̥ttimatha sītāyāḥ pravaktumupacakramuḥ || 2 ||
rāvaṇāntaḥpurē rōdhaṁ rākṣasībhiśca tarjanam |
rāmē samanurāgaṁ ca yaścāyaṁ samayaḥ kr̥taḥ || 3 ||
ētadākhyānti tē sarvē harayō rāmasannidhau |
vaidēhīmakṣatāṁ śrutvā rāmastūttaramabravīt || 4 ||
kva sītā vartatē dēvī kathaṁ ca mayi vartatē |
ētanmē sarvamākhyāta vaidēhīṁ prati vānarāḥ || 5 ||
rāmasya gaditaṁ śrutvā harayō rāmasannidhau |
cōdayanti hanūmantaṁ sītāvr̥ttāntakōvidam || 6 ||
śrutvā tu vacanaṁ tēṣāṁ hanumānmārutātmajaḥ |
praṇamya śirasā dēvyai sītāyai tāṁ diśaṁ prati || 7 ||
uvāca vākyaṁ vākyajñaḥ sītāyā darśanaṁ yathā |
samudraṁ laṅghayitvā:’haṁ śatayōjanamāyatam || 8 ||
agacchaṁ jānakīṁ sītāṁ mārgamāṇō didr̥kṣayā |
tatra laṅkēti nagarī rāvaṇasya durātmanaḥ || 9 ||
dakṣiṇasya samudrasya tīrē vasati dakṣiṇē |
tatra dr̥ṣṭā mayā sītā rāvaṇāntaḥpurē satī || 10 ||
saṁ-nyasya tvayi jīvantī rāmā rāma manōratham |
dr̥ṣṭā mē rākṣasīmadhyē tarjyamānā muhurmuhuḥ || 11 ||
rākṣasībhirvirūpābhī rakṣitā pramadāvanē |
duḥkhamāpadyatē dēvī tavāduḥkhōcitā satī || 12 ||
rāvaṇāntaḥpurē ruddhā rākṣasībhiḥ surakṣitā |
ēkavēṇīdharā dīnā tvayi cintāparāyaṇā || 13 ||
adhaḥśayyā vivarṇāṅgī padminīva himāgamē |
rāvaṇādvinivr̥ttārthā martavyakr̥taniścayā || 14 ||
dēvī kathañcitkākutstha tvanmanā mārgitā mayā |
ikṣvākuvaṁśavikhyātiṁ śanaiḥ kīrtayatānagha || 15 ||
sā mayā naraśārdūla viśvāsamupapāditā |
tataḥ sambhāṣitā dēvī sarvamarthaṁ ca darśitā || 16 ||
rāmasugrīvasakhyaṁ ca śrutvā prītimupāgatā |
niyataḥ samudācārō bhaktiścāsyāstathā tvayi || 17 ||
ēvaṁ mayā mahābhāgā dr̥ṣṭā janakanandinī |
ugrēṇa tapasā yuktā tvadbhaktyā puruṣarṣabha || 18 ||
abhijñānaṁ ca mē dattaṁ yathā vr̥ttaṁ tavāntikē |
citrakūṭē mahāprājña vāyasaṁ prati rāghava || 19 ||
vijñāpyaśca naravyāghrō rāmō vāyusuta tvayā |
akhilēnēha yaddr̥ṣṭamiti māmāha jānakī || 20 ||
ayaṁ cāsmai pradātavyō yatnātsuparirakṣitaḥ |
bruvatā vacanānyēvaṁ sugrīvasyōpaśr̥ṇvataḥ || 21 ||
ēṣa cūḍāmaṇiḥ śrīmānmayā suparirakṣitaḥ |
manaḥśilāyāstilakō gaṇḍapārśvē nivēśitaḥ || 22 ||
tvayā pranaṣṭē tilakē taṁ kila smartumarhasi |
ēṣa niryātitaḥ śrīmānmayā tē vārisambhavaḥ || 23 ||
ētaṁ dr̥ṣṭvā pramōdiṣyē vyasanē tvāmivānagha |
jīvitaṁ dhārayiṣyāmi māsaṁ daśarathātmaja || 24 ||
ūrdhvaṁ māsānna jīvēyaṁ rakṣasāṁ vaśamāgatā |
iti māmabravītsītā kr̥śāṅgī varavarṇinī || 25 || [dharmacāriṇī]
rāvaṇāntaḥpurē ruddhā mr̥gīvōtphullalōcanā |
ētadēva mayākhyātaṁ sarvaṁ rāghava yadyathā |
sarvathā sāgarajalē santāraḥ pravidhīyatām || 26 ||
tau jātāśvāsau rājaputrau viditvā
taccābhijñānaṁ rāghavāya pradāya |
dēvyā cākhyātaṁ sarvamēvānupūrvyā-
-dvācā sampūrṇaṁ vāyuputraḥ śaśaṁsa || 27 ||
ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē sundarakāṇḍē pañcaṣaṣṭitamaḥ sargaḥ || 65 ||
sundarakāṇḍa ṣaṭṣaṣṭitamaḥ sargaḥ (66)>>
See Complete vālmīki sundarakāṇḍa for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.