Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
|| prahastapraśnaḥ ||
tamudvīkṣya mahābāhuḥ piṅgākṣaṁ purataḥ sthitam |
rōṣēṇa mahatāviṣṭō rāvaṇō lōkarāvaṇaḥ || 1 || [kōpēna]
śaṅkāhatātmā dadhyau sa kapīndraṁ tējasāvr̥tam |
kimēṣa bhagavānnandī bhavētsākṣādihāgataḥ || 2 ||
yēna śaptō:’smi kailāsē mayā sañcālitē purā |
sō:’yaṁ vānaramūrtiḥ syātkiṁsvidbāṇō:’pi vāsuraḥ || 3 ||
sa rājā rōṣatāmrākṣaḥ prahastaṁ mantrisattamam |
kālayuktamuvācēdaṁ vacō vipulamarthavat || 4 ||
durātmā pr̥cchyatāmēṣa kutaḥ kiṁ vāsya kāraṇam |
vanabhaṅgē ca kō:’syārthō rākṣasīnāṁ ca tarjanē || 5 ||
matpurīmapradhr̥ṣyāṁ vāgamanē kiṁ prayōjanam |
āyōdhanē vā kiṁ kāryaṁ pr̥cchyatāmēṣa durmatiḥ || 6 ||
rāvaṇasya vacaḥ śrutvā prahastō vākyamabravīt |
samāśvasihi bhadraṁ tē na bhīḥ kāryā tvayā kapē || 7 ||
yadi tāvattvamindrēṇa prēṣitō rāvaṇālayam |
tattvamākhyāhi mā bhūttē bhayaṁ vānara mōkṣyasē || 8 ||
yadi vaiśravaṇasya tvaṁ yamasya varuṇasya ca |
cārarūpamidaṁ kr̥tvā praviṣṭō naḥ purīmimām || 9 ||
viṣṇunā prēṣitō vāpi dūtō vijayakāṅkṣiṇā |
na hi tē vānaraṁ tējō rūpamātraṁ tu vānaram || 10 ||
tattvataḥ kathayasvādya tatō vānara mōkṣyasē |
anr̥taṁ vadataścāpi durlabhaṁ tava jīvitam || 11 ||
athavā yannimittaṁ tē pravēśō rāvaṇālayē |
ēvamuktō hariśrēṣṭhastadā rakṣōgaṇēśvaram || 12 ||
abravīnnāsmi śakrasya yamasya varuṇasya vā |
dhanadēna na mē sakhyaṁ viṣṇunā nāsmi cōditaḥ || 13 ||
jātirēva mama tvēṣā vānarō:’hamihāgataḥ |
darśanē rākṣasēndrasya durlabhē tadidaṁ mayā || 14 ||
vanaṁ rākṣasarājasya darśanārthē vināśitam |
tatastē rākṣasāḥ prāptā balinō yuddhakāṅkṣiṇaḥ || 15 ||
rakṣaṇārthaṁ tu dēhasya pratiyuddhā mayā raṇē |
astrapāśairna śakyō:’haṁ baddhuṁ dēvāsurairapi || 16 ||
pitāmahādēva varō mamāpyēṣōbhyupāgataḥ |
rājānaṁ draṣṭukāmēna mayāstramanuvartitam || 17 ||
vimuktō hyahamastrēṇa rākṣasaistvabhipīḍitaḥ |
kēnacidrājakāryēṇa samprāptō:’smi tavāntikam || 18 ||
dūtō:’hamiti vijñēyō rāghavasyāmitaujasaḥ |
śrūyatāṁ cāpi vacanaṁ mama pathyamidaṁ prabhō || 19 ||
ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē sundarakāṇḍē pañcāśaḥ sargaḥ || 50 ||
sundarakāṇḍa ēkapañcāśaḥ sargaḥ (51)>>
See Complete vālmīki sundarakāṇḍa for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.