Site icon Stotra Nidhi

Sundarakanda Sarga (Chapter) 50 – sundarakāṇḍa pañcāśaḥ sargaḥ (50)

 

Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)

|| prahastapraśnaḥ ||

tamudvīkṣya mahābāhuḥ piṅgākṣaṁ purataḥ sthitam |
rōṣēṇa mahatāviṣṭō rāvaṇō lōkarāvaṇaḥ || 1 || [kōpēna]

śaṅkāhatātmā dadhyau sa kapīndraṁ tējasāvr̥tam |
kimēṣa bhagavānnandī bhavētsākṣādihāgataḥ || 2 ||

yēna śaptō:’smi kailāsē mayā sañcālitē purā |
sō:’yaṁ vānaramūrtiḥ syātkiṁsvidbāṇō:’pi vāsuraḥ || 3 ||

sa rājā rōṣatāmrākṣaḥ prahastaṁ mantrisattamam |
kālayuktamuvācēdaṁ vacō vipulamarthavat || 4 ||

durātmā pr̥cchyatāmēṣa kutaḥ kiṁ vāsya kāraṇam |
vanabhaṅgē ca kō:’syārthō rākṣasīnāṁ ca tarjanē || 5 ||

matpurīmapradhr̥ṣyāṁ vāgamanē kiṁ prayōjanam |
āyōdhanē vā kiṁ kāryaṁ pr̥cchyatāmēṣa durmatiḥ || 6 ||

rāvaṇasya vacaḥ śrutvā prahastō vākyamabravīt |
samāśvasihi bhadraṁ tē na bhīḥ kāryā tvayā kapē || 7 ||

yadi tāvattvamindrēṇa prēṣitō rāvaṇālayam |
tattvamākhyāhi mā bhūttē bhayaṁ vānara mōkṣyasē || 8 ||

yadi vaiśravaṇasya tvaṁ yamasya varuṇasya ca |
cārarūpamidaṁ kr̥tvā praviṣṭō naḥ purīmimām || 9 ||

viṣṇunā prēṣitō vāpi dūtō vijayakāṅkṣiṇā |
na hi tē vānaraṁ tējō rūpamātraṁ tu vānaram || 10 ||

tattvataḥ kathayasvādya tatō vānara mōkṣyasē |
anr̥taṁ vadataścāpi durlabhaṁ tava jīvitam || 11 ||

athavā yannimittaṁ tē pravēśō rāvaṇālayē |
ēvamuktō hariśrēṣṭhastadā rakṣōgaṇēśvaram || 12 ||

abravīnnāsmi śakrasya yamasya varuṇasya vā |
dhanadēna na mē sakhyaṁ viṣṇunā nāsmi cōditaḥ || 13 ||

jātirēva mama tvēṣā vānarō:’hamihāgataḥ |
darśanē rākṣasēndrasya durlabhē tadidaṁ mayā || 14 ||

vanaṁ rākṣasarājasya darśanārthē vināśitam |
tatastē rākṣasāḥ prāptā balinō yuddhakāṅkṣiṇaḥ || 15 ||

rakṣaṇārthaṁ tu dēhasya pratiyuddhā mayā raṇē |
astrapāśairna śakyō:’haṁ baddhuṁ dēvāsurairapi || 16 ||

pitāmahādēva varō mamāpyēṣōbhyupāgataḥ |
rājānaṁ draṣṭukāmēna mayāstramanuvartitam || 17 ||

vimuktō hyahamastrēṇa rākṣasaistvabhipīḍitaḥ |
kēnacidrājakāryēṇa samprāptō:’smi tavāntikam || 18 ||

dūtō:’hamiti vijñēyō rāghavasyāmitaujasaḥ |
śrūyatāṁ cāpi vacanaṁ mama pathyamidaṁ prabhō || 19 ||

ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē sundarakāṇḍē pañcāśaḥ sargaḥ || 50 ||

sundarakāṇḍa ēkapañcāśaḥ sargaḥ (51)>>


See Complete vālmīki sundarakāṇḍa for chanting.


గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.

పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments