Site icon Stotra Nidhi

Sripada Srivallabha Stotram 1 – śrīpāda śrīvallabha stōtram 1

 

Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)

brāhmaṇyai yō maṅkṣu bhikṣānnatōbhū-
-tprītastasyā yaḥ kr̥pārdraḥ sutō:’bhūt |
vismr̥tyāsmān kiṁ sa gāḍhaṁ nidadrau
śrīpādadrau vāpadāhānidadrau || 1 ||

āśvāsyāmbāṁ pravrajannagrajānyaḥ
kr̥tvā svaṅgān sañcacārāryamānyaḥ |
vismr̥tyāsmān kiṁ sa gāḍhaṁ nidadrau
śrīpādadrau vāpadāhānidadrau || 2 ||

sārbhā martuṁ yōdyatā strīstu tasyā
duḥkhaṁ hartuṁ tvaṁ svayaṁ tatsutaḥ syāḥ |
vismr̥tyāsmān kiṁ sa gāḍhaṁ nidadrau
śrīpādadrau vāpadāhānidadrau || 3 ||

rājyaṁ yō:’dādāśu nirṇējakāya
prītō natyā yaḥ svaguptyai nr̥kāyaḥ |
vismr̥tyāsmān kiṁ sa gāḍhaṁ nidadrau
śrīpādadrau vāpadāhānidadrau || 4 ||

prētaṁ vipraṁ jīvayitvā:’stajūrti
yaścakrē dikśālinīṁ svīyakīrtim |
vismr̥tyāsmān kiṁ sa gāḍhaṁ nidadrau
śrīpādadrau vāpadāhānidadrau || 5 ||

iti śrīvāsudēvānandasarasvatī viracitaṁ śrīpādaśrīvallabha stōtram |


See more śrī dattātrēya stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments