Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
sañjaya uvāca |
taṁ tathā kr̥payāviṣṭamaśrupūrṇākulēkṣaṇam |
viṣīdantamidaṁ vākyamuvāca madhusūdanaḥ || 1 ||
śrībhagavānuvāca |
kutastvā kaśmalamidaṁ viṣamē samupasthitam |
anāryajuṣṭamasvargyamakīrtikaramarjuna || 2 ||
klaibyaṁ mā sma gamaḥ pārtha naitat tvayyupapadyatē |
kṣudraṁ hr̥dayadaurbalyaṁ tyaktvōttiṣṭha parantapa || 3 ||
arjuna uvāca |
kathaṁ bhīṣmamahaṁ saṅkhyē drōṇaṁ ca madhusūdana |
iṣubhiḥ pratiyōtsyāmi pūjārhāvarisūdana || 4 ||
gurūnahatvā hi mahānubhāvān
śrēyō bhōktuṁ bhaikṣyamapīha lōkē |
hatvārthakāmāṁstu gurūnihaiva
bhuñjīya bhōgān rudhirapradigdhān || 5 ||
na caitadvidmaḥ katarannō garīyō
yadvā jayēma yadi vā nō jayēyuḥ |
yānēva hatvā na jijīviṣāma-
-stē:’vasthitāḥ pramukhē dhārtarāṣṭrāḥ || 6 ||
kārpaṇyadōṣōpahatasvabhāvaḥ
pr̥cchāmi tvāṁ dharmasammūḍhacētāḥ |
yacchrēyaḥ syānniścitaṁ brūhi tanmē
śiṣyastē:’haṁ śādhi māṁ tvāṁ prapannam || 7 ||
na hi prapaśyāmi mamāpanudyāt
yacchōkamucchōṣaṇamindriyāṇām |
avāpya bhūmāvasapatnamr̥ddhaṁ
rājyaṁ surāṇāmapi cādhipatyam || 8 ||
sañjaya uvāca |
ēvamuktvā hr̥ṣīkēśaṁ guḍākēśaḥ parantapa |
na yōtsya iti gōvindamuktvā tūṣṇīṁ babhūva ha || 9 ||
tamuvāca hr̥ṣīkēśaḥ prahasanniva bhārata |
sēnayōrubhayōrmadhyē viṣīdantamidaṁ vacaḥ || 10 ||
śrībhagavānuvāca |
aśōcyānanvaśōcastvaṁ prajñāvādāṁśca bhāṣasē |
gatāsūnagatāsūṁśca nānuśōcanti paṇḍitāḥ || 11 ||
na tvēvāhaṁ jātu nāsaṁ na tvaṁ nēmē janādhipāḥ |
na caiva na bhaviṣyāmaḥ sarvē vayamataḥ param || 12 ||
dēhinō:’smin yathā dēhē kaumāraṁ yauvanaṁ jarā |
tathā dēhāntaraprāptirdhīrastatra na muhyati || 13 ||
mātrāsparśāstu kauntēya śītōṣṇasukhaduḥkhadāḥ |
āgamāpāyinō:’nityāstāṁstitikṣasva bhārata || 14 ||
yaṁ hi na vyathayantyētē puruṣaṁ puruṣarṣabha |
samaduḥkhasukhaṁ dhīraṁ sō:’mr̥tatvāya kalpatē || 15 ||
nāsatō vidyatē bhāvō nābhāvō vidyatē sataḥ |
ubhayōrapi dr̥ṣṭō:’ntastvanayōstattvadarśibhiḥ || 16 ||
avināśi tu tadviddhi yēna sarvamidaṁ tatam |
vināśamavyayasyāsya na kaścit kartumarhati || 17 ||
antavanta imē dēhā nityasyōktāḥ śarīriṇaḥ |
anāśinō:’pramēyasya tasmādyudhyasva bhārata || 18 ||
ya ēnaṁ vētti hantāraṁ yaścainaṁ manyatē hatam |
ubhau tau na vijānītō nāyaṁ hanti na hanyatē || 19 ||
na jāyatē mriyatē vā kadāci-
-nnāyaṁ bhūtvā bhavitā vā na bhūyaḥ |
ajō nityaḥ śāśvatō:’yaṁ purāṇō
na hanyatē hanyamānē śarīrē || 20 ||
vēdāvināśinaṁ nityaṁ ya ēnamajamavyayam |
kathaṁ sa puruṣaḥ pārtha kaṁ ghātayati hanti kam || 21 ||
vāsāṁsi jīrṇāni yathā vihāya
navāni gr̥hṇāti narō:’parāṇi |
tathā śarīrāṇi vihāya jīrṇā-
-nyanyāni samyāti navāni dēhī || 22 ||
nainaṁ chindanti śastrāṇi nainaṁ dahati pāvakaḥ |
na cainaṁ klēdayantyāpō na śōṣayati mārutaḥ || 23 ||
acchēdyō:’yamadāhyō:’yamaklēdyō:’śōṣya ēva ca |
nityaḥ sarvagataḥ sthāṇuracalō:’yaṁ sanātanaḥ || 24 ||
avyaktō:’yamacintyō:’yamavikāryō:’yamucyatē |
tasmādēvaṁ viditvainaṁ nānuśōcitumarhasi || 25 ||
atha cainaṁ nityajātaṁ nityaṁ vā manyasē mr̥tam |
tathāpi tvaṁ mahābāhō naivaṁ śōcitumarhasi || 26 ||
jātasya hi dhruvō mr̥tyurdhruvaṁ janma mr̥tasya ca |
tasmādaparihāryē:’rthē na tvaṁ śōcitumarhasi || 27 ||
avyaktādīni bhūtāni vyaktamadhyāni bhārata |
avyaktanidhanānyēva tatra kā paridēvanā || 28 ||
āścaryavat paśyati kaścidēna-
-māścaryavadvadati tathaiva cānyaḥ |
āścaryavaccainamanyaḥ śr̥ṇōti
śrutvāpyēnaṁ vēda na caiva kaścit || 29 ||
dēhī nityamavadhyō:’yaṁ dēhē sarvasya bhārata |
tasmāt sarvāṇi bhūtāni na tvaṁ śōcitumarhasi || 30 ||
svadharmamapi cāvēkṣya na vikampitumarhasi |
dharmyāddhi yuddhācchrēyō:’nyat kṣatriyasya na vidyatē || 31 ||
yadr̥cchayā cōpapannaṁ svargadvāramapāvr̥tam |
sukhinaḥ kṣatriyāḥ pārtha labhantē yuddhamīdr̥śam || 32 ||
atha cēt tvamimaṁ dharmyaṁ saṅgrāmaṁ na kariṣyasi |
tataḥ svadharmaṁ kīrtiṁ ca hitvā pāpamavāpsyasi || 33 ||
akīrtiṁ cāpi bhūtāni kathayiṣyanti tē:’vyayām |
sambhāvitasya cākīrtirmaraṇādatiricyatē || 34 ||
bhayādraṇāduparataṁ maṁsyantē tvāṁ mahārathāḥ |
yēṣāṁ ca tvaṁ bahumatō bhūtvā yāsyasi lāghavam || 35 ||
avācyavādāṁśca bahūn vadiṣyanti tavāhitāḥ |
nindantastava sāmarthyaṁ tatō duḥkhataraṁ nu kim || 36 ||
hatō vā prāpsyasi svargaṁ jitvā vā bhōkṣyasē mahīm |
tasmāduttiṣṭha kauntēya yuddhāya kr̥taniścayaḥ || 37 ||
sukhaduḥkhē samē kr̥tvā lābhālābhau jayājayau |
tatō yuddhāya yujyasva naivaṁ pāpamavāpsyasi || 38 ||
ēṣā tē:’bhihitā sāṅkhyē buddhiryōgē tvimāṁ śr̥ṇu |
buddhyā yuktō yayā pārtha karmabandhaṁ prahāsyasi || 39 ||
nēhābhikramanāśō:’sti pratyavāyō na vidyatē |
svalpamapyasya dharmasya trāyatē mahatō bhayāt || 40 ||
vyavasāyātmikā buddhirēkēha kurunandana |
bahuśākhā hyanantāśca buddhayō:’vyavasāyinām || 41 ||
yāmimāṁ puṣpitāṁ vācaṁ pravadantyavipaścitaḥ |
vēdavādaratāḥ pārtha nānyadastīti vādinaḥ || 42 ||
kāmātmānaḥ svargaparā janmakarmaphalapradām |
kriyāviśēṣabahulāṁ bhōgaiśvaryagatiṁ prati || 43 ||
bhōgaiśvaryaprasaktānāṁ tayāpahr̥tacētasām |
vyavasāyātmikā buddhiḥ samādhau na vidhīyatē || 44 ||
traiguṇyaviṣayā vēdā nistraiguṇyō bhavārjuna |
nirdvandvō nityasattvasthō niryōgakṣēma ātmavān || 45 ||
yāvānartha udapānē sarvataḥ samplutōdakē |
tāvān sarvēṣu vēdēṣu brāhmaṇasya vijānataḥ || 46 ||
karmaṇyēvādhikārastē mā phalēṣu kadācana |
mā karmaphalahēturbhūrmā tē saṅgō:’stvakarmaṇi || 47 ||
yōgasthaḥ kuru karmāṇi saṅgaṁ tyaktvā dhanañjaya |
siddhyasiddhyōḥ samō bhūtvā samatvaṁ yōga ucyatē || 48 ||
dūrēṇa hyavaraṁ karma buddhiyōgāddhanañjaya |
buddhau śaraṇamanviccha kr̥paṇāḥ phalahētavaḥ || 49 ||
buddhiyuktō jahātīha ubhē sukr̥taduṣkr̥tē |
tasmādyōgāya yujyasva yōgaḥ karmasu kauśalam || 50 ||
karmajaṁ buddhiyuktā hi phalaṁ tyaktvā manīṣiṇaḥ |
janmabandhavinirmuktāḥ padaṁ gacchantyanāmayam || 51 ||
yadā tē mōhakalilaṁ buddhirvyatitariṣyati |
tadā gantāsi nirvēdaṁ śrōtavyasya śrutasya ca || 52 ||
śrutivipratipannā tē yadā sthāsyati niścalā |
samādhāvacalā buddhistadā yōgamavāpsyasi || 53 ||
arjuna uvāca |
sthitaprajñasya kā bhāṣā samādhisthasya kēśava |
sthitadhīḥ kiṁ prabhāṣēta kimāsīta vrajēta kim || 54 ||
śrībhagavānuvāca |
prajahāti yadā kāmān sarvān pārtha manōgatān |
ātmanyēvātmanā tuṣṭaḥ sthitaprajñastadōcyatē || 55 ||
duḥkhēṣvanudvignamanāḥ sukhēṣu vigataspr̥haḥ |
vītarāgabhayakrōdhaḥ sthitadhīrmunirucyatē || 56 ||
yaḥ sarvatrānabhisnēhastat tat prāpya śubhāśubham |
nābhinandati na dvēṣṭi tasya prajñā pratiṣṭhitā || 57 ||
yadā saṁharatē cāyaṁ kūrmō:’ṅgānīva sarvaśaḥ |
indriyāṇīndriyārthēbhyastasya prajñā pratiṣṭhitā || 58 ||
viṣayā vinivartantē nirāhārasya dēhinaḥ |
rasavarjaṁ rasō:’pyasya paraṁ dr̥ṣṭvā nivartatē || 59 ||
yatatō hyapi kauntēya puruṣasya vipaścitaḥ |
indriyāṇi pramāthīni haranti prasabhaṁ manaḥ || 60 ||
tāni sarvāṇi samyamya yukta āsīta matparaḥ |
vaśē hi yasyēndriyāṇi tasya prajñā pratiṣṭhitā || 61 ||
dhyāyatō viṣayān puṁsaḥ saṅgastēṣūpajāyatē |
saṅgāt sañjāyatē kāmaḥ kāmāt krōdhō:’bhijāyatē || 62 ||
krōdhādbhavati sammōhaḥ sammōhāt smr̥tivibhramaḥ |
smr̥tibhraṁśādbuddhināśō buddhināśāt praṇaśyati || 63 ||
rāgadvēṣaviyuktaistu viṣayānindriyaiścaran | [vimuktai]
ātmavaśyairvidhēyātmā prasādamadhigacchati || 64 ||
prasādē sarvaduḥkhānāṁ hānirasyōpajāyatē |
prasannacētasō hyāśu buddhiḥ paryavatiṣṭhatē || 65 ||
nāsti buddhirayuktasya na cāyuktasya bhāvanā |
na cābhāvayataḥ śāntiraśāntasya kutaḥ sukham || 66 ||
indriyāṇāṁ hi caratāṁ yanmanō:’nuvidhīyatē |
tadasya harati prajñāṁ vāyurnāvamivāmbhasi || 67 ||
tasmādyasya mahābāhō nigr̥hītāni sarvaśaḥ |
indriyāṇīndriyārthēbhyastasya prajñā pratiṣṭhitā || 68 ||
yā niśā sarvabhūtānāṁ tasyāṁ jāgarti samyamī |
yasyāṁ jāgrati bhūtāni sā niśā paśyatō munēḥ || 69 ||
āpūryamāṇamacalapratiṣṭhaṁ
samudramāpaḥ praviśanti yadvat |
tadvat kāmā yaṁ praviśanti sarvē
sa śāntimāpnōti na kāmakāmī || 70 ||
vihāya kāmān yaḥ sarvān pumāṁścarati niḥspr̥haḥ |
nirmamō nirahaṅkāraḥ sa śāntimadhigacchati || 71 ||
ēṣā brāhmī sthitiḥ pārtha naināṁ prāpya vimuhyati |
sthitvāsyāmantakālē:’pi brahmanirvāṇamr̥cchati || 72 ||
iti śrīmadbhagavadgītāsūpaniṣatsu brahmavidyāyāṁ yōgaśāstrē śrīkr̥ṣṇārjunasaṁvādē sāṅkhyayōgō nāma dvitīyō:’dhyāyaḥ || 2 ||
tr̥tīyō:’dhyāyaḥ – karmayōgaḥ >>
See complete śrīmadbhagavadgītā .
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.