Site icon Stotra Nidhi

Sri Venugopala Ashtakam – śrī vēṇugōpālāṣṭakam

 

Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)

kalitakanakacēlaṁ khaṇḍitāpatkucēlaṁ
galadhr̥tavanamālaṁ garvitārātikālam |
kalimalaharaśīlaṁ kāntidhūtēndranīlaṁ
vinamadavanaśīlaṁ vēṇugōpālamīḍē || 1 ||

vrajayuvativilōlaṁ vandanānandalōlaṁ
karadhr̥taguruśailaṁ kañjagarbhādipālam |
abhimataphaladānaṁ śrījitāmartyasālaṁ
vinamadavanaśīlaṁ vēṇugōpālamīḍē || 2 ||

ghanatarakaruṇāśrīkalpavallyālavālaṁ
kalaśajaladhikanyāmōdakaśrīkapōlam |
pluṣitavinatalōkānantaduṣkarmatūlaṁ
vinamadavanaśīlaṁ vēṇugōpālamīḍē || 3 ||

śubhadasuguṇajālaṁ sūrilōkānukūlaṁ
ditijatatikarālaṁ divyadārāyitēlam |
mr̥dumadhuravacaḥśrī dūritaśrīrasālaṁ
vinamadavanaśīlaṁ vēṇugōpālamīḍē || 4 ||

mr̥gamadatilakaśrīmēdurasvīyaphālaṁ
jagadudayalayasthityātmakātmīyakhēlam |
sakalamunijanālīmānasāntarmarālaṁ
vinamadavanaśīlaṁ vēṇugōpālamīḍē || 5 ||

asuraharaṇakhēlanaṁ nandakōtkṣēpalīlaṁ
vilasitaśarakālaṁ viśvapūrṇāntarālam |
śucirucirayaśaśśrīdhikkr̥ta śrīmr̥ṇālaṁ
vinamadavanaśīlaṁ vēṇugōpālamīḍē || 6 ||

svaparicaraṇalabdha śrīdharāśādhipālaṁ
svamahimalavalīlājātavidhyaṇḍagōlam |
gurutarabhavaduḥkhānīka vāḥpūrakūlaṁ
vinamadavanaśīlaṁ vēṇugōpālamīḍē || 7 ||

caraṇakamalaśōbhāpālita śrīpravālaṁ
sakalasukr̥tirakṣādakṣakāruṇya hēlam |
rucivijitatamālaṁ rukmiṇīpuṇyamūlaṁ
vinamadavanaśīlaṁ vēṇugōpālamīḍē || 8 ||

śrīvēṇugōpāla kr̥pālavālāṁ
śrīrukmiṇīlōlasuvarṇacēlāṁ |
kr̥tiṁ mama tvaṁ kr̥payā gr̥hītvā
srajaṁ yathā māṁ kuru duḥkhadūram || 9 ||

iti śrī vēṇugōpālāṣṭakam |


See more śrī kr̥ṣṇa stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments