Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
kausalyā suprajā rāma pūrvā sandhyā pravartatē |
uttiṣṭha naraśārdūla kartavyaṁ daivamāhnikam || 1 ||
uttiṣṭhōttiṣṭha gōvinda uttiṣṭha garuḍadhvaja |
uttiṣṭha kamalākānta trailōkyaṁ maṅgalaṁ kuru || 2 ||
mātassamastajagatāṁ madhukaiṭabhārēḥ
vakṣōvihāriṇi manōharadivyamūrtē | [rūpē]
śrīsvāmini śritajanapriyadānaśīlē
śrīvēṅkaṭēśadayitē tava suprabhātam || 3 ||
tava suprabhātamaravindalōcanē
bhavatu prasannamukhacandramaṇḍalē |
vidhiśaṅkarēndravanitābhirarcitē
vr̥ṣaśailanāthadayitē dayānidhē || 4 ||
atryādisaptar̥ṣayassamupāsya sandhyāṁ
ākāśasindhukamalāni manōharāṇi |
ādāya pādayugamarcayituṁ prapannāḥ
śēṣādriśēkhara vibhō tava suprabhātam || 5 ||
pañcānanābjabhavaṣaṇmukhavāsavādyāḥ
traivikramādicaritaṁ vibudhāḥ stuvanti |
bhāṣāpatiḥ paṭhati vāsaraśuddhimārāt
śēṣādriśēkhara vibhō tava suprabhātam || 6 ||
īṣatpraphullasarasīruhanārikēla-
pūgadrumādisumanōharapālikānām |
āvāti mandamanilassaha divyagandhaiḥ
śēṣādriśēkhara vibhō tava suprabhātam || 7 ||
unmīlya nētrayugamuttamapañjarasthāḥ
pātrāvaśiṣṭakadalīphalapāyasāni |
bhuktvā salīlamatha kēliśukāḥ paṭhanti
śēṣādriśēkhara vibhō tava suprabhātam || 8 ||
tantrīprakarṣamadhurasvanayā vipañcyā
gāyatyanantacaritaṁ tava nāradō:’pi |
bhāṣāsamagramasakr̥tkaracāraramyaṁ
śēṣādriśēkhara vibhō tava suprabhātam || 9 ||
bhr̥ṅgāvalī ca makarandarasānuviddha-
jhaṅkāragītaninadaissaha sēvanāya |
niryātyupāntasarasīkamalōdarēbhyaḥ
śēṣādriśēkhara vibhō tava suprabhātam || 10 ||
yōṣāgaṇēna varadadhni vimathyamānē
ghōṣālayēṣu dadhimanthanatīvraghōṣāḥ |
rōṣātkaliṁ vidadhatē kakubhaśca kumbhāḥ
śēṣādriśēkhara vibhō tava suprabhātam || 11 ||
padmēśamitraśatapatragatālivargāḥ
hartuṁ śriyaṁ kuvalayasya nijāṅgalakṣmyā |
bhērīninādamiva bibhrati tīvranādaṁ
śēṣādriśēkhara vibhō tava suprabhātam || 12 ||
śrīmannabhīṣṭavaradākhilalōkabandhō
śrīśrīnivāsa jagadēkadayaikasindhō |
śrīdēvatāgr̥habhujāntaradivyamūrtē
śrīvēṅkaṭācalapatē tava suprabhātam || 13 ||
śrīsvāmipuṣkariṇikā:’:’plavanirmalāṅgāḥ
śrēyō:’rthinō haraviriñcasanandanādyāḥ |
dvārē vasanti varavētrahatōttamāṅgāḥ
śrīvēṅkaṭācalapatē tava suprabhātam || 14 ||
śrīśēṣaśailagaruḍācalavēṅkaṭādri-
nārāyaṇādrivr̥ṣabhādrivr̥ṣādrimukhyām |
ākhyāṁ tvadīyavasatēraniśaṁ vadanti
śrīvēṅkaṭācalapatē tava suprabhātam || 15 ||
sēvāparāḥ śivasurēśakr̥śānudharma-
rakṣō:’mbunāthapavamānadhanādhināthāḥ |
baddhāñjalipravilasannijaśīrṣadēśāḥ
śrīvēṅkaṭācalapatē tava suprabhātam || 16 ||
dhāṭīṣu tē vihagarājamr̥gādhirāja-
nāgādhirājagajarājahayādhirājāḥ |
svasvādhikāramahimādikamarthayantē
śrīvēṅkaṭācalapatē tava suprabhātam || 17 ||
sūryēndubhaumabudhavākpatikāvyasauri-
svarbhānukētudiviṣatpariṣatpradhānāḥ |
tvaddāsadāsacaramāvadhidāsadāsāḥ
śrīvēṅkaṭācalapatē tava suprabhātam || 18 ||
tvatpādadhūlibharitasphuritōttamāṅgāḥ
svargāpavarganirapēkṣanijāntaraṅgāḥ |
kalpāgamākalanayā:’:’kulatāṁ labhantē
śrīvēṅkaṭācalapatē tava suprabhātam || 19 ||
tvadgōpurāgraśikharāṇi nirīkṣamāṇāḥ
svargāpavargapadavīṁ paramāṁ śrayantaḥ |
martyā manuṣyabhuvanē matimāśrayantē
śrīvēṅkaṭācalapatē tava suprabhātam || 20 ||
śrībhūmināyaka dayādiguṇāmr̥tābdhē
dēvādhidēva jagadēkaśaraṇyamūrtē |
śrīmannanantagaruḍādibhirarcitāṅghrē
śrīvēṅkaṭācalapatē tava suprabhātam || 21 ||
śrīpadmanābha puruṣōttama vāsudēva
vaikuṇṭha mādhava janārdana cakrapāṇē |
śrīvatsacihna śaraṇāgatapārijāta
śrīvēṅkaṭācalapatē tava suprabhātam || 22 ||
kandarpadarpaharasundaradivyamūrtē
kāntākucāmburuhakuḍmalalōladr̥ṣṭē |
kalyāṇanirmalaguṇākaradivyakīrtē
śrīvēṅkaṭācalapatē tava suprabhātam || 23 ||
mīnākr̥tē kamaṭha kōla nr̥siṁha varṇin
svāmin paraśvathatapōdhana rāmacandra |
śēṣāṁśarāma yadunandana kalkirūpa
śrīvēṅkaṭācalapatē tava suprabhātam || 24 ||
ēlālavaṅgaghanasārasugandhatīrthaṁ
divyaṁ viyatsariti hēmaghaṭēṣu pūrṇam |
dhr̥tvā:’dya vaidikaśikhāmaṇayaḥ prahr̥ṣṭāḥ
tiṣṭhanti vēṅkaṭapatē tava suprabhātam || 25 ||
bhāsvānudēti vikacāni sarōruhāṇi
sampūrayanti ninadaiḥ kakubhō vihaṅgāḥ |
śrīvaiṣṇavāssatatamarthitamaṅgalāstē
dhāmāśrayanti tava vēṅkaṭa suprabhātam || 26 ||
brahmādayassuravarāssamaharṣayastē
santassanandanamukhāstvatha yōgivaryāḥ |
dhāmāntikē tava hi maṅgalavastuhastāḥ
śrīvēṅkaṭācalapatē tava suprabhātam || 27 ||
lakṣmīnivāsa niravadyaguṇaikasindhō
saṁsārasāgarasamuttaraṇaikasētō |
vēdāntavēdyanijavaibhava bhaktabhōgya
śrīvēṅkaṭācalapatē tava suprabhātam || 28 ||
itthaṁ vr̥ṣācalapatēriha suprabhātaṁ
yē mānavāḥ pratidinaṁ paṭhituṁ pravr̥ttāḥ |
tēṣāṁ prabhātasamayē smr̥tiraṅgabhājāṁ
prajñāṁ parārthasulabhāṁ paramāṁ prasūtē || 29 ||
iti śrīvēṅkaṭēśa suprabhātam |
See more śrī vēṅkaṭēśvara stōtrāṇi for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.