Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
kiricakrarathārūḍhā śatrusaṁhārakāriṇī |
kriyāśaktisvarūpā ca daṇḍanāthā mahōjjvalā || 1 ||
halāyudhā harṣadātrī halanirbhinnaśātravā |
bhaktārtitāpaśamanī musalāyudhaśōbhinī || 2 ||
kurvantī kārayantī ca karmamālātaraṅgiṇī |
kāmapradā bhagavatī bhaktaśatruvināśinī || 3 ||
ugrarūpā mahādēvī svapnānugrahadāyinī |
kōlāsyā candracūḍā ca trinētrā hayavāhanā || 4 ||
pāśahastā śaktipāṇiḥ mudgarāyudhadhāriṇi |
hastāṅkuśā jvalannētrā caturbāhusamanvitā || 5 ||
vidyudvarṇā vahninētrā śatruvargavināśinī |
karavīrapriyā mātā bilvārcanavarapradā || 6 ||
vārtālī caiva vārāhī varāhāsyā varapradā |
andhinī rundhinī caiva jambhinī mōhinī tathā || 7 ||
stambhinī cētivikhyātā dēvyaṣṭakavirājitā |
ugrarūpā mahādēvī mahāvīrā mahādyutiḥ || 8 ||
kirātarūpā sarvēśī antaḥśatruvināśinī |
pariṇāmakramā vīrā paripākasvarūpiṇī || 9 ||
nīlōtpalatilaiḥ prītā śaktiṣōḍaśasēvitā |
nārikēlōdaka prītā śuddhōdaka samādarā || 10 ||
uccāṭanī tadīśī ca śōṣaṇī śōṣaṇēśvarī |
māraṇī māraṇēśī ca bhīṣaṇī bhīṣaṇēśvarī || 11 ||
trāsanī trāsanēśī ca kampanī kampanīśvarī |
ājñāvivartinī paścādājñāvivartinīśvarī || 12 ||
vastujātēśvarī cātha sarvasampādanīśvarī |
nigrahānugrahadakṣā ca bhaktavātsalyaśōbhinī || 13 ||
kirātasvapnarūpā ca bahudhābhaktarakṣiṇī |
vaśaṅkarī mantrarūpā humbījēnasamanvitā || 14 ||
raṁśaktiḥ klīṁ kīlakā ca sarvaśatruvināśinī |
japadhyānasamārādhyā hōmatarpaṇatarpitā || 15 ||
daṁṣṭrākarālavadanā vikr̥tāsyā mahāravā |
ūrdhvakēśī cōgradharā sōmasūryāgnilōcanā || 16 ||
raudrīśaktiḥ parāvyaktā cēśvarī paradēvatā |
vidhiviṣṇuśivādyarcyā mr̥tyubhītyapanōdinī || 17 ||
jitarambhōruyugalā ripusaṁhāratāṇḍavā |
bhaktarakṣaṇasaṁlagnā śatrukarmavināśinī || 18 ||
tārkṣyārūḍhā suvarṇābhā śatrumāraṇakāriṇī |
aśvārūḍhā raktavarṇā raktavastrādyalaṅkr̥tā || 19 ||
janavaśyakarī mātā bhaktānugrahadāyinī |
daṁṣṭrādhr̥tadharā dēvī prāṇavāyupradā sadā || 20 ||
dūrvāsyā bhūpradā cāpi sarvābhīṣṭaphalapradā |
trilōcanar̥ṣiprītā pañcamī paramēśvarī |
sēnādhikāriṇī cōgrā vārāhī ca śubhapradā || 21 ||
iti śrī vārāhī aṣṭōttaraśatanāma stōtram ||
See more śrī vārāhī stōtrāṇi for chanting. See more nāmāvalyaḥ for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.