Site icon Stotra Nidhi

Sri Sudarshana Chakra Stava (Bali Krutam) – śrī sudarśana cakra stavaḥ (bali kr̥tam)

 

Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)

baliruvāca |
anantasyāpramēyasya viśvamūrtērmahātmanaḥ |
namāmi cakriṇaścakraṁ karasaṅgi sudarśanam || 1 ||

sahasramiva sūryāṇāṁ saṅghātaṁ vidyutāmiva |
kālāgnimiva yaccakraṁ tadviṣṇōḥ praṇamāmyaham || 2 ||

duṣṭarāhugalacchēdaśōṇitāruṇatārakam |
tannamāmi harēścakraṁ śatanēmi sudarśanam || 3 ||

yasyārakēṣu śakrādyā lōkapālā vyavasthitāḥ |
tadantarvasavō rudrāstathaiva marutāṁ gaṇāḥ || 4 ||

dhārāyāṁ dvādaśādityāḥ samastāśca hutāśanāḥ |
dhārājālē:’bdhayaḥ sarvē nābhimadhyē prajāpatiḥ || 5 ||

samastanēmiṣvakhilā yasya vidyāḥ pratiṣṭhitāḥ |
yasya rūpamanirdēśyamapi yōgibhiruttamaiḥ || 6 ||

yadbhramatsurasaṅghānāṁ tējasaḥ paribr̥ṁhaṇam |
daityaujasāṁ ca nāśāya tannamāmi sudarśanam || 7 ||

bhramanmatamahāvēgavibhrāntākhilakhēcaram |
tannamāmi harēścakramanantāraṁ sudarśanam || 8 ||

nakṣatravadvahnikaṇavyāptaṁ kr̥tsnaṁ nabhastalam |
tannamāmi harēścakraṁ karasaṅgi sudarśanam || 9 ||

svabhāvatējasā yuktaṁ yadarkāgnimayaṁ mahat |
viśēṣatō harērgatvā sarvadēvamayaṁ karam || 10 ||

durvr̥ttadaityamathanaṁ jagataḥ paripālakam |
tannamāmi harēścakraṁ daityacakraharaṁ param || 11 ||

karōtu mē sadā śarma dharmatāṁ ca prayātu mē |
prasādasumukhē kr̥ṣṇē tasya cakraṁ sudarśanam || 12 ||

svabhāvatējasā yuktaṁ madhyāhnārkasamaprabham |
prasīda samyugē:’riṇāṁ sudarśanasudarśanam || 13 ||

vidyujjvālāmahākakṣaṁ dahāntarmama yattamaḥ |
jahi nō viṣayagrāhi manō grahavicēṣṭitam |
visphōṭayākhilāṁ māyāṁ kuruṣva vimalāṁ matim || 14 ||

iti viṣṇudharmēṣu aṣṭasaptatitamō:’dhyāyē bali kr̥ta cakra stavaḥ |


See more śrī viṣṇu stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments