Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
mārkaṇḍēya uvāca |
āgnēyaścaiva skandaśca dīptakīrtiranāmayaḥ |
mayūrakēturdharmātmā bhūtēśō mahiṣārdanaḥ || 1 ||
kāmajitkāmadaḥ kāntaḥ satyavāgbhuvanēśvaraḥ |
śiśuḥ śīghraḥ śuciścaṇḍō dīptavarṇaḥ śubhānanaḥ || 2 ||
amōghastvanaghō raudraḥ priyaścandrānanastathā |
dīptaśaktiḥ praśāntātmā bhadrakukkuṭamōhanaḥ || 3 ||
ṣaṣṭhīpriyaśca dharmātmā pavitrō mātr̥vatsalaḥ |
kanyābhartā vibhaktaśca svāhēyō rēvatīsutaḥ || 4 ||
prabhurnētā viśākhaśca naigamēyaḥ suduścaraḥ |
suvratō lalitaścaiva bālakrīḍanakapriyaḥ || 5 ||
khacārī brahmacārī ca śūraḥ śaravaṇōdbhavaḥ |
viśvāmitrapriyaścaiva dēvasēnāpriyastathā |
vāsudēvapriyaścaiva priyaḥ priyakr̥dēva tu || 6 ||
nāmānyētāni divyāni kārtikēyasya yaḥ paṭhēt |
svargaṁ kīrtiṁ dhanaṁ caiva sa labhēnnātra saṁśayaḥ || 7 ||
stōṣyāmi dēvairr̥ṣibhiśca juṣṭaṁ
śaktyā guhaṁ nāmabhirapramēyam |
ṣaḍānanaṁ śaktidharaṁ suvīraṁ
nibōdha caitāni kurupravīra || 8 ||
brahmaṇyō vai brahmajō brahmavicca
brahmēśayō brahmavatāṁ variṣṭhaḥ |
brahmapriyō brāhmaṇasarvamantrī tvaṁ
brahmaṇāṁ brāhmaṇānāṁ ca nētā || 9 ||
svāhā svadhā tvaṁ paramaṁ pavitraṁ
mantrastutastvaṁ prathitaḥ ṣaḍarciḥ |
saṁvatsarastvamr̥tavaśca ṣaḍvai
māsārdhamāsāśca dinaṁ diśaśca || 10 ||
tvaṁ puṣkarākṣastvaravindavaktraḥ
sahasracakṣō:’si sahasrabāhuḥ |
tvaṁ lōkapālaḥ paramaṁ haviśca
tvaṁ bhāvanaḥ sarvasurāsurāṇām || 11 ||
tvamēva sēnādhipatiḥ pracaṇḍaḥ
prabhurvibhuścāpyatha śakrajētā |
sahasrabhūstvaṁ dharaṇī tvamēva
sahasratuṣṭiśca sahasrabhukca || 12 ||
sahasraśīrṣastvamanantarūpaḥ
sahasrapāttvaṁ daśaśaktidhārī |
gaṅgāsutastvaṁ svamatēna dēva
svāhāmahīkr̥ttikānāṁ tathaiva || 13 ||
tvaṁ krīḍasē ṣaṇmukha kukkuṭēna
yathēṣṭanānāvidhakāmarūpī |
dīkṣā:’si sōmō marutaḥ sadaiva
dharmō:’si vāyuracalēndra indraḥ || 14 ||
sanātanānāmapi śāśvatastvaṁ
prabhuḥ prabhūṇāmapi cōgradhanvā |
r̥tasya kartā ditijāntakastvaṁ
jētā ripūṇāṁ pravaraḥ surāṇām || 15 ||
sūkṣmaṁ tapastatparamaṁ tvamēva
parāvarajñō:’si parāvarastvam |
dharmasya kāmasya parasya caiva
tvattējasā kr̥tsnamidaṁ mahātman || 16 ||
vyāptaṁ jagatsarvasurapravīra
śaktyā mayā saṁstuta lōkanātha |
namō:’stu tē dvādaśanētrabāhō
ataḥ paraṁ vēdmi gatiṁ na tē:’ham || 17 ||
skandasya ya idaṁ vipraḥ paṭhējjanma samāhitaḥ |
śrāvayēdbrāhmaṇēbhyō yaḥ śr̥ṇuyādvā dvijēritam || 18 ||
dhanamāyuryaśō dīptaṁ putrān śatrujayaṁ tathā |
sa puṣṭituṣṭī samprāpya skandasālōkyamāpnuyāt || 19 ||
iti śrīmanmahābhāratē araṇyaparvaṇi trayastriṁśadadhikadviśatatamō:’dhyāyē skanda stōtram |
See more śrī subrahmaṇya stōtrāṇi for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.