Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
bhūkhaṇḍaṁ vāraṇāṇḍaṁ paravaraviraṭaṁ ḍampaḍampōruḍampaṁ
ḍiṁ ḍiṁ ḍiṁ ḍiṁ ḍiḍimbaṁ dahamapi dahamaiḥ jhampajhampaiścajhampaiḥ |
tulyāstulyāstu tulyāḥ dhumadhumadhumakaiḥ kuṅkumāṅkaiḥ kumāṅkaiḥ
ētattē pūrṇayuktamaharahakarahaḥ pātu māṁ nārasiṁhaḥ || 1 ||
bhūbhr̥dbhūbhr̥dbhujaṅgaṁ pralayaravavaraṁ prajvalajjvālamālaṁ
kharjarjaṁ kharjadurjaṁ khikhacakhacakhacitkharjadurjarjayantam |
bhūbhāgaṁ bhōgabhāgaṁ gagagagagaganaṁ gardamartyugragaṇḍaṁ
svacchaṁ pucchaṁ svagacchaṁ svajanajananutaḥ pātu māṁ nārasiṁhaḥ || 2 ||
ēnābhraṁ garjamānaṁ laghulaghumakarō bālacandrārkadaṁṣṭrō
hēmāmbhōjaṁ sarōjaṁ jaṭajaṭajaṭilō jāḍyamānastubhītiḥ |
dantānāṁ bādhamānāṁ khagaṭakhagaṭavō bhōjajānussurēndrō
niṣpratyūhaṁ sarājā gahagahagahataḥ pātu māṁ nārasiṁhaḥ || 3 ||
śaṅkhaṁ cakraṁ ca cāpaṁ paraśumaśamiṣuṁ śūlapāśāṅkuśāstraṁ
bibhrantaṁ vajrakhēṭaṁ halamusalagadākuntamatyugradaṁṣṭram |
jvālākēśaṁ trinētraṁ jvaladanalanibhaṁ hārakēyūrabhūṣaṁ
vandē pratyēkarūpaṁ parapadanivasaḥ pātu māṁ nārasiṁhaḥ || 4 ||
pādadvandvaṁ dharitrīkaṭivipulatarō mērumadhyūḍhvamūruṁ
nābhiṁ brahmāṇḍasindhuḥ hr̥dayamapi bhavō bhūtavidvatsamētaḥ |
duścakrāṅkaṁ svabāhuṁ kuliśanakhamukhaṁ candrasūryāgninētraṁ
vaktraṁ vahnissuvidyutsuragaṇavijayaḥ pātu māṁ nārasiṁhaḥ || 5 ||
nāsāgraṁ pīnagaṇḍaṁ parabalamathanaṁ baddhakēyūrahāraṁ
raudraṁ daṁṣṭrākarālaṁ amitaguṇagaṇaṁ kōṭisūryāgninētram |
gāmbhīryaṁ piṅgalākṣaṁ bhrukuṭitavimukhaṁ ṣōḍaśādhārdhabāhuṁ
vandē bhīmāṭ-ṭahāsaṁ tribhuvanavijayaḥ pātu māṁ nārasiṁhaḥ || 6 ||
kē kē nr̥siṁhāṣṭakē naravarasadr̥śaṁ dēvabhītvaṁ gr̥hītvā
dēvandyō vipradaṇḍaṁ prativacana payāyāmyanapratyanaiṣīḥ |
śāpaṁ cāpaṁ ca khaḍgaṁ prahasitavadanaṁ cakracakrīcakēna
ōmityē daityanādaṁ prakacavividuṣā pātu māṁ nārasiṁhaḥ || 7 ||
jhaṁ jhaṁ jhaṁ jhaṁ jhakāraṁ jhaṣajhaṣajhaṣitaṁ jānudēśaṁ jhakāraṁ
huṁ huṁ huṁ huṁ hakāraṁ harita kahahasā yaṁ diśē vaṁ vakāram |
vaṁ vaṁ vaṁ vaṁ vakāraṁ vadanadalitataṁ vāmapakṣaṁ supakṣaṁ
laṁ laṁ laṁ laṁ lakāraṁ laghuvaṇavijayaḥ pātu māṁ nārasiṁhaḥ || 8 ||
bhūtaprētapiśācayakṣagaṇaśaḥ dēśāntarōccāṭanā
cōravyādhimahajjvaraṁ bhayaharaṁ śatrukṣayaṁ niścayam |
sandhyākālē japatamaṣṭakamidaṁ sadbhaktipūrvādibhiḥ
prahlādēva varō varastu jayitā satpūjitāṁ bhūtayē || 9 || |
iti śrīvijayīndratīrtha kr̥taṁ śrī ṣōḍaśabāhu nr̥siṁhāṣṭakam |
See more śrī nr̥siṁha stōtrāṇi for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.