Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
dhyātvā sarasvatīṁ dēvīṁ gaṇanāthaṁ vināyakam |
rājā daśarathaḥ stōtraṁ saurēridamathākarōt || 1 ||
daśaratha uvāca |
namaḥ kr̥ṣṇāya nīlāya śitikaṇṭhanibhāya ca |
namō nīlamayūkhāya nīlōtpalanibhāya ca || 2 || [madhūkāya]
namō nirmāṁsadēhāya dīrghaśmaśrujaṭāya ca |
namō viśālanētrāya śuṣkōdara bhayānaka || 3 ||
namaḥ paruṣagātrāya sthūlarōmāya vai namaḥ |
namō nityaṁ kṣudhārtāya nityataptāya vai namaḥ || 4 || [tr̥ptāya]
namaḥ kālāgnirūpāya kr̥tāntaka namō:’stu tē |
namastē kōṭarākṣāya durnirīkṣyāya vai namaḥ || 5 ||
namō ghōrāya raudrāya bhīṣaṇāya karālinē |
namastē sarvabhakṣāya valīmukha namō:’stu tē || 6 ||
sūryaputra namastē:’stu bhāskarē bhayadāyaka | [bhāsvarō]
adhōdr̥ṣṭē namastubhyaṁ vapuḥśyāma namō:’stu tē || 7 || [saṁvartaka]
namō mandagatē tubhyaṁ nistriṁśāya namō namaḥ | [niṣprabhāya]
tapasā dagdhadēhāya nityayōgaratāya ca || 8 || [jñāna]
namastē jñānanētrāya kāśyapātmajasūnavē |
tuṣṭō dadāsi vai rājyaṁ ruṣṭō harasi tat- kṣaṇāt || 9 || [kruddhō]
dēvāsuramanuṣyāśca paśupakṣisarīsr̥pāḥ |
tvayā vilōkitāḥ saurē dainyamāśu vrajanti ca || 10 ||
brahmā śakrō yamaścaiva r̥ṣayaḥ saptatārakāḥ |
rājyabhraṣṭāśca tē sarvē tava dr̥ṣṭyā vilōkitāḥ || 11 ||
dēśā nagaragrāmāśca dvīpāścaivādrayastathā |
raudradr̥ṣṭyā tu yē dr̥ṣṭāḥ kṣayaṁ gacchanti tat kṣaṇāt || 12 ||
prasādaṁ kuru mē saurē varārthē:’haṁ tavāśritaḥ |
saurē kṣamasvāparādhaṁ sarvabhūtahitāya ca || 13 ||
iti daśaratha kr̥ta śrī śanaiścara stōtram ||
See more navagraha stōtrāṇi for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.