Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
asya śrīśanaiścara sahasranāmastōtra mahāmantrasya, kāśyapa r̥ṣiḥ, anuṣṭup chandaḥ, śanaiścarō dēvatā, śaṁ bījaṁ, naṁ śaktiḥ, maṁ kīlakaṁ, śanaiścaraprasāda siddhyarthē japē viniyōgaḥ ||
karanyāsaḥ –
śanaiścarāya aṅguṣṭhābhyāṁ namaḥ |
mandagatayē tarjanībhyāṁ namaḥ |
adhōkṣajāya madhyamābhyāṁ namaḥ |
saurayē anāmikābhyāṁ namaḥ |
śuṣkōdarāya kaniṣṭhikābhyāṁ namaḥ |
chāyātmajāya karatalakarapr̥ṣṭhābhyāṁ namaḥ |
hr̥dayādinyāsaḥ –
śanaiścarāya hr̥dayāya namaḥ |
mandagatayē śirasē svāhā |
adhōkṣajāya śikhāyai vaṣaṭ |
saurayē kavacāya hum |
śuṣkōdarāya nētratrayāya vauṣaṭ |
chāyātmajāya astrāya phaṭ |
bhūrbhuvassuvarōmiti digbandhaḥ |
dhyānam –
cāpāsanō gr̥dhradharastu nīlaḥ
pratyaṅmukhaḥ kāśyapa gōtrajātaḥ |
saśūlacāpēṣu gadādharō:’vyāt
saurāṣṭradēśaprabhavaśca śauriḥ ||
nīlāmbarō nīlavapuḥ kirīṭī
gr̥dhrāsanasthō vikr̥tānanaśca |
kēyūrahārādivibhūṣitāṅgaḥ
sadā:’stu mē mandagatiḥ prasannaḥ ||
stōtram –
ōm || amitābhāṣyaghaharaḥ aśēṣaduritāpahaḥ |
aghōrarūpō:’tidīrghakāyō:’śēṣabhayānakaḥ || 1 ||
anantō annadātā cā:’śvatthamūlajapē priyaḥ |
atisampatpradō:’mōghaḥ anyastutyā prakōpitaḥ || 2 ||
aparājitō:’dvitīyaḥ atitējō:’bhayapradaḥ |
aṣṭamasthō:’ñjananibhaḥ akhilātmārkanandanaḥ || 3 ||
atidāruṇa akṣōbhyaḥ apsarōbhiḥ prapūjitaḥ |
abhīṣṭaphaladō:’riṣṭamathanō:’marapūjitaḥ || 4 ||
anugrāhyō apramēya parākrama vibhīṣaṇaḥ |
asādhyayōgō akhiladōṣaghnaḥ aparākr̥taḥ || 5 ||
apramēyō:’tisukhadaḥ amarādhipapūjitaḥ |
avalōkāt sarvanāśaḥ aśvatthāma dvirāyudhaḥ || 6 ||
aparādhasahiṣṇuśca aśvatthāmasupūjitaḥ |
anantapuṇyaphaladō atr̥ptō:’tibalō:’pi ca || 7 ||
avalōkāt sarvavandyaḥ akṣīṇakaruṇānidhiḥ |
avidyāmūlanāśaśca akṣayyaphaladāyakaḥ || 8 ||
ānandaparipūrṇaśca āyuṣkāraka ēva ca |
āśritēṣṭārthavaradaḥ ādhivyādhiharō:’pi ca || 9 ||
ānandamaya ānandakarō āyudhadhārakaḥ |
ātmacakrādhikārī ca ātmastutyaparāyaṇaḥ || 10 ||
āyuṣkarō ānupūrvyaḥ ātmāyattajagattrayaḥ |
ātmanāmajapaprītaḥ ātmādhikaphalapradaḥ || 11 ||
ādityasambhavō ārtibhañjanō ātmarakṣakaḥ |
āpadbāndhava ānandarūpō āyuḥpradō:’pi ca || 12 ||
ākarṇapūrṇacāpaśca ātmōddiṣṭa dvijapradaḥ |
ānukūlyō ātmarūpapratimādānasupriyaḥ || 13 ||
ātmārāmō ādidēvō āpannārtivināśanaḥ |
indirārcitapādaśca indrabhōgaphalapradaḥ || 14 ||
indradēvasvarūpaśca iṣṭēṣṭavaradāyakaḥ |
iṣṭāpūrtipradō indumatīṣṭavaradāyakaḥ || 15 ||
indirāramaṇaḥ prītaḥ indravaṁśanr̥pārcitaḥ |
ihāmutrēṣṭaphalada indirāramaṇārcitaḥ || 16 ||
īndriyō īśvaraprītaḥ īṣaṇātrayavarjitaḥ |
umāsvarūpa udbōdhyaḥ uśanā utsavapriyaḥ || 17 ||
umādēvyarcanaprītaḥ uccasthōccaphalapradaḥ |
uruprakāśō uccasthayōgadaḥ uruparākramaḥ || 18 ||
ūrdhvalōkādisañcārī ūrdhvalōkādināyakaḥ |
ūrjasvī ūnapādaśca r̥kārākṣarapūjitaḥ || 19 ||
r̥ṣiprōkta purāṇajñaḥ r̥ṣibhiḥ paripūjitaḥ |
r̥gvēdavandyō r̥grūpī r̥jumārgapravartakaḥ || 20 ||
lulitōddhārakō lūtabhavapāśaprabhañjanaḥ |
lūkārarūpakō labdhadharmamārgapravartakaḥ || 21 ||
ēkādhipatyasāmrājyapradō ēnaughanāśanaḥ |
ēkapādyēka ēkōnaviṁśatimāsabhuktidaḥ || 22 ||
ēkōnaviṁśativarṣadaśō ēṇāṅkapūjitaḥ |
aiśvaryaphaladō aindra airāvatasupūjitaḥ || 23 ||
ōṅkārajapasuprīta ōṅkāraparipūjitaḥ |
ōṅkārabījō audāryahastō aunnatyadāyakaḥ || 24 ||
audāryaguṇa audāryaśīlō auṣadhakārakaḥ |
karapaṅkajasannaddhadhanuśca karuṇānidhiḥ || 25 ||
kālaḥ kaṭhinacittaśca kālamēghasamaprabhaḥ |
kirīṭī karmakr̥t kārayitā kālasahōdaraḥ || 26 ||
kālāmbaraḥ kākavāhaḥ karmaṭhaḥ kāśyapānvayaḥ |
kālacakraprabhēdī ca kālarūpī ca kāraṇaḥ || 27 ||
kārimūrtiḥ kālabhartā kirīṭamakuṭōjvalaḥ |
kāryakāraṇa kālajñaḥ kāñcanābharathānvitaḥ || 28 ||
kāladaṁṣṭraḥ krōdharūpaḥ karālī kr̥ṣṇakētanaḥ |
kālātmā kālakartā ca kr̥tāntaḥ kr̥ṣṇagōpriyaḥ || 29 ||
kālāgnirudrarūpaśca kāśyapātmajasambhavaḥ |
kr̥ṣṇavarṇahayaścaiva kr̥ṣṇagōkṣīrasupriyaḥ || 30 ||
kr̥ṣṇagōghr̥tasuprītaḥ kr̥ṣṇagōdadhiṣupriyaḥ |
kr̥ṣṇagāvaikacittaśca kr̥ṣṇagōdānasupriyaḥ || 31 ||
kr̥ṣṇagōdattahr̥dayaḥ kr̥ṣṇagōrakṣaṇapriyaḥ |
kr̥ṣṇagōgrāsacittasya sarvapīḍānivārakaḥ || 32 ||
kr̥ṣṇagōdāna śāntasya sarvaśāntaphalapradaḥ |
kr̥ṣṇagōsnāna kāmasya gaṅgāsnānaphalapradaḥ || 33 ||
kr̥ṣṇagōrakṣaṇasyāśu sarvābhīṣṭaphalapradaḥ |
kr̥ṣṇagāvapriyaścaiva kapilāpaśuṣu priyaḥ || 34 ||
kapilākṣīrapānasya sōmapānaphalapradaḥ |
kapilādānasuprītaḥ kapilājyahutapriyaḥ || 35 ||
kr̥ṣṇaśca kr̥ttikāntasthaḥ kr̥ṣṇagōvatsasupriyaḥ |
kr̥ṣṇamālyāmbaradharaḥ kr̥ṣṇavarṇatanūruhaḥ || 36 ||
kr̥ṣṇakētuḥ kr̥śakr̥ṣṇadēhaḥ kr̥ṣṇāmbarapriyaḥ |
krūracēṣṭaḥ krūrabhāvaḥ krūradaṁṣṭraḥ kurūpi ca || 37 ||
kamalāpatisaṁsēvyaḥ kamalōdbhavapūjitaḥ |
kāmitārthapradaḥ kāmadhēnupūjanasupriyaḥ || 38 ||
kāmadhēnusamārādhyaḥ kr̥pāyuṣavivardhanaḥ |
kāmadhēnvaikacittaśca kr̥parājasupūjitaḥ || 39 ||
kāmadōgdhā ca kruddhaśca kuruvaṁśasupūjitaḥ |
kr̥ṣṇāṅgamahiṣīdōgdhā kr̥ṣṇēna kr̥tapūjanaḥ || 40 ||
kr̥ṣṇāṅgamahiṣīdānapriyaḥ kōṇastha ēva ca |
kr̥ṣṇāṅgamahiṣīdānalōlupaḥ kāmapūjitaḥ || 41 ||
krūrāvalōkanātsarvanāśaḥ kr̥ṣṇāṅgadapriyaḥ |
khadyōtaḥ khaṇḍanaḥ khaḍgadharaḥ khēcarapūjitaḥ || 42 ||
kharāṁśutanayaścaiva khagānāṁ pativāhanaḥ |
gōsavāsaktahr̥dayō gōcarasthānadōṣahr̥t || 43 ||
gr̥harāśyādhipaścaiva gr̥harājamahābalaḥ |
gr̥dhravāhō gr̥hapatirgōcarō gānalōlupaḥ || 44 ||
ghōrō gharmō ghanatamō gharmī ghanakr̥pānvitaḥ |
ghananīlāmbaradharō ṅādivarṇasusañjñitaḥ || 45 ||
cakravartisamārādhyaścandramatyāsamarcitaḥ |
candramatyārtihārī ca carācarasukhapradaḥ || 46 ||
caturbhujaścāpahastaścarācarahitapradaḥ |
chāyāputraśchatradharaśchāyādēvīsutastathā || 47 ||
jayapradō jagannīlō japatāṁ sarvasiddhidaḥ |
japavidhvastavimukhō jambhāriparipūjitaḥ || 48 ||
jambhārivandyō jayadō jagajjanamanōharaḥ |
jagattrayaprakupitō jagattrāṇaparāyaṇaḥ || 49 ||
jayō jayapradaścaiva jagadānandakārakaḥ |
jyōtiśca jyōtiṣāṁ śrēṣṭhō jyōtiḥśāstrapravartakaḥ || 50 ||
jharjharīkr̥tadēhaśca jhallarīvādyasupriyaḥ |
jñānamūrtirjñānagamyō jñānī jñānamahānidhiḥ || 51 ||
jñānaprabōdhakaścaiva jñānadr̥ṣṭyāvalōkitaḥ |
ṭaṅkitākhilalōkaśca ṭaṅkitainastamōraviḥ || 52 ||
ṭaṅkārakārakaścaiva ṭaṅkr̥tō ṭāmbhadapriyaḥ |
ṭhakāramaya sarvasvaṣṭhakārakr̥tapūjitaḥ || 53 ||
ḍhakkāvādyaprītikarō ḍamaḍḍamarukapriyaḥ |
ḍambaraprabhavō ḍambhō ḍhakkānādapriyaṅkaraḥ || 54 ||
ḍākinīśākinībhūtasarvōpadravakārakaḥ |
ḍākinīśākinībhūtasarvōpadravanāśakaḥ || 55 ||
ḍhakārarūpō ḍhāmbhīkō ṇakārajapasupriyaḥ |
ṇakāramayamantrārthaḥ ṇakāraikaśirōmaṇiḥ || 56 ||
ṇakāravacanānandaḥ ṇakārakaruṇāmayaḥ |
ṇakāramayasarvasvaḥ ṇakāraikaparāyaṇaḥ || 57 ||
tarjanīdhr̥tamudraśca tapasāṁ phaladāyakaḥ |
trivikramanutaścaiva trayīmayavapurdharaḥ || 58 ||
tapasvī tapasādagdhadēhastāmrādharastathā |
trikālavēditavyaśca trikālamatitōṣitaḥ || 59 ||
tulōccayastrāsakarastilatailapriyastathā |
tilānnasantuṣṭamanāstiladānapriyastathā || 60 ||
tilabhakṣyapriyaścaiva tilacūrṇapriyastathā |
tilakhaṇḍapriyaścaiva tilāpūpapriyastathā || 61 ||
tilahōmapriyaścaiva tāpatrayanivārakaḥ |
tilatarpaṇasantuṣṭastilatailānnatōṣitaḥ || 62 ||
tilaikadattahr̥dayastējasvī tējasānnidhiḥ |
tējasādityasaṅkāśastējōmaya vapurdharaḥ || 63 ||
tattvajñastattvagastīvrastapōrūpastapōmayaḥ |
tuṣṭidastuṣṭikr̥t tīkṣṇastrimūrtistriguṇātmakaḥ || 64 ||
tiladīpapriyaścaiva tasya pīḍānivārakaḥ |
tilōttamāmēnakādinartanapriya ēva ca || 65 ||
tribhāgamaṣṭavargaśca sthūlarōmā sthirastathā |
sthitaḥ sthāyī sthāpakaśca sthūlasūkṣmapradarśakaḥ || 66 ||
daśarathārcitapādaśca daśarathastōtratōṣitaḥ |
daśarathaprārthanāklupta durbhikṣavinivārakaḥ || 67 ||
daśarathaprārthanākluptavaradvayapradāyakaḥ |
daśarathasvātmadarśī ca daśarathābhīṣṭadāyakaḥ || 68 ||
dōrbhirdhanurdharaścaiva dīrghaśmaśrujaṭādharaḥ |
daśarathastōtravaradō daśarathābhīpsitapradaḥ || 69 ||
daśarathastōtrasantuṣṭō daśarathēnasupūjitaḥ |
dvādaśāṣṭamajanmasthō dēvapuṅgavapūjitaḥ || 70 ||
dēvadānavadarpaghnō dinaṁ pratimunistutaḥ |
dvādaśasthō dvādaśātmā sutō dvādaśanāmabhr̥t || 71 ||
dvitīyasthō dvādaśārkasūnurdaivajñapūjitaḥ |
daivajñacittavāsī ca damayantyā supūjitaḥ || 72 ||
dvādaśābdantu durbhikṣakārī duḥsvapnanāśanaḥ |
durārādhyō durādharṣō damayantīvarapradaḥ || 73 ||
duṣṭadūrō durācāraśamanō dōṣavarjitaḥ |
dussahō dōṣahantā ca durlabhō durgamastathā || 74 ||
duḥkhapradō duḥkhahantā dīptarañjita diṅmukhaḥ |
dīpyamānamukhāmbhōjaḥ damayantyāḥ śivapradaḥ || 75 ||
durnirīkṣyō dr̥ṣṭamātradaityamaṇḍalanāśakaḥ |
dvijadānaikaniratō dvijārādhanatatparaḥ || 76 ||
dvijasarvārtihārī ca dvijarājasamarcitaḥ |
dvijadānaikacittaśca dvijarājapriyaṅkaraḥ || 77 ||
dvijō dvijapriyaścaiva dvijarājēṣṭadāyakaḥ |
dvijarūpō dvijaśrēṣṭhō dōṣadō duḥsahō:’pi ca || 78 ||
dēvādidēvō dēvēśō dēvarājasupūjitaḥ |
dēvarājēṣṭavaradō dēvarājapriyaṅkaraḥ || 79 ||
dēvādivanditō divyatanurdēvaśikhāmaṇiḥ |
dēvagānapriyaścaiva dēvadēśikapuṅgavaḥ || 80 ||
dvijātmajasamārādhyō dhyēyō dharmī dhanurdharaḥ |
dhanuṣmān dhanadātā ca dharmādharmavivarjitaḥ || 81 ||
dharmarūpō dhanurdivyō dharmaśāstrātmacētanaḥ |
dharmarājapriyakarō dharmarājassupūjitaḥ || 82 ||
dharmarājēṣṭavaradō dharmābhīṣṭaphalapradaḥ |
nityatr̥ptasvabhāvaśca nityakarmaratastathā || 83 ||
nijapīḍārtihārī ca nijabhaktēṣṭadāyakaḥ |
nirmāṁsadēhō nīlaśca nijastōtrabahupriyaḥ || 84 ||
nalastōtrapriyaścaiva nalarājasupūjitaḥ |
nakṣatramaṇḍalagatō namatāṁ priyakārakaḥ || 85 ||
nityārcitapadāmbhōjō nijājñāparipālakaḥ |
navagrahavarō nīlavapurnalakarārcitaḥ || 86 ||
nalapriyānanditaśca nalakṣētranivāsakaḥ |
nalapākapriyaścaiva nalapadbhañjanakṣamaḥ || 87 ||
nalasarvārtihārī ca nalēnātmārthapūjitaḥ |
nipāṭavīnivāsaśca nalābhīṣṭavarapradaḥ || 88 ||
nalatīrthasakr̥t snānasarvapīḍānivārakaḥ |
nalēśadarśanasyāśu sāmrājyapadavīpradaḥ || 89 ||
nakṣatrarāśyādhipaśca nīladhvajavirājitaḥ |
nityayōgarataścaiva navaratnavibhūṣitaḥ || 90 ||
navadhā bhajyadēhaśca navīkr̥tajagattrayaḥ |
navagrahādhipaścaiva navākṣarajapapriyaḥ || 91 ||
navātmā navacakrātmā navatattvādhipastathā |
navōdana priyaścaiva navadhānyapriyastathā || 92 ||
niṣkaṇṭakō nispr̥haśca nirapēkṣō nirāmayaḥ |
nāgarājārcitapadō nāgarājapriyaṅkaraḥ || 93 ||
nāgarājēṣṭavaradō nāgābharaṇabhūṣitaḥ |
nāgēndragānaniratō nānābharaṇabhūṣitaḥ || 94 ||
navamitrasvarūpaśca nānāścaryavidhāyakaḥ |
nānādvīpādhikartā ca nānālipisamāvr̥taḥ || 95 ||
nānārūpajagatsraṣṭā nānārūpajanāśrayaḥ |
nānālōkādhipaścaiva nānābhāṣāpriyastathā || 96 ||
nānārūpādhikārī ca navaratnapriyastathā |
nānāvicitravēṣāḍhyō nānācitravidhāyakaḥ || 97 ||
nīlajīmūtasaṅkāśō nīlamēghasamaprabhaḥ |
nīlāñjanacayaprakhyō nīlavastradharapriyaḥ || 98 ||
nīcabhāṣāpracārajñō nīcēsvalpaphalapradaḥ |
nānāgamavidhānajñō nānānr̥pasamāvr̥taḥ || 99 ||
nānāvarṇākr̥tiścaiva nānāvarṇasvarārtavaḥ |
nāgalōkāntavāsī ca nakṣatratrayasamyutaḥ || 100 ||
nabhādilōkasambhūtō nāmastōtrabahupriyaḥ |
nāmapārāyaṇaprītō nāmārcanavarapradaḥ || 101 ||
nāmastōtraikacittaśca nānārōgārtibhañjanaḥ |
navagrahasamārādhyō navagrahabhayāpahaḥ || 102 ||
navagrahasusampūjyō nānāvēdasurakṣakaḥ |
navagrahādhirājaśca navagrahajapapriyaḥ || 103 ||
navagrahamayajyōtirnavagrahavarapradaḥ |
navagrahāṇāmadhipō navagrahasupīḍitaḥ || 104 ||
navagrahādhīśvaraśca navamāṇikyaśōbhitaḥ |
paramātmā parabrahma paramaiśvaryakāraṇaḥ || 105 ||
prapannabhayahārī ca pramattāsuraśikṣakaḥ |
prāsahastaḥ paṅgupādaḥ prakāśātmā pratāpavān || 106 ||
pāvanaḥ pariśuddhātmā putrapautrapravardhanaḥ |
prasannātsarvasukhadaḥ prasannēkṣaṇa ēva ca || 107 ||
prajāpatyaḥ priyakaraḥ praṇatēpsitarājyadaḥ |
prajānāṁ jīvahētuśca prāṇināṁ paripālakaḥ || 108 ||
prāṇarūpī prāṇadhārī prajānāṁ hitakārakaḥ |
prājñaḥ praśāntaḥ prajñāvān prajārakṣaṇadīkṣitaḥ || 109 ||
prāvr̥ṣēṇyaḥ prāṇakārī prasannōtsavavanditaḥ |
prajñānivāsahētuśca puruṣārthaikasādhanaḥ || 110 ||
prajākaraḥ prātikūlyaḥ piṅgalākṣaḥ prasannadhīḥ |
prapañcātmā prasavitā purāṇapuruṣōttamaḥ || 111 ||
purāṇapuruṣaścaiva puruhūtaḥ prapañcadhr̥t |
pratiṣṭhitaḥ prītikaraḥ priyakārī prayōjanaḥ || 112 ||
prītimān pravarastutyaḥ purūravasamarcitaḥ |
prapañcakārī puṇyaśca puruhūtasamarcitaḥ || 113 ||
pāṇḍavādisusaṁsēvyaḥ praṇavaḥ puruṣārthadaḥ |
payōdasamavarṇaśca pāṇḍuputrārtibhañjanaḥ || 114 ||
pāṇḍuputrēṣṭadātā ca pāṇḍavānāṁ hitaṅkaraḥ |
pañcapāṇḍavaputrāṇāṁ sarvābhīṣṭaphalapradaḥ || 115 ||
pañcapāṇḍavaputrāṇāṁ sarvāriṣṭanivārakaḥ |
pāṇḍuputrādyarcitaśca pūrvajaśca prapañcabhr̥t || 116 ||
paracakraprabhēdī ca pāṇḍavēṣuvanapradaḥ |
parabrahmasvarūpaśca parājñā parivarjitaḥ || 117 ||
parātparaḥ pāśahantā paramāṇuḥ prapañcakr̥t |
pātaṅgī puruṣākāraḥ paraśambhusamudbhavaḥ || 118 ||
prasannātsarvasukhadaḥ prapañcōdbhavasambhavaḥ |
prasannaḥ paramōdāraḥ parāhaṅkārabhañjanaḥ || 119 ||
paraḥ paramakāruṇyaḥ parabrahmamayastathā |
prapannabhayahārī ca praṇatārtiharastathā || 120 ||
prasādakr̥t prapañcaśca parāśaktisamudbhavaḥ |
pradānapāvanaścaiva praśāntātmā prabhākaraḥ || 121 ||
prapañcātmā prapañcōpaśamanaḥ pr̥thivīpatiḥ |
paraśurāmasamārādhyaḥ paraśurāmavarapradaḥ || 122 ||
paraśurāmacirañjīvipradaḥ paramapāvanaḥ |
paramahaṁsasvarūpaśca paramahaṁsasupūjitaḥ || 123 ||
pañcanakṣatrādhipaśca pañcanakṣatrasēvitaḥ |
prapañcarakṣitaścaiva prapañcasya bhayaṅkaraḥ || 124 ||
phaladānapriyaścaiva phalahastaḥ phalapradaḥ |
phalābhiṣēkapriyaśca phalgunasya varapradaḥ || 125 ||
phuṭacchamita pāpaughaḥ phalgunēna prapūjitaḥ |
phaṇirājapriyaścaiva phullāmbujavilōcanaḥ || 126 ||
balipriyō balī babhrurbrahmaviṣṇvīśaklēśakr̥t |
brahmaviṣṇvīśarūpaśca brahmaśakrādidurlabhaḥ || 127 ||
bāsadarṣṭyā pramēyāṅgō bibhratkavacakuṇḍalaḥ |
bahuśrutō bahumatirbrahmaṇyō brāhmaṇapriyaḥ || 128 ||
balapramathanō brahmā bahurūpō bahupradaḥ |
bālārkadyutimān bālō br̥hadvakṣō br̥hattanuḥ || 129 ||
brahmāṇḍabhēdakr̥ccaiva bhaktasarvārthasādhakaḥ |
bhavyō bhōktā bhītikr̥cca bhaktānugrahakārakaḥ || 130 ||
bhīṣaṇō bhaikṣakārī ca bhūsurādisupūjitaḥ |
bhōgabhāgyapradaścaiva bhasmīkr̥tajagattrayaḥ || 131 ||
bhayānakō bhānusūnurbhūtibhūṣitavigrahaḥ |
bhāsvadratō bhaktimatāṁ sulabhō bhrukuṭīmukhaḥ || 132 ||
bhavabhūtagaṇaisstutyō bhūtasaṅghasamāvr̥taḥ |
bhrājiṣṇurbhagavān bhīmō bhaktābhīṣṭavarapradaḥ || 133 ||
bhavabhaktaikacittaśca bhaktigītastavōnmukhaḥ |
bhūtasantōṣakārī ca bhaktānāṁ cittaśōdhakaḥ || 134 ||
bhaktigamyō bhayaharō bhāvajñō bhaktasupriyaḥ |
bhūtidō bhūtikr̥dbhōjyō bhūtātmā bhuvanēśvaraḥ || 135 ||
mandō mandagatiścaiva māsamēva prapūjitaḥ |
mucukundasamārādhyō mucukundavarapradaḥ || 136 ||
mucukundārcitapadō mahārūpō mahāyaśāḥ |
mahābhōgī mahāyōgī mahākāyō mahāprabhuḥ || 137 ||
mahēśō mahadaiśvaryō mandārakusumapriyaḥ |
mahākraturmahāmānī mahādhīrō mahājayaḥ || 138 ||
mahāvīrō mahāśāntō maṇḍalasthō mahādyutiḥ |
mahāsutō mahōdārō mahanīyō mahōdayaḥ || 139 ||
maithilīvaradāyī ca mārtāṇḍasya dvitīyajaḥ |
maithilīprārthanākluptadaśakaṇṭhaśirōpahr̥t || 140 ||
marāmaraharārādhyō mahēndrādisurārcitaḥ |
mahārathō mahāvēgō maṇiratnavibhūṣitaḥ || 141 ||
mēṣanīcō mahāghōrō mahāsaurirmanupriyaḥ |
mahādīrghō mahāgrāsō mahadaiśvaryadāyakaḥ || 142 ||
mahāśuṣkō mahāraudrō muktimārgapradarśakaḥ |
makarakumbhādhipaścaiva mr̥kaṇḍutanayārcitaḥ || 143 ||
mantrādhiṣṭhānarūpaśca mallikākusumapriyaḥ |
mahāmantrasvarūpaśca mahāyantrasthitastathā || 144 ||
mahāprakāśadivyātmā mahādēvapriyastathā |
mahābalisamārādhyō maharṣigaṇapūjitaḥ || 145 ||
mandacārī mahāmāyī māṣadānapriyastathā |
māṣōdanaprītacittō mahāśaktirmahāguṇaḥ || 146 ||
yaśaskarō yōgadātā yajñāṅgō:’pi yugandharaḥ |
yōgī yōgyaśca yāmyaśca yōgarūpī yugādhipaḥ || 147 ||
yajñabhr̥dyajamānaśca yōgō yōgavidāṁ varaḥ |
yakṣarākṣasavētālakūṣmāṇḍādiprapūjitaḥ || 148 ||
yamapratyadhidēvaśca yugapadbhōgadāyakaḥ |
yōgapriyō yōgayuktō yajñarūpō yugāntakr̥t || 149 ||
raghuvaṁśasamārādhyō raudrō raudrākr̥tistathā |
raghunandanasallāpō raghuprōktajapapriyaḥ || 150 ||
raudrarūpī rathārūḍhō rāghavēṣṭavarapradaḥ |
rathī raudrādhikārī ca rāghavēṇa samarcitaḥ || 151 ||
rōṣātsarvasvahārī ca rāghavēṇa supūjitaḥ |
rāśidvayādhipaścaiva raghubhiḥ paripūjitaḥ || 152 ||
rājyabhūpākaraścaiva rājarājēndra vanditaḥ |
ratnakēyūrabhūṣāḍhyō ramānandanavanditaḥ || 153 ||
raghupauruṣasantuṣṭō raghustōtrabahupriyaḥ |
raghuvaṁśanr̥paiḥ pūjyō raṇanmañjīranūpuraḥ || 154 ||
ravinandana rājēndrō raghuvaṁśapriyastathā |
lōhajapratimādānapriyō lāvaṇyavigrahaḥ || 155 ||
lōkacūḍāmaṇiścaiva lakṣmīvāṇīstutipriyaḥ |
lōkarakṣō lōkaśikṣō lōkalōcanarañjitaḥ || 156 ||
lōkādhyakṣō lōkavandyō lakṣmaṇāgrajapūjitaḥ |
vēdavēdyō vajradēhō vajrāṅkuśadharastathā || 157 ||
viśvavandyō virūpākṣō vimalāṅgavirājitaḥ |
viśvasthō vāyasārūḍhō viśēṣasukhakārakaḥ || 158 ||
viśvarūpī viśvagōptā vibhāvasusutastathā |
viprapriyō viprarūpō viprārādhanatatparaḥ || 159 ||
viśālanētrō viśikhō vipradānabahupriyaḥ |
viśvasr̥ṣṭisamudbhūtō vaiśvānarasamadyutiḥ || 160 ||
viṣṇurviriñcirviśvēśō viśvakartā viśāṁ patiḥ |
virāḍādhāracakrasthō viśvabhugviśvabhāvanaḥ || 161 ||
viśvavyāpārahētuśca vakrakrūravivarjitaḥ |
viśvōdbhavō viśvakarmā viśvasr̥ṣṭi vināyakaḥ || 162 ||
viśvamūlanivāsī ca viśvacitravidhāyakaḥ |
viśvādhāravilāsī ca vyāsēna kr̥tapūjitaḥ || 163 ||
vibhīṣaṇēṣṭavaradō vāñchitārthapradāyakaḥ |
vibhīṣaṇasamārādhyō viśēṣasukhadāyakaḥ || 164 ||
viṣamavyayāṣṭajanmasthō:’pyēkādaśaphalapradaḥ |
vāsavātmajasuprītō vasudō vāsavārcitaḥ || 165 ||
viśvatrāṇaikaniratō vāṅmanōtītavigrahaḥ |
virāṇmandiramūlasthō valīmukhasukhapradaḥ || 166 ||
vipāśō vigatātaṅkō vikalpaparivarjitaḥ |
variṣṭhō varadō vandyō vicitrāṅgō virōcanaḥ || 167 ||
śuṣkōdaraḥ śuklavapuḥ śāntarūpī śanaiścaraḥ |
śūlī śaraṇyaḥ śāntaśca śivāyāmapriyaṅkaraḥ || 168 ||
śivabhaktimatāṁ śrēṣṭhaḥ śūlapāṇiḥ śucipriyaḥ |
śrutismr̥tipurāṇajñaḥ śrutijālaprabōdhakaḥ || 169 ||
śrutipāragasampūjyaḥ śrutiśravaṇalōlupaḥ |
śrutyantargatamarmajñaḥ śrutyēṣṭavaradāyakaḥ || 170 ||
śrutirūpaḥ śrutiprītaḥ śrutīpsitaphalapradaḥ |
śuciśrutaḥ śāntamūrtiḥ śrutiśravaṇakīrtanaḥ || 171 ||
śamīmūlanivāsī ca śamīkr̥taphalapradaḥ |
śamīkr̥tamahāghōraḥ śaraṇāgatavatsalaḥ || 172 ||
śamītarusvarūpaśca śivamantrajñamuktidaḥ |
śivāgamaikanilayaḥ śivamantrajapapriyaḥ || 173 ||
śamīpatrapriyaścaiva śamīparṇasamarcitaḥ |
śatōpaniṣadastutyaḥ śāntyādiguṇabhūṣitaḥ || 174 ||
śāntyādiṣaḍguṇōpētaḥ śaṅkhavādyapriyastathā |
śyāmaraktasitajyōtiḥ śuddhapañcākṣarapriyaḥ || 175 ||
śrīhālāsyakṣētravāsī śrīmān śaktidharastathā |
ṣōḍaśadvayasampūrṇalakṣaṇaḥ ṣaṇmukhapriyaḥ || 176 ||
ṣaḍguṇaiśvaryasamyuktaḥ ṣaḍaṅgāvaraṇōjjvalaḥ |
ṣaḍakṣarasvarūpaśca ṣaṭcakrōparisaṁsthitaḥ || 177 ||
ṣōḍaśī ṣōḍaśāntaśca ṣaṭchaktivyaktamūrtimān |
ṣaḍbhāvarahitaścaiva ṣaḍaṅgaśrutipāragaḥ || 178 ||
ṣaṭkōṇamadhyanilayaḥ ṣaṭchāstrasmr̥tipāragaḥ |
svarṇēndranīlamakuṭaḥ sarvābhīṣṭapradāyakaḥ || 179 ||
sarvātmā sarvadōṣaghnaḥ sarvagarvaprabhañjanaḥ |
samastalōkābhayadaḥ sarvadōṣāṅganāśakaḥ || 180 ||
samastabhaktasukhadaḥ sarvadōṣanivartakaḥ |
sarvanāśakṣamaḥ saumyaḥ sarvaklēśanivārakaḥ || 181 ||
sarvātmā sarvadā tuṣṭaḥ sarvapīḍānivārakaḥ |
sarvarūpī sarvakarmā sarvajñaḥ sarvakārakaḥ || 182 ||
sukr̥tī sulabhaścaiva sarvābhīṣṭaphalapradaḥ |
sūryātmajaḥ sadātuṣṭaḥ sūryavaṁśapradīpanaḥ || 183 ||
saptadvīpādhipaścaiva surāsurabhayaṅkaraḥ |
sarvasaṅkṣōbhahārī ca sarvalōkahitaṅkaraḥ || 184 ||
sarvaudāryasvabhāvaśca santōṣātsakalēṣṭadaḥ |
samastar̥ṣibhiḥ stutyaḥ samastagaṇapāvr̥taḥ || 185 ||
samastagaṇasaṁsēvyaḥ sarvāriṣṭavināśanaḥ |
sarvasaukhyapradātā ca sarvavyākulanāśanaḥ || 186 ||
sarvasaṅkṣōbhahārī ca sarvāriṣṭaphalapradaḥ |
sarvavyādhipraśamanaḥ sarvamr̥tyunivārakaḥ || 187 ||
sarvānukūlakārī ca saundaryamr̥dubhāṣitaḥ |
saurāṣṭradēśōdbhavaśca svakṣētrēṣṭavarapradaḥ || 188 ||
sōmayājisamārādhyaḥ sītābhīṣṭavarapradaḥ |
sukhāsanōpaviṣṭaśca sadyaḥpīḍānivārakaḥ || 189 ||
saudāmanīsannibhaśca sarvānullaṅghyaśāsanaḥ |
sūryamaṇḍalasañcārī saṁhārāstraniyōjitaḥ || 190 ||
sarvalōkakṣayakaraḥ sarvāriṣṭavidhāyakaḥ |
sarvavyākulakārī ca sahasrajapasupriyaḥ || 191 ||
sukhāsanōpaviṣṭaśca saṁhārāstrapradarśitaḥ |
sarvālaṅkārasamyuktakr̥ṣṇagōdānasupriyaḥ || 192 ||
suprasannaḥ suraśrēṣṭhaḥ sughōṣaḥ sukhadaḥ suhr̥t |
siddhārthaḥ siddhasaṅkalpaḥ sarvajñaḥ sarvadaḥ sukhī || 193 ||
sugrīvaḥ sudhr̥tiḥ sāraḥ sukumāraḥ sulōcanaḥ |
suvyaktaḥ saccidānandaḥ suvīraḥ sujanāśrayaḥ || 194 ||
hariścandrasamārādhyō hēyōpādēyavarjitaḥ |
hariścandrēṣṭavaradō haṁsamantrādisaṁstutaḥ || 195 ||
haṁsavāhasamārādhyō haṁsavāhavarapradaḥ |
hr̥dyō hr̥ṣṭō harisakhō haṁsō haṁsagatirhaviḥ || 196 ||
hiraṇyavarṇō hitakr̥ddharṣadō hēmabhūṣaṇaḥ |
havirhōtā haṁsagatirhaṁsamantrādisaṁstutaḥ || 197 ||
hanūmadarcitapadō haladhr̥t pūjitaḥ sadā |
kṣēmadaḥ kṣēmakr̥t kṣēmyaḥ kṣētrajñaḥ kṣāmavarjitaḥ || 198 ||
kṣudraghnaḥ kṣāntidaḥ kṣēmaḥ kṣitibhūṣaḥ kṣamāśrayaḥ |
kṣamādharaḥ kṣayadvārō nāmnāmaṣṭasahasrakam || 199 ||
vākyēnaikēna vakṣyāmi vāñcitārthaṁ prayacchati |
tasmātsarvaprayatnēna niyamēna japētsudhīḥ || 200 ||
iti śrī śanaiścara sahasranāma stōtram |
See more navagraha stōtrāṇi for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.