Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
raṁ raṁ raṁ raktavarṇaṁ dinakaravadanaṁ tīkṣṇadaṁṣṭrākarālaṁ
raṁ raṁ raṁ ramyatējaṁ giricalanakaraṁ kīrtipañcādi vaktram |
raṁ raṁ raṁ rājayōgaṁ sakalaśubhanidhiṁ saptabhētālabhēdyaṁ
raṁ raṁ raṁ rākṣasāntaṁ sakaladiśayaśaṁ rāmadūtaṁ namāmi || 1 ||
khaṁ khaṁ khaṁ khaḍgahastaṁ viṣajvaraharaṇaṁ vēdavēdāṅgadīpaṁ
khaṁ khaṁ khaṁ khaḍgarūpaṁ tribhuvananilayaṁ dēvatāsuprakāśam |
khaṁ khaṁ khaṁ kalpavr̥kṣaṁ maṇimayamakuṭaṁ māya māyāsvarūpaṁ
khaṁ khaṁ khaṁ kālacakraṁ sakaladiśayaśaṁ rāmadūtaṁ namāmi || 2 ||
iṁ iṁ iṁ indravandyaṁ jalanidhikalanaṁ saumyasāmrājyalābhaṁ
iṁ iṁ iṁ siddhiyōgaṁ natajanasadayaṁ āryapūjyārcitāṅgam |
iṁ iṁ iṁ siṁhanādaṁ amr̥takaratalaṁ ādiantyaprakāśaṁ
iṁ iṁ iṁ citsvarūpaṁ sakaladiśayaśaṁ rāmadūtaṁ namāmi || 3 ||
saṁ saṁ saṁ sākṣibhūtaṁ vikasitavadanaṁ piṅgalākṣaṁ surakṣaṁ
saṁ saṁ saṁ satyagītaṁ sakalamuninutaṁ śāstrasampatkarīyam |
saṁ saṁ saṁ sāmavēdaṁ nipuṇa sulalitaṁ nityatattvasvarūpaṁ
saṁ saṁ saṁ sāvadhānaṁ sakaladiśayaśaṁ rāmadūtaṁ namāmi || 4 ||
haṁ haṁ haṁ haṁsarūpaṁ sphuṭavikaṭamukhaṁ sūkṣmasūkṣmāvatāraṁ
haṁ haṁ haṁ antarātmaṁ raviśaśinayanaṁ ramyagambhīrabhīmam |
haṁ haṁ haṁ aṭ-ṭahāsaṁ suravaranilayaṁ ūrdhvarōmaṁ karālaṁ
haṁ haṁ haṁ haṁsahaṁsaṁ sakaladiśayaśaṁ rāmadūtaṁ namāmi || 5 ||
iti śrī rāmadūta stōtram ||
See more śrī hanumān stōtrāṇi for chanting.
గమనిక : మా తదుపరి ప్రచురణ "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" పుస్తకము ప్రింటు చేయుటకు ఆలోచన చేయుచున్నాము.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.