Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
śrīrāmō rāmabhadraśca rāmacandraśca śāśvataḥ |
rājīvalōcanaḥ śrīmān rājēndrō raghupuṅgavaḥ || 1 ||
jānakīvallabhō jaitrō jitāmitrō janārdanaḥ |
viśvāmitrapriyō dāntaḥ śaraṇatrāṇatatparaḥ || 2 ||
vālipramathanō vāgmī satyavāksatyavikramaḥ |
satyavratō vratadharaḥ sadāhanumadāśritaḥ || 3 ||
kausalēyaḥ kharadhvaṁsī virādhavadhapaṇḍitaḥ |
vibhīṣaṇaparitrātā harakōdaṇḍakhaṇḍanaḥ || 4 ||
saptatālaprabhēttā ca daśagrīvaśirōharaḥ |
jāmadagnyamahādarpadalanastāṭakāntakaḥ || 5 ||
vēdāntasārō vēdātmā bhavarōgasyabhēṣajam |
dūṣaṇatriśirōhantā trimūrtistriguṇātmakaḥ || 6 ||
trivikramastrilōkātmā puṇyacāritrakīrtanaḥ |
trilōkarakṣakō dhanvī daṇḍakāraṇyakartanaḥ || 7 ||
ahalyāśāpaśamanaḥ pitr̥bhaktō varapradaḥ |
jitēndriyō jitakrōdhō jitāmitrō jagadguruḥ || 8 ||
r̥kṣavānarasaṅghātī citrakūṭasamāśrayaḥ |
jayantatrāṇavaradaḥ sumitrāputrasēvitaḥ || 9 ||
sarvadēvādhidēvaśca mr̥tavānarajīvanaḥ |
māyāmārīcahantā ca mahādēvō mahābhujaḥ || 10 ||
sarvadēvastutaḥ saumyō brahmaṇyō munisaṁstutaḥ |
mahāyōgī mahōdāraḥ sugrīvēpsitarājyadaḥ || 11 ||
sarvapuṇyādhikaphalaḥ smr̥tasarvāghanāśanaḥ |
ādipuruṣaḥ paramapuruṣō mahāpuruṣa ēva ca || 12 ||
puṇyōdayō dayāsāraḥ purāṇapuruṣōttamaḥ |
smitavaktrō mitabhāṣī pūrvabhāṣī ca rāghavaḥ || 13 ||
anantaguṇagambhīrō dhīrōdāttaguṇōttamaḥ |
māyāmānuṣacāritrō mahādēvādipūjitaḥ || 14 ||
sētukr̥jjitavārāśiḥ sarvatīrthamayō hariḥ |
śyāmāṅgaḥ sundaraḥ śūraḥ pītavāsā dhanurdharaḥ || 15 ||
sarvayajñādhipō yajvā jarāmaraṇavarjitaḥ |
vibhīṣaṇapratiṣṭhātā sarvāvaguṇavarjitaḥ || 16 ||
paramātmā parambrahma saccidānandavigrahaḥ |
parañjyōtiḥ parandhāma parākāśaḥ parātparaḥ |
parēśaḥ pāragaḥ pāraḥ sarvadēvātmakaḥ paraḥ || 17 ||
[* adhikaślōkāḥ –
śrīrāmāṣṭōttaraśataṁ bhavatāpanivārakam |
sampatkaraṁ trisandhyāsu paṭhatāṁ bhaktipūrvakam ||
rāmāya rāmabhadrāya rāmacandrāya vēdhasē |
raghunāthāya nāthāya sītāyāḥ patayē namaḥ ||
*]
iti śrī rāmāṣṭōttaranāma stōtram |
See more śrī rāma stōtrāṇi for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.