Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
śr̥ṇu nāmāni rāhōśca saiṁhikēyō vidhuntudaḥ |
suraśatrustamaścaiva phaṇī gārgyāyaṇastathā || 1 ||
surāgurnīlajīmūtasaṅkāśaśca caturbhujaḥ |
khaḍgakhēṭakadhārī ca varadāyakahastakaḥ || 2 ||
śūlāyudhō mēghavarṇaḥ kr̥ṣṇadhvajapatākavān |
dakṣiṇāśāmukharataḥ tīkṣṇadaṁṣṭradharāya ca || 3 ||
śūrpākārāsanasthaśca gōmēdābharaṇapriyaḥ |
māṣapriyaḥ kaśyaparṣinandanō bhujagēśvaraḥ || 4 ||
ulkāpātajaniḥ śūlī nidhipaḥ kr̥ṣṇasarparāṭ |
viṣajvalāvr̥tāsyō:’rdhaśarīrō jādyasampradaḥ || 5 ||
ravīndubhīkaraśchāyāsvarūpī kaṭhināṅgakaḥ |
dviṣaccakracchēdakō:’tha karālāsyō bhayaṅkaraḥ || 6 ||
krūrakarmā tamōrūpaḥ śyāmātmā nīlalōhitaḥ |
kirīṭī nīlavasanaḥ śanisāmantavartmagaḥ || 7 ||
cāṇḍālavarṇō:’thāśvyarkṣabhavō mēṣabhavastathā |
śanivatphaladaḥ śūrō:’pasavyagatirēva ca || 8 ||
uparāgakaraḥ sūryahimāṁśucchavihārakaḥ |
nīlapuṣpavihāraśca grahaśrēṣṭhō:’ṣṭamagrahaḥ || 9 ||
kabandhamātradēhaśca yātudhānakulōdbhavaḥ |
gōvindavarapātraṁ ca dēvajātipraviṣṭakaḥ || 10 ||
krūrō ghōraḥ śanērmitraṁ śukramitramagōcaraḥ |
mānēgaṅgāsnānadātā svagr̥hēprabalāḍhyakaḥ || 11 ||
sadgr̥hē:’nyabaladhr̥ccaturthē mātr̥nāśakaḥ |
candrayuktē tu caṇḍālajanmasūcaka ēva tu || 12 ||
janmasiṁhē rājyadātā mahākāyastathaiva ca |
janmakartā vidhuripu mattakō jñānadaśca saḥ || 13 ||
janmakanyārājyadātā janmahānida ēva ca |
navamē pitr̥hantā ca pañcamē śōkadāyakaḥ || 14 ||
dyūnē kalatrahantā ca saptamē kalahapradaḥ |
ṣaṣṭhē tu vittadātā ca caturthē vairadāyakaḥ || 15 ||
navamē pāpadātā ca daśamē śōkadāyakaḥ |
ādau yaśaḥ pradātā ca antē vairapradāyakaḥ || 16 ||
kālātmā gōcarācārō dhanē cāsya kakutpradaḥ |
pañcamē dhiṣaṇāśr̥ṅgadaḥ svarbhānurbalī tathā || 17 ||
mahāsaukhyapradāyī ca candravairī ca śāśvataḥ |
suraśatruḥ pāpagrahaḥ śāmbhavaḥ pūjyakastathā || 18 ||
pāṭīrapūraṇaścātha paiṭhīnasakulōdbhavaḥ |
dīrghakr̥ṣṇō:’tanurviṣṇunētrārirdēvadānavau || 19 ||
bhaktarakṣō rāhumūrtiḥ sarvābhīṣṭaphalapradaḥ |
ētadrāhugrahasyōktaṁ nāmnāmaṣṭōttaraṁ śatam || 20 ||
śraddhayā yō japēnnityaṁ mucyatē sarvasaṅkaṭāt |
sarvasampatkarastasya rāhuriṣṭapradāyakaḥ || 21 ||
iti śrī rāhu aṣṭōttaraśatanāma stōtram |
See more navagraha stōtrāṇi for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.