Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
yaḥ śrīgōvardhanādriṁ sakalasurapatiṁ trastagōgōpavr̥ndaṁ
svīyaṁ saṁrakṣituṁ cētyamarasukhakaraṁ mōhayan sandadhāra |
tanmānaṁ khaṇḍayitvā vijitaripukulō nīladhārādharābhaḥ
kr̥ṣṇō rādhāsamētō vilasatu hr̥dayē sō:’smadīyē sadaiva || 1 ||
yaṁ dr̥ṣṭvā kaṁsabhūpaḥ svakr̥takr̥timahō saṁsmaranmantrivaryān
kiṁ vā:’pūrvaṁ mayēdaṁ kr̥tamiti vacanaṁ duḥkhitaḥ pratyuvāca |
ājñaptō nāradēna smitayutavadanaḥ pūrayan sarvakāmān
kr̥ṣṇō rādhāsamētō vilasatu hr̥dayē sō:’smadīyē sadaiva || 2 ||
yēna prōdyat pratāpā nr̥patikulabhavāḥ pāṇḍavāḥ kauravābdhiṁ
tīrtvā pāraṁ tadīyaṁ jagadakhilanr̥ṇāṁ dustaraṁ cēti jagmuḥ |
tatpatnīcīravr̥ddhipraviditamahimā bhūtalē bhūpatīśaḥ
kr̥ṣṇō rādhāsamētō vilasatu hr̥dayē sō:’smadīyē sadaiva || 3 ||
yasmai cōddhr̥tya pātrāddadhiyutanavanītaṁ karairgōpikābhi-
-rdattaṁ tadbhāvapūrtau vinihitahr̥dayaḥ satyamēvaṁ tirōdhāt |
muktāguñjāvalībhiḥ pracuratamaruciḥ kuṇḍalākrāntagaṇḍaḥ
kr̥ṣṇō rādhāsamētō vilasatu hr̥dayē sō:’smadīyē sadaiva || 4 ||
yasmādviśvābhirāmādiha jananavidhau sarvanandādigōpāḥ
saṁsārārtērvimuktāḥ sakalasukhakarāḥ sampadaḥ prāpurēva |
itthaṁ pūrṇēnduvaktraḥ kalakamaladr̥śaḥ svīyajanma stuvantaḥ
kr̥ṣṇō rādhāsamētō vilasatu hr̥dayē sō:’smadīyē sadaiva || 5 ||
yasya śrīnandasūnōrvrajayuvatijanāścāgatā bhartr̥putrāṁ-
-styaktvā śrutvā samīpē vicakitanayanāḥ sapramōdāḥ svagēhē |
rantuṁ rāsādilīlā manasijadalitā vēṇunādaṁ ca ramyaṁ
kr̥ṣṇō rādhāsamētō vilasatu hr̥dayē sō:’smadīyē sadaiva || 6 ||
yasmin dr̥ṣṭē samastē jagati yuvatayaḥ prāṇanāthavratā yā-
-stā apyēvaṁ hi nūnaṁ kimapi ca hr̥dayē kāmabhāvaṁ dadhatyaḥ |
tatsnēhābdhiṁ vapuścēdaviditadharaṇau sūryabimbasvarūpāḥ
kr̥ṣṇō rādhāsamētō vilasatu hr̥dayē sō:’smadīyē sadaiva || 7 ||
yaḥ svīyē gōkulē:’sminviditanijakulōdbhūtabālaiḥ samētō
mātaryēvaṁ cakāra prasr̥tatamaguṇān bālalīlāvilāsān |
hatvā vatsapralambadvividabakakharān gōpabr̥ndaṁ jugōpa
kr̥ṣṇō rādhāsamētō vilasatu hr̥dayē sō:’smadīyē sadaiva || 8 ||
kr̥ṣṇārādhāṣṭakaṁ prātarutthāya prapaṭhēnnaraḥ |
ya ēvaṁ sarvadā nūnaṁ sa prāpnōti parāṁ gatim || 9 ||
iti śrīraghunāthacārya viracitaṁ śrīrādhākr̥ṣṇāṣṭakam |
See more śrī kr̥ṣṇa stōtrāṇi for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.