Site icon Stotra Nidhi

Sri Radha Krishna Ashtakam – śrī rādhākr̥ṣṇāṣṭakam

 

Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)

yaḥ śrīgōvardhanādriṁ sakalasurapatiṁ trastagōgōpavr̥ndaṁ
svīyaṁ saṁrakṣituṁ cētyamarasukhakaraṁ mōhayan sandadhāra |
tanmānaṁ khaṇḍayitvā vijitaripukulō nīladhārādharābhaḥ
kr̥ṣṇō rādhāsamētō vilasatu hr̥dayē sō:’smadīyē sadaiva || 1 ||

yaṁ dr̥ṣṭvā kaṁsabhūpaḥ svakr̥takr̥timahō saṁsmaranmantrivaryān
kiṁ vā:’pūrvaṁ mayēdaṁ kr̥tamiti vacanaṁ duḥkhitaḥ pratyuvāca |
ājñaptō nāradēna smitayutavadanaḥ pūrayan sarvakāmān
kr̥ṣṇō rādhāsamētō vilasatu hr̥dayē sō:’smadīyē sadaiva || 2 ||

yēna prōdyat pratāpā nr̥patikulabhavāḥ pāṇḍavāḥ kauravābdhiṁ
tīrtvā pāraṁ tadīyaṁ jagadakhilanr̥ṇāṁ dustaraṁ cēti jagmuḥ |
tatpatnīcīravr̥ddhipraviditamahimā bhūtalē bhūpatīśaḥ
kr̥ṣṇō rādhāsamētō vilasatu hr̥dayē sō:’smadīyē sadaiva || 3 ||

yasmai cōddhr̥tya pātrāddadhiyutanavanītaṁ karairgōpikābhi-
-rdattaṁ tadbhāvapūrtau vinihitahr̥dayaḥ satyamēvaṁ tirōdhāt |
muktāguñjāvalībhiḥ pracuratamaruciḥ kuṇḍalākrāntagaṇḍaḥ
kr̥ṣṇō rādhāsamētō vilasatu hr̥dayē sō:’smadīyē sadaiva || 4 ||

yasmādviśvābhirāmādiha jananavidhau sarvanandādigōpāḥ
saṁsārārtērvimuktāḥ sakalasukhakarāḥ sampadaḥ prāpurēva |
itthaṁ pūrṇēnduvaktraḥ kalakamaladr̥śaḥ svīyajanma stuvantaḥ
kr̥ṣṇō rādhāsamētō vilasatu hr̥dayē sō:’smadīyē sadaiva || 5 ||

yasya śrīnandasūnōrvrajayuvatijanāścāgatā bhartr̥putrāṁ-
-styaktvā śrutvā samīpē vicakitanayanāḥ sapramōdāḥ svagēhē |
rantuṁ rāsādilīlā manasijadalitā vēṇunādaṁ ca ramyaṁ
kr̥ṣṇō rādhāsamētō vilasatu hr̥dayē sō:’smadīyē sadaiva || 6 ||

yasmin dr̥ṣṭē samastē jagati yuvatayaḥ prāṇanāthavratā yā-
-stā apyēvaṁ hi nūnaṁ kimapi ca hr̥dayē kāmabhāvaṁ dadhatyaḥ |
tatsnēhābdhiṁ vapuścēdaviditadharaṇau sūryabimbasvarūpāḥ
kr̥ṣṇō rādhāsamētō vilasatu hr̥dayē sō:’smadīyē sadaiva || 7 ||

yaḥ svīyē gōkulē:’sminviditanijakulōdbhūtabālaiḥ samētō
mātaryēvaṁ cakāra prasr̥tatamaguṇān bālalīlāvilāsān |
hatvā vatsapralambadvividabakakharān gōpabr̥ndaṁ jugōpa
kr̥ṣṇō rādhāsamētō vilasatu hr̥dayē sō:’smadīyē sadaiva || 8 ||

kr̥ṣṇārādhāṣṭakaṁ prātarutthāya prapaṭhēnnaraḥ |
ya ēvaṁ sarvadā nūnaṁ sa prāpnōti parāṁ gatim || 9 ||

iti śrīraghunāthacārya viracitaṁ śrīrādhākr̥ṣṇāṣṭakam |


See more śrī kr̥ṣṇa stōtrāṇi for chanting.


గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.

పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments