Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
śrī kr̥ṣṇa uvāca |
sulabhō bhaktiyuktānāṁ durdarśō duṣṭacētasām |
ananyagatikānāṁ ca prabhurbhaktaikavatsalaḥ || 1
śanaiścarastatra nr̥siṁhadēva
stutiṁ cakārāmala cittavr̥tiḥ |
praṇamya sāṣṭāṅgamaśēṣalōka
kirīṭa nīrājita pādapadmam || 2 ||
śrī śaniruvāca |
yatpādapaṅkajarajaḥ paramādarēṇa
saṁsēvitaṁ sakalakalmaṣarāśināśam |
kalyāṇakārakamaśēṣanijānugānāṁ
sa tvaṁ nr̥siṁha mayi dēhi kr̥pāvalōkam || 3 ||
sarvatra cañcalatayā sthitayā hi lakṣmyā
brahmādivandyapadayā sthirayānyasēvī |
pādāravindayugalaṁ paramādarēṇa
sa tvaṁ nr̥siṁha mayi dēhi kr̥pāvalōkam || 4 ||
yadrūpamāgamaśiraḥ pratipādyamādyaṁ
ādhyātmikādi paritāpaharaṁ vicintyam |
yōgīśvarairapagatā:’khiladōṣasaṅghaiḥ
sa tvaṁ nr̥siṁha mayi dēhi kr̥pāvalōkam || 5 ||
prahlādabhaktavacasā harirāvirāsīt
stambhē hiraṇyakaśipuṁ ya udārabhāvaḥ |
ūrvō nidhāya udaraṁ nakharairdadāra
sa tvaṁ nr̥siṁha mayi dēhi kr̥pāvalōkam || 6 ||
yō naijabhaktamanalāmbudhi bhūdharōgra-
-śr̥ṅgaprapāta viṣadantasarīsr̥pēbhyaḥ |
sarvātmakaḥ paramakāruṇikō rarakṣa
sa tvaṁ nr̥siṁha mayi dēhi kr̥pāvalōkam || 7 ||
yannirvikāra pararūpa vicintanēna
yōgīśvarā viṣayavīta samastarāgāḥ |
viśrāntimāpura vināśavatīṁ parākhyāṁ
sa tvaṁ nr̥siṁha mayi dēhi kr̥pāvalōkam || 8 ||
yadrūpamugramarimardana bhāvaśālī
sañcintanēna sakalābhavabhītihārī | [aghavināśakāri]
bhūta jvara graha samudbhava bhītināśaṁ
sa tvaṁ nr̥siṁha mayi dēhi kr̥pāvalōkam || 9 ||
yasyōttamaṁ yaśa umāpatimagrajanma
śakrādi daivata sabhāsu samastagītam |
śrutvaika sarvaśamalapraśamēkadakṣaṁ [śaktyaiva]
sa tvaṁ nr̥siṁha mayi dēhi kr̥pāvalōkam || 10 ||
śrīkr̥ṣṇa uvāca |
itthaṁ śrutvā stutiṁ dēvaḥ śaninā kalpitāṁ hariḥ |
uvāca brahma vr̥ndasthaṁ śaniṁ taṁ bhaktavatsalaḥ || 11 ||
śrīnr̥siṁha uvāca |
prasannō:’haṁ śanē tubhyaṁ varaṁ varaya śōbhanam |
yaṁ vāñchasi tamēva tvaṁ sarvalōka hitāvaham || 12 ||
śrī śaniruvāca |
nr̥siṁha tvaṁ mayi kr̥pāṁ kuru dēva dayānidhē |
madvāsarastava prītikaraḥ syāddēvatāpatē || 13 ||
matkr̥taṁ tvatparaṁ stōtraṁ śr̥ṇvanti ca paṭhanti ca |
sarvān kāman pūrayēthāḥ tēṣāṁ tvaṁ lōkabhāvana || 14 ||
śrī nr̥siṁha uvāca |
tathaivāstu śanē:’haṁ vai rakṣō bhuvanasaṁsthitaḥ |
bhakta kāmān pūrayiṣyē tvaṁ mamaikaṁ vacaḥ śr̥ṇu || 15 ||
tvatkr̥taṁ matparaṁ stōtraṁ yaḥ paṭhēcchr̥ṇuyācca yaḥ |
dvādaśāṣṭama janmasthāt tvadbhayaṁ māstu tasya vai || 16 ||
śanirnarahariṁ dēvaṁ tathēti pratyuvāca ha |
tataḥ paramasantuṣṭō jayēti munayōvadan || 17 ||
śrī kr̥ṣṇa uvāca |
idaṁ śanaiścarasyātha nr̥siṁha dēva
saṁvādamētat stavanaṁ ca mānavaḥ |
śr̥ṇōti yaḥ śrāvayatē ca bhaktyā
sarvāṇyabhīṣṭāni ca vindatē dhruvam || 18 ||
iti śrī bhaviṣyōttarapurāṇē śrī śanaiścara kr̥ta śrī nr̥siṁha stutiḥ |
See more śrī nr̥siṁha stōtrāṇi for chanting.
గమనిక : మా తదుపరి ప్రచురణ "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" పుస్తకము ప్రింటు చేయుటకు ఆలోచన చేయుచున్నాము.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.