Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
śrīramākucāgrabhāsikuṅkumāṅkitōrasaṁ
tāpanāṅghrisārasaṁ sadādayāsudhārasam |
kundaśubhraśāradāravindacandrasundaraṁ
siṁhaśailamandiraṁ nr̥siṁhadēvamāśrayē || 1 ||
pāpapāśamōcanaṁ virōcanēndulōcanaṁ
phālalōcanādidēvasannutaṁ mahōnnatam |
śēṣatalpaśāyinaṁ manōrathapradāyinaṁ
siṁhaśailamandiraṁ nr̥siṁhadēvamāśrayē || 2 ||
sañcarassaṭājaṭābhirunnamēghamaṇḍalaṁ
bhairavāravāṭahāsabhēdidāmihōdaram |
dīnalōkasādaraṁ dharābharaṁ jaṭādharaṁ
siṁhaśailamandiraṁ nr̥siṁhadēvamāśrayē || 3 ||
śākinīpiśācighōraḍhākinībhayaṅkaraṁ
brahmarākṣasavyathā kṣayaṅkaraṁ śivaṅkaram |
dēvatāsuhr̥ttamaṁ divākaraṁ sudhākaraṁ
siṁhaśailamandiraṁ nr̥siṁhadēvamāśrayē || 4 ||
matsyakūrmakrōḍanārasiṁhavāmanākr̥tiṁ
bhārgavaṁ raghūdvahaṁ pralambhagarpurāpaham |
buddhakalkivigrahaṁ jagadvirōdhinigrahaṁ
siṁhaśailamandiraṁ nr̥siṁhadēvamāśrayē || 5 ||
dhāruṇī vadhūmaṇī gr̥hītapādapallavaṁ
nandagōṣṭravallavīsatīmanōjñavallabham |
māyināṁ viśāradaṁ bhavāmburāśipāradaṁ
siṁhaśailamandiraṁ nr̥siṁhadēvamāśrayē || 6 ||
mōhatāpahāriṇaṁ gadārathāṅgadhāriṇaṁ
śrīmanōvihāriṇaṁ vidēhajōrnivāriṇam |
dānavēndravairiṇaṁ tapōdhanēṣṭakāriṇaṁ
siṁhaśailamandiraṁ nr̥siṁhadēvamāśrayē || 7 ||
rāmasatkavipraṇītamētadaṣṭakā śivaṁ
dēvasārasaṅgrahaṁ mahōgrapātakāntakam |
jalpitāṁ nirantaraṁ samastakāmapūrakaṁ
siṁhaśailamandiraṁ nr̥siṁhadēvamāśrayē || 8 ||
iti rāmasatkavi kr̥ta śrī nr̥siṁha aṣṭaka stōtram ||
See more śrī nr̥siṁha stōtrāṇi for chanting.
గమనిక : మా తదుపరి ప్రచురణ "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" పుస్తకము ప్రింటు చేయుటకు ఆలోచన చేయుచున్నాము.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.