Site icon Stotra Nidhi

Sri Lakshmi Narayana Ashtakam – śrī lakṣmīnārāyaṇāṣṭakam

 

Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)

ārtānāṁ duḥkhaśamanē dīkṣitaṁ prabhumavyayam |
aśēṣajagadādhāraṁ lakṣmīnārāyaṇaṁ bhajē || 1 ||

apārakaruṇāmbhōdhiṁ āpadbāndhavamacyutam |
aśēṣaduḥkhaśāntyarthaṁ lakṣmīnārāyaṇaṁ bhajē || 2 ||

bhaktānāṁ vatsalaṁ bhaktigamyaṁ sarvaguṇākaram |
aśēṣaduḥkhaśāntyarthaṁ lakṣmīnārāyaṇaṁ bhajē || 3 ||

suhr̥daṁ sarvabhūtānāṁ sarvalakṣaṇasamyutam |
aśēṣaduḥkhaśāntyarthaṁ lakṣmīnārāyaṇaṁ bhajē || 4 ||

cidacitsarvajantūnāṁ ādhāraṁ varadaṁ param |
aśēṣaduḥkhaśāntyarthaṁ lakṣmīnārāyaṇaṁ bhajē || 5 ||

śaṅkhacakradharaṁ dēvaṁ lōkanāthaṁ dayānidhim |
aśēṣaduḥkhaśāntyarthaṁ lakṣmīnārāyaṇaṁ bhajē || 6 ||

pītāmbaradharaṁ viṣṇuṁ vilasatsūtraśōbhitam |
aśēṣaduḥkhaśāntyarthaṁ lakṣmīnārāyaṇaṁ bhajē || 7 ||

hastēna dakṣiṇēna yajaṁ abhayapradamakṣaram |
aśēṣaduḥkhaśāntyarthaṁ lakṣmīnārāyaṇaṁ bhajē || 8 ||

yaḥ paṭhēt prātarutthāya lakṣmīnārāyaṇāṣṭakam |
vimuktassarvapāpēbhyaḥ viṣṇulōkaṁ sa gacchati || 9 ||

iti śrī lakṣmīnārāyaṇāṣṭakam |


See more śrī viṣṇu stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments