Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
( śrī lakṣmī aṣṭōttaraśatanāmāvalī >> )
dēvyuvāca |
dēvadēva mahādēva trikālajña mahēśvara |
karuṇākara dēvēśa bhaktānugrahakāraka |
aṣṭōttaraśataṁ lakṣmyāḥ śrōtumicchāmi tattvataḥ || 1 ||
īśvara uvāca |
dēvi sādhu mahābhāgē mahābhāgyapradāyakam |
sarvaiśvaryakaraṁ puṇyaṁ sarvapāpapraṇāśanam || 2 ||
sarvadāridryaśamanaṁ śravaṇādbhuktimuktidam |
rājavaśyakaraṁ divyaṁ guhyādguhyataraṁ param || 3 ||
durlabhaṁ sarvadēvānāṁ catuṣṣaṣṭikalāspadam |
padmādīnāṁ varāntānāṁ vidhīnāṁ nityadāyakam || 4 ||
samastadēvasaṁsēvyamaṇimādyaṣṭasiddhidam |
kimatra bahunōktēna dēvīpratyakṣadāyakam || 5 ||
tava prītyādya vakṣyāmi samāhitamanāḥ śrr̥ṇu |
aṣṭōttaraśatasyāsya mahālakṣmīstu dēvatā || 6 ||
klīṁ bījapadamityuktaṁ śaktistu bhuvanēśvarī |
aṅganyāsaḥ karanyāsa sa ityādi prakīrtitaḥ || 7 ||
dhyānam –
vandē padmakarāṁ prasannavadanāṁ saubhāgyadāṁ bhāgyadāṁ
hastābhyāmabhayapradāṁ maṇigaṇairnānāvidhairbhūṣitām |
bhaktābhīṣṭaphalapradāṁ hariharabrahmādibhiḥ sēvitāṁ
pārśvē paṅkajaśaṅkhapadmanidhibhiryuktāṁ sadā śaktibhiḥ ||
sarasijanayanē sarōjahastē dhavalatarāṁśukagandhamālyaśōbhē |
bhagavati harivallabhē manōjñē tribhuvanabhūtikari prasīda mahyam ||
ōṁ prakr̥tiṁ vikr̥tiṁ vidyāṁ sarvabhūtahitapradām |
śraddhāṁ vibhūtiṁ surabhiṁ namāmi paramātmikām || 1 ||
vācaṁ padmālayāṁ padmāṁ śuciṁ svāhāṁ svadhāṁ sudhām |
dhanyāṁ hiraṇmayīṁ lakṣmīṁ nityapuṣṭāṁ vibhāvarīm || 2 ||
aditiṁ ca ditiṁ dīptāṁ vasudhāṁ vasudhāriṇīm |
namāmi kamalāṁ kāntāṁ kṣamāṁ kṣīrōdasambhavām || 3 ||
[*kāmākṣīṁ krōdhasambhavām*]
anugrahaparāṁ buddhimanaghāṁ harivallabhām |
aśōkāmamr̥tāṁ dīptāṁ lōkaśōkavināśinīm || 4 ||
namāmi dharmanilayāṁ karuṇāṁ lōkamātaram |
padmapriyāṁ padmahastāṁ padmākṣīṁ padmasundarīm || 5 ||
padmōdbhavāṁ padmamukhīṁ padmanābhapriyāṁ ramām |
padmamālādharāṁ dēvīṁ padminīṁ padmagandhinīm || 6 ||
puṇyagandhāṁ suprasannāṁ prasādābhimukhīṁ prabhām |
namāmi candravadanāṁ candrāṁ candrasahōdarīm || 7 ||
caturbhujāṁ candrarūpāmindirāminduśītalām |
āhlādajananīṁ puṣṭiṁ śivāṁ śivakarīṁ satīm || 8 ||
vimalāṁ viśvajananīṁ tuṣṭiṁ dāridryanāśinīm |
prītipuṣkariṇīṁ śāntāṁ śuklamālyāmbarāṁ śriyam || 9 ||
bhāskarīṁ bilvanilayāṁ varārōhāṁ yaśasvinīm |
vasundharāmudārāṅgāṁ hariṇīṁ hēmamālinīm || 10 ||
dhanadhānyakarīṁ siddhiṁ sraiṇasaumyāṁ śubhapradām |
nr̥pavēśmagatānandāṁ varalakṣmīṁ vasupradām || 11 ||
śubhāṁ hiraṇyaprākārāṁ samudratanayāṁ jayām |
namāmi maṅgalāṁ dēvīṁ viṣṇuvakṣaḥsthalasthitām || 12 ||
viṣṇupatnīṁ prasannākṣīṁ nārāyaṇasamāśritām |
dāridryadhvaṁsinīṁ dēvīṁ sarvōpadravavāriṇīm || 13 ||
navadurgāṁ mahākālīṁ brahmaviṣṇuśivātmikām |
trikālajñānasampannāṁ namāmi bhuvanēśvarīm || 14 ||
lakṣmīṁ kṣīrasamudrarājatanayāṁ śrīraṅgadhāmēśvarīṁ
dāsībhūtasamastadēvavanitāṁ lōkaikadīpāṅkurām |
śrīmanmandakaṭākṣalabdhavibhavabrahmēndragaṅgādharāṁ
tvāṁ trailōkyakuṭumbinīṁ sarasijāṁ vandē mukundapriyām || 15 ||
mātarnamāmi kamalē kamalāyatākṣi
śrīviṣṇuhr̥tkamalavāsini viśvamātaḥ |
kṣīrōdajē kamalakōmalagarbhagauri
lakṣmīḥ prasīda satataṁ namatāṁ śaraṇyē || 16 ||
trikālaṁ yō japēdvidvān ṣaṇmāsaṁ vijitēndriyaḥ |
dāridryadhvaṁsanaṁ kr̥tvā sarvamāpnōtyayatnataḥ || 1 ||
dēvīnāmasahasrēṣu puṇyamaṣṭōttaraṁ śatam |
yēna śriyamavāpnōti kōṭijanmadaridrataḥ || 2 ||
bhr̥guvārē śataṁ dhīmān paṭhēdvatsaramātrakam |
aṣṭaiśvaryamavāpnōti kubēra iva bhūtalē || 3 ||
dāridryamōcanaṁ nāma stōtramambāparaṁ śatam |
yēna śriyamavāpnōti kōṭijanmadaridrataḥ || 4 ||
bhuktvā tu vipulānbhōgānasyāḥ sāyujyamāpnuyāt |
prātaḥkālē paṭhēnnityaṁ sarvaduḥkhōpaśāntayē |
paṭhaṁstu cintayēddēvīṁ sarvābharaṇabhūṣitām || 5 ||
iti śrīlakṣmyaṣṭōttaraśatanāma stōtram |
See more śrī lakṣmī stotras for chanting. See more śrī lakṣmī stōtrāṇi for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.