Site icon Stotra Nidhi

Sri Kubjika Varnana Stotram – śrī kubjikā varṇana stōtram

 

Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)

nīlōtpaladalaśyāmā ṣaḍvaktrā ṣaṭprakāśakā |
cicchaktiraṣṭādaśākhyā bāhudvādaśasamyutā || 1 ||

siṁhāsanasukhāsīnā prētapadmōparisthitā |
kulakōṭisahasrākhyā karkōṭō mēkhalāsthitaḥ || 2 ||

takṣakēṇōpariṣṭācca galē hāraśca vāsukiḥ |
kulikaḥ karṇayōryasyāḥ kūrmaḥ kuṇḍalamaṇḍalaḥ || 3 ||

bhruvōḥ padmō mahāpadmō vāmē nāgaḥ kapālakaḥ |
akṣasūtraṁ ca khaṭvāṅgaṁ śaṅkhaṁ pustaṁ ca dakṣiṇē || 4 ||

triśūlaṁ darpaṇaṁ khaḍgaṁ ratnamālāṅkuśaṁ dhanuḥ |
śvētamūrdhaṁ mukhaṁ dēvyā ūrdhvaśvētaṁ tathām || 5 ||

pūrvāsyaṁ pāṇḍuraṁ krōdhi dakṣiṇaṁ kr̥ṣṇavarṇakam |
himakundēndubhaṁ saumyaṁ brahmā pādatalē sthitaḥ || 6 ||

viṣṇustu jaghanē rudrō hr̥di kaṇṭhē tathēśvaraḥ |
sadāśivō lalāṭē syācchivastasyōrdhvataḥ sthitaḥ |
āghūrṇitā kubjikaivaṁ dhyēyā pūjādikarmasu || 7 ||

ityāgnēyē mahāpurāṇē kubjikāpūjākathanaṁ nāma catuścatvāriṁśadadhikaśatatamō:’dhyāyē kubjikā varṇana stōtram |


See more dēvī stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments