Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
bhajē vrajaikanandanaṁ samastapāpakhaṇḍanaṁ
svabhaktacittarañjanaṁ sadaiva nandanandanam |
supicchagucchamastakaṁ sunādavēṇuhastakaṁ
anaṅgaraṅgasāragaṁ namāmi sāgaraṁ bhajē || 1 ||
manōjagarvamōcanaṁ viśālaphālalōcanaṁ
vighātagōpaśōbhanaṁ namāmi padmalōcanam |
karāravindabhūdharaṁ smitāvalōkasundaraṁ
mahēndramānadāraṇaṁ namāmi kr̥ṣṇa vāraṇam || 2 ||
kadambasūnakuṇḍalaṁ sucārugaṇḍamaṇḍalaṁ
vrajāṅganaika vallabhaṁ namāmi kr̥ṣṇa durlabham |
yaśōdayā samōdayā sakōpayā dayānidhiṁ
hyulūkhalē sudussahaṁ namāmi nandanandanam || 3 ||
navīnagōpasāgaraṁ navīnakēlimandiraṁ
navīna mēghasundaraṁ bhajē vrajaikamandiram |
sadaiva pādapaṅkajaṁ madīya mānasē nijaṁ
darātinandabālakaḥ samastabhaktapālakaḥ || 4 ||
samasta gōpasāgarīhradaṁ vrajaikamōhanaṁ
namāmi kuñjamadhyagaṁ prasūnabālaśōbhanam |
dr̥gantakāntaliṅgaṇaṁ sahāsa bālasaṅginaṁ
dinē dinē navaṁ navaṁ namāmi nandasaṁbhavam || 5 ||
guṇākaraṁ sukhākaraṁ kr̥pākaraṁ kr̥pāvanaṁ
sadā sukhaikadāyakaṁ namāmi gōpanāyakam |
samasta dōṣaśōṣaṇaṁ samasta lōkatōṣaṇaṁ
samasta dāsamānasaṁ namāmi kr̥ṣṇabālakam || 6 ||
samasta gōpanāgarī nikāmakāmadāyakaṁ
dr̥gantacārusāyakaṁ namāmi vēṇunāyakam |
bhavō bhavāvatārakaṁ bhavābdhikarṇadhārakaṁ
yaśōmatē kiśōrakaṁ namāmi dugdhacōrakam || 7 ||
vimugdhamugdhagōpikā manōjadāyakaṁ hariṁ
namāmi jambukānanē pravr̥ddhavahni pāyanam |
yathā tathā yathā tathā tathaiva kr̥ṣṇa sarvadā
mayā sadaivagīyatāṁ tathā kr̥pā vidhīyatām || 8 ||
iti śrī kr̥ṣṇa tāṇḍava stōtram |
See more śrī kr̥ṣṇa stōtrāṇi for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.