Site icon Stotra Nidhi

Sri Krishna Stotram (Mohini Kritam) – śrī kr̥ṣṇa stōtram (mōhinī kr̥tam)

 

Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)

sarvēndriyāṇāṁ pravaraṁ viṣṇōraṁśaṁ ca mānasam |
tadēva karmaṇāṁ bījaṁ tadudbhava namō:’stu tē || 1 ||

svayamātmā hi bhagavān jñānarūpō mahēśvaraḥ |
namō brahman jagat sraṣṭastadudbhava namō:’stu tē || 2 ||

sarvājita jagajjētarjīvajīvamanōhara |
ratibīja ratisvāmin ratipriya namō:’stu tē || 3 ||

śaśvadyōṣidadhiṣṭhāna yōṣitprāṇādhikapriyaḥ |
yōṣidvāhana yōṣāstra yōṣidbandhō namō:’stu tē || 4 ||

patisādhyakarāśēṣarūpādhāra guṇāśraya |
sugandhivātasaciva madhumitra namō:’stu tē || 5 ||

śaśvadyōnikr̥tādhāra strīsandarśanavardhana |
vidagdhānāṁ virahiṇāṁ prāṇāntaka namō:’stu tē || 6 ||

akr̥pā yēṣu tē:’narthastēṣāṁ jñānavināśanam |
anūharūpa bhaktēṣu kr̥pāsindhō namō:’stu tē || 7 ||

tapasvināṁ ca tapasāṁ vighnabījāvalīlayā |
manaḥ sakāmaṁ muktānāṁ kartuṁ śakta namō:’stu tē || 8 ||

tapaḥ sādhyāścā:’:’rādhyāśca sadaivaṁ pāñcabhautikāḥ |
pañcēndriyakr̥tādhāraṁ pañcabāṇa namō:’stu tē || 9 ||

mōhinītyēvamuktvā tu manasā sā vidhēḥ puraḥ |
virarāma namravaktrā babhūva dhyānatatparā || 10 ||

uktaṁ mādhyandinē kāntē stōtramētanmanōharam |
purā durvāsasā dattaṁ mōhinyai gandhamādanē || 11 ||

stōtramētanmahāpuṇyaṁ kāmī bhaktyā yadā paṭhēt |
abhīṣṭaṁ labhatē nūnaṁ niṣkalaṅkō bhavēddhruvam || 12 ||

cēṣṭāṁ na kurutē kāmaḥ kadācidapi taṁ priyam |
bhavēdarōgī śrīyuktaḥ kāmadēvasamaprabhaḥ |
vanitāṁ labhatē sādhvīṁ patnīṁ trailōkyamōhinīm || 13 ||

iti śrībrahmavaivartē mahāpurāṇē śrīkr̥ṣṇajanmakhaṇḍē ēkatriṁśō:’dhyāyē mōhinīkr̥ta śrī kr̥ṣṇa stōtram ||


See more śrī kr̥ṣṇa stōtrāṇi for chanting.


గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.

పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments