Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
ōṁ gōvindāya namaḥ |
ōṁ mādhavāya namaḥ |
ōṁ mukundāya namaḥ |
ōṁ harayē namaḥ |
ōṁ murārayē namaḥ |
ōṁ śambhavē namaḥ |
ōṁ śivāya namaḥ |
ōṁ īśāya namaḥ |
ōṁ śaśiśēkharāya namaḥ | 9
ōṁ śūlapāṇayē namaḥ |
ōṁ dāmōdarāya namaḥ |
ōṁ acyutāya namaḥ |
ōṁ janārdanāya namaḥ |
ōṁ vāsudēvāya namaḥ |
ōṁ gaṅgādharāya namaḥ |
ōṁ andhakaripavē namaḥ |
ōṁ harāya namaḥ |
ōṁ nīlakaṇṭhāya namaḥ | 18
ōṁ vaikuṇṭhāya namaḥ |
ōṁ kaiṭabharipavē namaḥ |
ōṁ kamaṭhāya namaḥ |
ōṁ abjapāṇayē namaḥ |
ōṁ bhūtēśāya namaḥ |
ōṁ khaṇḍaparaśavē namaḥ |
ōṁ mr̥ḍāya namaḥ |
ōṁ caṇḍikēśāya namaḥ |
ōṁ viṣṇavē namaḥ | 27
ōṁ nr̥siṁhāya namaḥ |
ōṁ madhusūdanāya namaḥ |
ōṁ cakrapāṇayē namaḥ |
ōṁ gaurīpatayē namaḥ |
ōṁ giriśāya namaḥ |
ōṁ śaṅkarāya namaḥ |
ōṁ candracūḍāya namaḥ |
ōṁ nārāyaṇāya namaḥ |
ōṁ asuranibarhaṇāya namaḥ | 36
ōṁ śārṅgapāṇayē namaḥ |
ōṁ mr̥tyuñjayāya namaḥ |
ōṁ ugrāya namaḥ |
ōṁ viṣamēkṣaṇāya namaḥ |
ōṁ kāmaśatravē namaḥ |
ōṁ śrīkāntāya namaḥ |
ōṁ pītavasanāya namaḥ |
ōṁ ambudanīlāya namaḥ |
ōṁ śaurayē namaḥ | 45
ōṁ īśānāya namaḥ |
ōṁ kr̥ttivasanāya namaḥ |
ōṁ tridaśaikanāthāya namaḥ |
ōṁ lakṣmīpatayē namaḥ |
ōṁ madhuripavē namaḥ |
ōṁ puruṣōttamāya namaḥ |
ōṁ ādyāya namaḥ |
ōṁ śrīkaṇṭhāya namaḥ |
ōṁ digvasanāya namaḥ | 54
ōṁ śāntāya namaḥ |
ōṁ pinākapāṇayē namaḥ |
ōṁ ānandakandāya namaḥ |
ōṁ dharaṇīdharāya namaḥ |
ōṁ padmanābhāya namaḥ |
ōṁ sarvēśvarāya namaḥ |
ōṁ tripurasūdanāya namaḥ |
ōṁ dēvadēvāya namaḥ |
ōṁ brahmaṇyadēvāya namaḥ | 63
ōṁ garuḍadhvajāya namaḥ |
ōṁ śaṅkhapāṇayē namaḥ |
ōṁ tryakṣāya namaḥ |
ōṁ uragābharaṇāya namaḥ |
ōṁ bālamr̥gāṅkamaulinē namaḥ |
ōṁ śrīrāmāya namaḥ |
ōṁ rāghavāya namaḥ |
ōṁ ramēśvarāya namaḥ |
ōṁ rāvaṇārayē namaḥ | 72
ōṁ bhūtēśāya namaḥ |
ōṁ manmatharipavē namaḥ |
ōṁ pramathādhināthāya namaḥ |
ōṁ cāṇūramardanāya namaḥ |
ōṁ hr̥ṣīkapatayē namaḥ |
ōṁ murārayē namaḥ |
ōṁ śūlinē namaḥ |
ōṁ girīśāya namaḥ |
ōṁ rajanīśakalāvataṁsāya namaḥ | 81
ōṁ kaṁsapraṇāśanāya namaḥ |
ōṁ sanātanāya namaḥ |
ōṁ kēśināśāya namaḥ |
ōṁ bhargāya namaḥ |
ōṁ trinētrāya namaḥ |
ōṁ bhavāya namaḥ |
ōṁ bhūtapatayē namaḥ |
ōṁ purārayē namaḥ |
ōṁ gōpīpatayē namaḥ | 90
ōṁ yadupatayē namaḥ |
ōṁ vasudēvasūnavē namaḥ |
ōṁ karpūragaurāya namaḥ |
ōṁ vr̥ṣabhadhvajāya namaḥ |
ōṁ phālanētrāya namaḥ |
ōṁ gōvardhanōddharaṇāya namaḥ |
ōṁ dharmadhurīṇāya namaḥ |
ōṁ gōpāya namaḥ |
ōṁ sthāṇavē namaḥ | 99
ōṁ trilōcanāya namaḥ |
ōṁ pinākadharāya namaḥ |
ōṁ smarārayē namaḥ |
ōṁ kr̥ṣṇāya namaḥ |
ōṁ aniruddhāya namaḥ |
ōṁ kamalākarāya namaḥ |
ōṁ kalmaṣārayē namaḥ |
ōṁ viśvēśvarāya namaḥ |
ōṁ tripathagārdrajaṭākalāpāyai namaḥ | 108
See more śrī śiva stotras for chanting. See more 108, 300 & 1000 nāmāvalī for chanting. See more śrī viṣṇu stōtrāṇi for chanting.
గమనిక : మా తదుపరి ప్రచురణ "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" పుస్తకము ప్రింటు చేయుటకు ఆలోచన చేయుచున్నాము.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.