Site icon Stotra Nidhi

Sri Hari Stotram (Jagajjalapalam) – śrī hari stōtram

 

Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)

jagajjālapālaṁ kanatkaṇṭhamālaṁ
śaraccandraphālaṁ mahādaityakālam |
nabhōnīlakāyaṁ durāvāramāyaṁ
supadmāsahāyaṁ bhajē:’haṁ bhajē:’ham || 1 ||

sadāmbhōdhivāsaṁ galatpuṣpahāsaṁ
jagatsannivāsaṁ śatādityabhāsam |
gadācakraśastraṁ lasatpītavastraṁ
hasaccāruvaktraṁ bhajē:’haṁ bhajē:’ham || 2 ||

ramākaṇṭhahāraṁ śrutivrātasāraṁ
jalāntarvihāraṁ dharābhārahāram |
cidānandarūpaṁ manōjñasvarūpaṁ
dhr̥tānēkarūpaṁ bhajē:’haṁ bhajē:’ham || 3 ||

jarājanmahīnaṁ parānandapīnaṁ
samādhānalīnaṁ sadaivānavīnam |
jagajjanmahētuṁ surānīkakētuṁ
trilōkaikasētuṁ bhajē:’haṁ bhajē:’ham || 4 ||

kr̥tāmnāyagānaṁ khagādhīśayānaṁ
vimuktērnidānaṁ harārātimānam |
svabhaktānukūlaṁ jagadvr̥kṣamūlaṁ
nirastārtaśūlaṁ bhajē:’haṁ bhajē:’ham || 5 ||

samastāmarēśaṁ dvirēphābhakēśaṁ
jagadbimbalēśaṁ hr̥dākāśavēśam |
sadā divyadēhaṁ vimuktākhilēhaṁ
suvaikuṇṭhagēhaṁ bhajē:’haṁ bhajē:’ham || 6 ||

surālībaliṣṭhaṁ trilōkīvariṣṭhaṁ
gurūṇāṁ gariṣṭhaṁ svarūpaikaniṣṭham |
sadā yuddhadhīraṁ mahāvīravīraṁ
bhavāmbhōdhitīraṁ bhajē:’haṁ bhajē:’ham || 7 ||

ramāvāmabhāgaṁ talālagnanāgaṁ
kr̥tādhīnayāgaṁ gatārāgarāgam |
munīndraissugītaṁ suraissamparītaṁ
guṇaughairatītaṁ bhajē:’haṁ bhajē:’ham || 8 ||

phalaśruti |
idaṁ yastu nityaṁ samādhāya cittaṁ
paṭhēdaṣṭakaṁ kaṇṭhahāraṁ murārēḥ |
sa viṣṇōrviśōkaṁ dhruvaṁ yāti lōkaṁ
jarājanmaśōkaṁ punarvindatē nō || 9 ||

iti śrī paramahaṁsasvāmi brahmānandaviracitaṁ śrīharistōtram ||


See more śrī viṣṇu stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments